श्रीदयाशतकम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीदयाशतकम्

प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया ।

इक्षु सार स्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ 1 ॥

विगाहे तीर्थ बहुळां शीतळां गुरु सन्ततिम् ।

श्रीनिवास दयाम्भोधि परीवाह परम्पराम् ॥ 2 ॥

कृतिनः कमलावास कारुण्यैकान्तिनो भजे ।

धत्ते यत्सूक्ति रूपेण त्रिवेदी सर्वयोग्यताम् ॥ 3 ॥

पराशर मुखान् वन्दे भगीरथ नये स्थितान् ।

कमला कान्त कारुण्य गङ्गाप्लावित मद्विधान् ॥ 4 ॥

अशेष विघ्न शमनं अनीकेश्वरमाश्रये ।

श्रीमतः करुणाम्भोधौ शिक्षा स्रोत इवोत्थितम् ॥ 5 ॥

समस्त जननीं वन्दे चैतन्य स्तन्य दायिनीम् ।

श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ 6 ॥

वन्दे वृषगिरीशस्य महिषीं विश्व धारिणीम् ।

तत्कृपा प्रतिघातानां क्षमया वारणं यया ॥ 7 ॥

निशामयतु मां नीळा यद्भोग पटलैर्ध्रुवम् ।

भावितं श्रीनिवासस्य भक्त दोषेष्वदर्शनम् ॥ 8 ॥

कमप्यनवधिं वन्दे करुणा वरुणालयम् ।

वृषशैल तटस्थानां स्वयं व्यक्तिमुपागतम् ॥ 9 ॥

अकिञ्चन निधिं सूतिं अपवर्ग त्रिवर्गयोः ।

अञ्जनाद्रीश्वर दयां अभिष्टौमि निरञ्जनाम् ॥ 10 ॥

अनुचर शक्त्यादि गुणाम्

अग्रेसर बोध विरचितालोकाम् ।

स्वाधीन वृषगिरीशां

स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ 11 ॥

अपि निखिल लोक सुचरित

मुष्टिं धय दुरितमूर्च्छना जुष्टम् ।

सं जीवयतु दये माम्

अञ्जन गिरिनाथ रञ्जनी भवती ॥ 12 ॥

भगवति दये भवत्या

वृषगिरि नाथे समाप्लुते तुङ्गे ।

अप्रतिघ मज्जनानां

हस्तालम्बो मदागसां मृग्यः ॥ 13 ॥

कृपण जन कल्प लतिकां

कृतापराधस्य निष्क्रियामाद्याम् ।

वृषगिरि नाथ दये त्वां

विदन्ति सं सारतारिणीं विबुधाः ॥ 14 ॥

वृषगिरि गृहमेधि गुणाः

बोध बलैश्वर्य वीर्य शक्ति मुखाः ।

दोषा भवेयुरेते

यदि नाम दये त्वया विनाभूताः ॥ 15 ॥

आसृष्टि सन्ततानाम्

अपराधानां निरोधिनीं जगतः ।

पद्मा सहाय करुणे

प्रतिसञ्चर केळिमाचरसि ॥ 16 ॥

अचिदविशिष्टान् प्रळये

जन्तूनवलोक्य जातनिर्वेदा ।

करणकळेबरयोगं

वितरसि वृषशैलनाथकरुणे त्वम् ॥ 17 ॥

अनुगुण दशार्पितेन

श्रीधर करुणे समाहित स्नेहा ।

शमयसि तमः प्रजानां

शास्त्रमयेन स्थिर प्रदीपेन ॥ 18 ॥

रूढा वृषाचल पतेः

पादे मुख कान्ति पत्रळच्छाया ।

करुणे सुखयसि विनतान्

कटाक्ष विटपैः करापचेय फलैः ॥ 19 ॥

नयने वृषाचलेन्दोः

तारा मैत्रीं दधानया करुणे ।

दृष्टस्त्वयैव जनिमान्

अपवर्गमकृष्टपच्यमनुभवति ॥ 20 ॥

समयोपनतैस्तव प्रवाहैः

अनुकम्पे कृत सं प्लवा धरित्री ।

शरणागतसस्य मालिनीयं

वृषशैलेश कृषीवलं धिनोति ॥ 21 ॥

कलशोदधि सं पदो भवत्याः

करुणे सन्मति मन्थ सं स्कृतायाः ।

अमृतां शमवैमि दिव्य देहं

मृत सञ्जीवन मञ्जनाचलेन्दोः ॥ 22 ॥

जलधेरिव शीतता दये त्वं

वृषशैलाधिपतेः स्वभाव भूता ।

प्रलयारभटी नट् ईं तदीक्षां

प्रसभं ग्राहयसि प्रसत्ति लास्यम् ॥ 23 ॥

प्रणत प्रतिकूल मूल घाती

प्रतिघः कोऽपि वृषाचलेश्वरस्य ।

कळमे यवसापचाय नीत्या

करुणे किं करतां तवोपयाति ॥ 24 ॥

अबहिष्कृत निग्रहान् विदन्तः

कमलाकान्तगुणान् स्वतन्त्रतादीन् ।

अविकल्पमनुग्रहं दुहानां

भवतीमेव दये भजन्ति सन्तः ॥ 25 ॥

कमलानिलयस्त्वया दयाळुः

करुणे निष्करुणा निरूपणे त्वम् ।

