[highlight_content]

श्रीदेवनायकपञ्चाशत्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीदेवनायकपञ्चाशत्

प्रणतसुरकिरीटप्रान्तमन्दारमाला-

विगळितमकरन्दस्निग्धपादारविन्दः ।

पशुपतिविधिपूज्यः पद्मपत्रायताक्षः

फणिपतिपुरनाथः पातु मां देवनाथः ।।

देवाधिनाथकमलापृतनेशपूर्वां

दीप्तान्तरां वकुळभूषणनाथमुख्यैः ।

रामानुजप्रभृतिभिः परिभूषिताग्रां

गोप्त्रीं जगन्ति गुरुपक्तिमहं प्रपद्ये ।।

दिव्ये दयाजलनिधौ दिविषन्नियन्तुः

तीर्थं निदर्शितवतस्त्रिजगन्निषेव्यम् ।

प्राचः कवीन् निगमसंमितसूनृतोक्तीन्

प्राचेतसप्रभृतिकान् प्रणमाम्यभीक्ष्णम् ।।

मातस्त्वमम्बुरुहवासिनि किंचिदेतत्

विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् ।

आकर्णयिष्यति यथा विबुधेश्वरस्ते

प्रेयानसौ पृथुकजल्पितवन्मदुक्तिम् ।।

निर्विंश्यमानविभवं निगमोत्तमाङ्गैः

स्तोतुं क्षमं मम च देवपते भवन्तम् ।

गावः पिबन्तु गणशः कलशाम्बुराशिं

किं तेन तर्णकगणास्तृणमाददानाः ।।

अज्ञातसीमकमनन्तगरुत्मदाद्यैः.

