46 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः

हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।

रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। 5.46.1।।

हतानित्यादि । संवृताकारः अन्तर्मनाः । मतिं चिन्ताम् ।। 5.46.1।।

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।

प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। 5.46.2।।

सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।

हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। 5.46.3।।

स इति ।। 5.6.23।।

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।

सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।। 5.46.4।।

इति वक्ष्यमाणप्रकारेण ।। 5.46.4।।

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।

कर्म चापि समाधेयं देशकालविरोधिनम् ।। 5.46.5।।

तमेवाह यत्तैरित्यादिना । यत्तैः यतमानैः । अप्रमत्तैरिति यावत् । यतेः कर्तरि क्तः । समाधेयं परिहर्तव्यम् । देशकालविरोधिनं देशकालविरोधीत्यर्थः ।। 5.46.5।।

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।

सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।

भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।। 5.46.6।।

सनागयक्षगन्धर्वा देवासुरमहर्षयः ।

युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।। 5.46.7।।

महद्भूतम्, मन्य इत्यनुषज्यते ।इन्द्रेण वा, अन्यैर्वेति शेषः । वा शब्दस्य विकल्पार्थस्य प्रयोगात् ।। 5.46.67।।

तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।

तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ।। 5.46.8।।

व्यलीकम् अप्रियम् ।। 5.46.8।।

नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।। 5.46.9।

वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।

नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।। 5.46.10।।

नावमान्य इति । अत्र त्रयोदशसहस्रश्लोकाः गताः । अयं चतुर्दशसहस्रस्यादिः । धीति गायत्र्याश्चतुर्दशाक्षरम् ।। 5.46.910।।

नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।

न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।। 5.46.11।।

गतिः वेगः । रूपपरिकल्पनं यथेष्टरूपग्रहणम् ।। 5.46.11।।

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।

प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।। 5.46.12।।

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।

भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।। 5.46.13।।

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।। 5.46.14।।

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।

समुत्पेतुर्महावेगा हुताशसमतेजसः ।। 5.46.15।।

रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।

श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।। 5.46.16।।

महदिति । इत्थं महत्सत्त्वं किमपि कपिरूपं सत् व्यवस्थितमिति ज्ञेयमित्यर्थः ।। 5.46.1216।।

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।

रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।। 5.46.17।।

स्वतेजोरश्मिमालिनं स्वतेजसा सूर्यम् । रश्मिमन्तमिवेत्यत्र उपमा, अत्र रूपकमिति भिदा ।। 5.46.17।।

तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।

महामतिं महावेगं महाकायं महाबलम् ।। 5.46.18।।

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।

तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। 5.46.19।।

तोरणस्थमिति । उत्साहः लोकोत्तरकार्येषु स्थेयान् प्रयत्नः । महासत्त्वं महाध्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । द्वितीयबलशब्दश्शक्तिवचनः । “बलं रूपे ऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च” इति वैजयन्ती ।। 5.46.1819।।

तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।

शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।। 5.46.20।।

स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।

उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।। 5.46.21।।

ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।

किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।। 5.46.22।।

तीक्ष्णाः क्रूराः । शिताः निशिताः । पीतमुखाः समीचीनायसनिर्मितत्वेन पीतरेखाग्राः । उत्पलपत्राभाः, उत्पलपत्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः ।। 5.46.2022।।

स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।

वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।। 5.46.23।।

वारयामास स्ववेगेन प्रापयमासेत्यर्थः ।। 5.46.23।।

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।

चकार कदनं भूयो व्यवर्धत च वेगवान् ।। 5.46.24।।

कदनं युद्धम् ।। 5.46.24।।

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।

निपपात महवेगो विद्युद्राशिर्गिराविव ।। 5.46.25।।

विद्युद्राशिः अशनिः ।। 5.46.25।।

ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।

विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।। 5.46.26।।

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।

सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।। 5.46.27।।

स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे ।

मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।। 5.46.28।।

कूबरः युगन्धरः ।। 5.46.2628।।

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।

निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।। 5.46.29।।

स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।

तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।। 5.46.30।।

ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।

अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।। 5.46.31।।

भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।

एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।। 5.46.32।।

पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।। 5.46.33।।

स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।

अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।। 5.46.34।।

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।

जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ।। 5.46.35।।

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।

बलं तदवशेषं च नाशयास वानरः ।। 5.46.36।।

अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।

स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।। 5.46.37।।

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।

हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ।। 5.46.38।।

वेगं विनिहत्य परिहृत्य ।। 5.46.2938।।

ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।

समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ।। 5.46.39।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ।। 5.46।।

ध्वजिनीपतीन् सेनापतीन् । कृतक्षणः दत्तावसरः, अभूदिति शेषः ।। 5.46.39।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ।। 5.46।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.