अत एव हि तावकाश्रितानां

दुरितानां भवति त्वदेव भीतिः ॥ 26 ॥

अतिलङ्घित शासनेष्वभीक्ष्णं

वृषशैलाधिपतिर्विजृम्भितोष्मा ।

पुनरेव दये क्षमा निदानैः

भवतीमाद्रियते भवत्यधीनैः ॥ 27 ॥

करुणे दुरितेषु मामकेषु

प्रतिकारान्तर दुर्जयेषु खिन्नः ।

कवचायितया त्वयैव शार्ङ्गी

विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ 28 ॥

मयि तिष्ठति दुष्कृतां प्रधाने

मितदोषानितरान् विचिन्वती त्वम् ।

अपराधगणैरपूर्णकुक्षिः

कमलाकान्त दये कथं भवित्री ॥ 29 ॥

अहमस्म्यपराध चक्रवर्ती

करुणे त्वं च गुणेषु सार्वभौमी ।

विदुषी स्थितिमीदृशीं स्वयं मां

वृषशैलेश्वर पादसात्कुरु त्वम् ॥ 30 ॥

अशिथिल करणेऽस्मिन्नक्षत श्वास वृत्तौ

वपुषि गमन योग्ये वासमासादयेयम् ।

वृषगिरि कटकेषु व्यञ्जयत्सु प्रतीतैः

मधुमथन दये त्वां वारि धारा विशेषैः ॥ 31 ॥

अविदित निज योग क्षेममात्मानभिज्ञं

गुण लव रहितं मां गोप्तुकामा दये त्वम् ।

परवति चतुरैस्ते विभ्रमैः श्रीनिवासे

बहुमतिमनपायां विन्दसि श्री धरण्योः ॥ 32 ॥

फल वितरण दक्षं पक्षपातानभिज्ञं

प्रगुण मनुविधेयं प्राप्य पद्मा सहायम् ।

महति गुण समाजे मानपूर्वं दये त्वं

प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ 33 ॥

अनुभवितुमघौघं नालमागामि कालः

प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् ।

स्वयमिति हि दये त्वं स्वीकृत श्रीनिवासा

शिथिलित भव भीतिः श्रेयसे जायसे नः ॥ 34 ॥

अवतरण विशेषैरात्म लीलापदेशैः

अवमतिमनुकम्पे मन्द चित्तेषु विन्दन् ।

वृषभ शिखरि नाथस्त्वन्निदेशेन नूनं

भजति शरण भाजां भाविनो जन्म भेदान् ॥ 35 ॥

परहितमनुकम्पे भावयन्त्यां भवत्यां

स्थिरमनुपधि हार्दं श्रीनिवासो दधानः ।

ललित रुचिषु लक्ष्मी भूमिनीळासु नूनं

प्रथयति बहुमानं त्वत्प्रतिच्छन्द बुद्ध्या ॥ 36 ॥

वृषगिरि सविधेषु व्याजतो वास भाजां

दुरित कलुषितानां दूयमाना दये त्वम् ।

करण विलय काले कान्दिशीक स्मृतीनां

स्मरयसि बहुलीलं माधवं सावधाना ॥ 37 ॥

दिशि दिशि गति विद्भिर्देशिकैर्नीयमाना

स्थिरतरमनुकम्पे स्त्यान लग्ना गुणैस्त्वम् ।

परिगत वृषशैलं पारमारोपयन्ती

भव जलधि गतानां पोत पात्री भवित्री ॥ 38 ॥

परिमित फल सङ्गात् प्राणिनः किं पचानाः

निगम विपणि मध्ये नित्य मुक्तानुषक्तम् ।

प्रसदनमनुकम्पे प्राप्तवत्या भवत्या

वृषगिरि हरिनीलं व्यञ्जितं निर्विशन्ति ॥ 39 ॥

त्वयि बहुमति हीनः श्रीनिवासानुकम्पे

जगति गतिमिहान्यां देवि सं मन्यते यः ।

स खलु विबुध सिन्धौ सन्निकर्षे वहन्त्यां

शमयति मृगतृष्णा वीचिकाभिः पिपासाम् ॥ 40 ॥

आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा

काले दृष्ट्वा कमल वसतेरप्यकिञ्चिर्कराणि ।

पद्मा कान्तं प्रणिहितवतीं पालनेऽनन्य साध्ये

साराभिज्ञा जगति कृतिनः सं श्रयन्ते दये त्वाम् ॥ 41 ॥

प्राजापत्य प्रभृति विभवं प्रेक्ष्य पर्याय दुः खं

जन्माकाङ्क्षन् वृषगिरि वने जग्मुषां तस्थुषां वा ।

आशासानाः कतिचन विभोस्त्वत्परिष्वङ्ग धन्यैः

अङ्गीकारं क्षणमपि दये हार्द तुङ्गैरपाङ्गैः ॥ 42 ॥

नाभी पद्म स्फुरण सुभगा नव्य नीलोत्पलाभा

क्रीडा शैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् ।

शीता नित्यं प्रसदनवती श्रद्दधानावगाह्या

दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ 43 ॥