तं त्वां समाधिनियतैरपि सामि दृष्टम् ।

तुष्टूषतो मम मनोरथसिद्धिदायी

दासेषु सत्य इति धारय नामधेयम् ।।

विश्राणयन् मम विशेषविदामनिन्ध्याम्

अन्तर्वतीं गिरमहीन्द्रपुराधिराज ।

स्तव्यः स्तवप्रिय इतीव तपोधनोक्तं

स्तोतेति च त्वदभिधानमवन्ध्यय त्वम् ।।

संरक्षणीयममराधिपते त्वयैव

दूरं प्रयातमपि दुस्त्यजगाढबन्धम् ।

आकृष्टवानसि भवाननुकम्पमानः

सूत्रानुबद्धशकुनिक्रमतः स्वयं माम् ।।

व्यामोहिता विविधभोगमरीचिकाभिः

विश्रान्तिमद्य लभते विबुधैकनाथ ।

गम्भीरपूर्णमधुरं मम धीर्भवन्तं

ग्रीष्मे तटाकमिव शीतमनुप्रविष्टा ।।

दिव्ये पदे जलनिधौ निगमोत्तमाङ्गे

स्वान्ते सतां सवितृमण्डलमध्यभागे।

ब्रह्माचले च बहुमानपदे मुनीनां

व्यक्तिं तव त्रिदशनाथ वदन्ति नित्याम् ।।

तीर्थैर्वृतं वृजिनदुर्गतिनाशनार्हैः

शेषक्षमाविहगराजविरिञ्चज्ञुष्टैः ।

नाथ त्वया नतजनस्य भवौषधेन

प्रख्यातमौषधगिरिं प्रणमन्ति देवाः ।।

स्वाधीनविश्वविभवं भगवन् विशेषात्

त्वां देवनायकमुशन्ति परावरज्ञाः ।

प्रायः प्रदर्शयितुमेतदिति प्रतीमः

त्वद्भक्तिभूषितधियामिह देवभावम् ।।

तत्त्वानि यानि चिदचित्प्रविभागवन्ति

त्रय्यन्तवृद्धगणितानि सितासितानि ।

दीव्यन्ति तान्यहिपुरन्दरधामनाथ

दिव्यास्त्रभूषणतया तव विग्रहेऽस्मिन् ।।

भूषायुधैरधिगतं निजकान्तिहेतोः

भुक्तं प्रियाभिरनिमेषविलोचनाभिः ।

प्रत्यङ्गपूर्णसुषमासुभगं वपुस्ते

दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ।।

वेदेषु निर्जरपते निखिलेष्वधीतं

व्यासादिभिर्बहुमतं तव सूक्तमग्र्यम् ।

अङ्गान्यमूनि भवतः सुभगान्यधीते

विश्वं विभो जनितवन्ति विरिञ्चपूवर्म् ।।

देवेश्वरत्वमिह दर्शयितुं क्षमस्ते

नाथ त्वयाऽपि शिरसा विधृतः किरीटः ।

एकीकृतद्युमणिबिम्बसहस्रदीप्तिः

निर्मूलयन् मनसि मे निबिडं तमिस्रम् ।।

मुग्धस्मितामृतशुभेन मुखेन्दुना ते

संगम्य संसरणसंज्वरशान्तये नः ।

सम्पद्यते विबुधनाथ समाधियोग्या

शर्वर्यसौ कुटिलकुन्तळकान्तिरूपा ।।

बिम्बाधरं विकचपङ्कजलोचनं ते

लम्बाळकं लळितकुण्डलदर्शनीयम् ।

कान्तं मुखं कनककैतककर्णपूरं

स्वान्तं विभूषयति देवपते मदीयम् ।।

लब्धा तिथौ क्वचिदियं रजनीकरेण

लक्ष्मीः स्थिरा सुरपते भवतो ललाटे ।

यत्स्वेदबिन्दुकणिकोद्गतबुद्भुवदान्तः

त्र्यक्षः पुरा स पुरुषोऽजनि शूलपाणिः ।।

लावण्यवर्षिणि ललाटतटे घनाभे

बिभ्रत् तटिद्गुणविशेषमिवोर्ध्वपुण्ड्रम् ।

विश्वस्य निर्जरपते तमसाऽऽवृतस्य

मन्ये विभावयसि माङ्गळिकप्रदीपम् ।।

आहुः श्रुतिं विबुधनायक तावकीनाम्

आशागणप्रसवहेतुमधीतवेदाः ।

आकर्णिते तदियमार्तरवे प्रजानाम्

आशाः प्रसाधयितुमादिशति स्वयं त्वाम् ।।

कन्दर्पलाञ्छनतनुस्त्रिदशैकनाथ

कान्तिप्रवाहरुचिरे तव कर्णपाशे ।

पुष्यत्यसौ प्रतिमुखस्थितिदर्शनीया

भूषामयी मकरिका विविधान् विहारान् ।।

नेतुं सरोजवसतिर्निजमाधिराज्यं

नित्यं निशामयति देवपते भ्रुवौ ते ।

एवं न चेदखिलजन्तुविमोहनार्हा

किं मातृका भवति कामशरासनस्य ।।

आलक्ष्यसत्त्वमतिवेलदयोत्तरङ्गम्

अभ्यर्थिनामभिमतप्रतिपादनार्हम् ।

स्निग्धायतं प्रथिमशालि सुपर्वनाथ

दुग्धाम्बुधेरनुकरोति विलोचनं ते ।।

विश्वाभिरक्षणविहारकृतक्षणैस्ते

वैमानिकाधिप विडम्बितमुग्धपद्मैः ।

आमोदवाहिभिरनामयवाक्यगर्भैः

आर्द्रीभवाम्यमृतवर्षनिभैरपाङ्गैः ।।

नित्योदितैनिगमनिःश्वसितैस्तवैषा

नासा नभश्चरपते नयनाब्धिसेतुः ।

आम्रेडितप्रियतमामुखपद्मगन्धैः

आश्वासिनी भवति संप्रति मुह्यतो मे ।।

आरुण्यपल्लवितयौवनपारिजातम्

आभीरयोषिदनुभूतममर्त्यनाथ ।

वंशेन शङ्खपतिना च निषेवितं ते

बिम्बाधरं स्पृशति रागवती मतिर्मे ।।

पद्मालयावलयदत्तसुजातरेखे

त्वत्कान्तिमेचकितशङ्खनिभे मतिर्मे ।

विस्मेरभावरुचिरा वनमालिकेव

कण्ठे गुणीभवति देवपते त्वदीये ।।

आजानुलम्बिभिरलङ्कृतहेतिजालैः

ज्याघातराजिरुचिरैर्जितपारिजातैः

चित्राङ्गदैस्त्रिदशपुङ्गव जातसङ्गा

त्वद्बाहुभिर्मम दृढं परिरभ्यते धीः ।।

नीलाचलोदितनिशाकरभास्कराभे

शान्ताहिते सुरपते तव शङ्खचक्रे ।

पाणेरमुष्य भजतामभयप्रदस्य

प्रत्यायनं जगति भावयतः स्वभूम्ना ।।

अक्षोभणीयकरुणाम्बुधिविद्रुमाभं

भक्तानुरञ्जनममर्त्यपते त्वदीयम् ।

नित्यापराधचकिते हृदये मदीये

दत्ताभयं स्फुरति दक्षिणपाणिपद्मम् ।।

दुर्दान्तदैत्यविशिखक्षतपत्रभङ्गं

वीरस्य ते विबुधनायक बाहुमध्यम् ।

श्रीवत्सकौस्तुभरमावनमालिकाङ्कं

चिन्ताऽनुभूय लभते चरितार्थतां नः ।।

वर्णक्रमेण विबुधेश विचित्रिताङ्गी

स्मेरप्रसूनसुभगा वनमालिकेयम् ।

हृद्या सुगन्धिरजहत्कमलामणीन्द्रा

नित्या तव स्फुरति मूर्तिरिव द्वितीया ।।

आर्द्रं तमोमथनमाश्रिततारकं ते

शुद्धं मनः सुमनसाममृतं द्रुहानम् ।

तत्तादृशं विबुधनाथ समृद्धकामं

सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः ।।

विश्वं निगीर्य विबुधेश्वर जातकार्श्यं

मध्यं वलित्रयविभाव्यजगद्विभागम् ।

आमोदिनाभिनळिनस्थविरिञ्चभृङ्गम्

आकल्पयत्युदरबन्ध इवाशयो मे ।।

नाकौकसां प्रथमतामधिकुर्वते ते

नाभीसरोजरजसां परिणामभेदाः ।

आराधयद्भिरिह तैर्भवतः समीची

वीरोचिता विबुधनायक इत्यभिख्या ।।

पीताम्बरेण परिवारवती सुजाता

दास्ये निवेशयति देवपते दृशौ मे ।

विन्यस्तसव्यकरसङ्गमजायमान

रोमाञ्चरम्यकिरणा रशना त्वदीया ।।

स्त्रीरत्नकारणमुपात्ततृतीयवर्णं

दैत्येन्द्रवीरशयनं दयितोपधानम् ।

देवेश यौवनगजेन्द्रकराभिरामम्

ऊरीकरोति भवदूरुयुगं मनो मे ।।

लावण्यपूरलळितोर्ध्वपरिभ्रमाभं

लक्ष्मीविहारमणिदर्पणबद्धसख्यम् ।

गोपाङ्गणेषु कृतचङ्क्रमणं तवैतत्

जानुद्वयं सुरपते न जहाति चित्तम् ।।

दूत्ये दुकूलहरणे व्रजसुन्दरीणां

दैत्यानुधावनविधावपि लब्धसाह्यम् ।

कन्दर्पकाहळनिषङ्गकळाचिकाभं

जङ्घायुगं जयति देवपते त्वदीयम् ।।

पाषाणनिर्मिततपोधनधर्मदारं

भस्मन्युपाहितनरेन्द्रकुमारभावम् ।

संवाहितं त्रिदशनाथ रमामहीभ्यां

सामान्यदैवतमुशन्ति पदं त्वदीयम् ।।

आवर्जिताभिरनुषज्य निजांशुजालैः

देवेश दिव्यपदपद्मदळायिताभिः ।

अन्याभिलाषपरिलोलमिदं मदीयम्

अङ्गीकृतं हृदयमङ्गुळिभिः स्वयं ते ।।

पङ्कान्यसौ मम निहन्ति महस्तरङगैः

गङ्गाधिकां विदधती गरुडस्त्रवन्तीम् ।

नाकौकसां मणिकिरीटगणैरुपास्या

नाथ त्वदीयपदयोर्नखरत्नपङक्तिः ।।

वज्रध्वजाङ्कुशसुधाकलशातपत्र

कल्पद्रुमाम्बुरुहतोरणशङ्खचक्रैः ।

मत्स्यादिभिश्च विबुधेश्वर मण्डितं ते

मान्यं पदं भवतु मौळिविभूषणं नः ।।

चित्रं त्वदीयपदपद्मपरागयोगात्

योगं विनाऽपि युगपद्विलयं प्रयान्ति ।

विष्वञ्चि निर्जरपते शिरसि प्रजानां

वेधःस्वहस्तलिखितानि दुरक्षराणि ।।

ये जन्मकोटिभिरुपार्जितशुद्धधर्माः

तेषां भवच्चरणभक्तिरतीव भोग्या ।

त्वज्जीवितैस्त्रिदशनायक दुर्लभैस्तैः

आत्मानमप्यकथयः स्वयमात्मवन्तम् ।।

निष्किंचनत्वधनिना विबुधेश येन

न्यस्तः स्वरक्षणभरस्तव पादपद्मे ।

नानाविधप्रथितयोगविशेषधन्याः

नार्हन्ति तस्य शतकोटितमांशकक्ष्याम् ।।

आत्मापहाररसिकेन मयैव दत्तम्

अन्यैरधार्यमधुना विबुधैकनाथ ।

स्वीकृत्य धारयितुमर्हसि मां त्वदीयं

चोरोपनीतनिजनूपुरवत् स्वपादे ।।

अज्ञानवारिधिमपायधुरंधुरं माम्

आज्ञाविभञ्जनमकिञ्चनसार्वभौमम् ।

विन्दन् भवान् विबुधनाथ समस्तवेदी

किं नाम पात्रमपरं मनुते कृपायाः ।।

प्रह्लादगोकुलगजेन्द्रपरिक्षिदाद्याः

त्रातास्त्वया ननु विपत्तिषु तादृशीषु ।

सर्वं तदेकमपरं मम रक्षणं ते

संतोल्यतां त्रिदशनायक किं गरीयः ।।

वात्याशतैविषयरागतया विवृत्तैः

व्याघूर्णमानमनसं विबुधाधिराज ।

नित्योपतप्तमपि मां निजकर्मघर्मैः

निर्वेशय स्वपदपद्ममधुप्रवाहम् ।।

जय विबुधपते त्वं दर्शिताभीष्टदानः

सह सरसिजवासामेदिनीभ्यां वशाभ्याम् ।

नळवनमिव मृद्गन् पापराशिं नतानां

गरुडसरिदनूपे गन्धहस्तीव दीव्यन् ।।

निरवधिगुणजातं नित्यनिर्दोषमाद्यं

नरकमथनदक्षं नाकिनामेकनाथम् ।

विनतविषयसत्यं वेङ्कटेशः कविस्त्वां

स्तुतिपदमधिगच्छन् शोभते सत्यवादी ।।

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.