यस्मिन् दृष्टे तदितर सुखैर्गम्यते गोष्पदत्वं

सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्त मानन्द सिन्धुम् ।

त्वत्स्वीकारात् तमिह कृतिनः सूरि बृन्दानुभाव्यम्

नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ 44 ॥

सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः

काले काले घन रसवती काळिकेवानुकम्पे ।

व्यक्तोन्मेषा मृगपति गिरौ विश्वमाप्याययन्ती

शीलोपज्ञं क्षरति भवती शीतळं सद्गुणौघम् ॥ 45 ॥

भीमे नित्यं भव जलनिधौ मज्जतां मानवानाम्

आलम्बार्थं वृषगिरि पतिस्त्वन्निदेशात् प्रयुङ्क्ते ।

प्रज्ञासारं प्रकृति महता मूल भागेन जुष्टं

शाखा भेदैः सुभगमनघं शाश्वतं शास्त्र पाणिम् ॥ 46 ॥

विद्वत्सेवा कतक निकषैर्वीत पङ्काशयानां

पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् ।

लीला दक्षां त्वदनवसरे लालयन् विप्रलिप्सां

माया शास्त्राण्यपि दमयितुं त्वत्प्रपन्न प्रतीपान् ॥ 47 ॥

दैवात् प्राप्ते वृषगिरि तटं देहिनि त्वन्निदानात्

स्वामिन् पाहीत्यवश वचने विन्दति स्वापमन्त्यम् ।

देवः श्रीमान् दिशति करुणे दृष्टिमिच्छं स्त्वदीयाम्

उद्धातेन श्रुति परिषदामुत्तरेणाभिमुख्यम् ॥ 48 ॥

श्रेयः सूतिं सकृदपि दये संमतां यः सखीं ते

शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् ।

देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन्

बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ 49 ॥

दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा

क्षिप्रं प्राप्ता वृषगिरि पतिं क्षत्रबन्ध्वादयस्ते ।

विश्वाचार्या विधि शिव मुखाः स्वाधिकारोपरुद्धाः

मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ 50 ॥

अतिकृपणोऽपि जन्तुरधिगम्य दये भवतीम्

अशिथिल धर्म सेतु पदवीं रुचिरामचिरात् ।

अमित महोर्मिजालमतिलङ्घ्य भवाम्बु निधिं

भवति वृषाचलेश पद पत्तन नित्य धनी ॥ 51 ॥

अभिमुक भाव सं पदभिसं भविनां भविनां

क्वचिदुपलक्षिता क्वचिदभङ्गुर गूढ गतिः ।

विमल रसावहा वृषगिरीश दये भवती

सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ 52 ॥

अपि करुणे जनस्य तरुणेन्दु विभूषणताम्

अपि कमलासनत्वमपि धाम वृषाद्रि पतेः ।

तरतमता वशेन तनुते ननु ते विततिः

परहित वर्ष्मणा परिपचेळिम केळिमती ॥ 53 ॥

धृत भुवना दये त्रिविध गत्यनुकूलतरा

वृषगिरि नाथ पाद परिरम्भवती भवती ।

अविदित वैभवाऽपि सुर सिन्धुरिवातनुते

सकृदवगाहमान मपतापमपापमपि ॥ 54 ॥

निगम समाश्रिता निखिल लोक समृद्धि करी

भजदघ कूल मुद्रुज गतिः परितप्त हिता ।

प्रकटित हं स मत्स्य कमठाद्यवतार शता

विबुध सरिच्छ्रियं वृषगिरीश दये वहसि ॥ 55 ॥

जगति मितं पचा त्वदितरा तु दये तरळा

फल नियमोज्झिता भवति सं तपनाय पुनः ।

त्वमिह निरङ्कुश प्रशकनादि विभूतिमती

वितरसि देहिनां निरवधिं वृषशैल निधिम् ॥ 56 ॥

सकरुण लौकिक प्रभु परिग्रह निग्रहयोः

नियतिमुपाधि चक्र परिवृत्ति परम्परया ।

वृषभ महीधरेश करुणे वितरङ्गयतां

श्रुति मित सं पदि त्वयि कथं भविता विशयः ॥ 57 ॥

वृषगिरि कृष्ण मेघ जनितां जनितापहरां

त्वदभिमतिं सुवृष्टिमुपजीव्य निवृत्त तृषः ।

बहुषु जलाशयेषु बहुमानमपोह्य दये

न जहति सत्पथं जगति चातकवत् कृतिनः ॥ 58 ॥

त्वदुदय तूलिकाभिरमुना वृषशैल जुषा

स्थिर चर शिल्पिनैव परिकल्पित चित्र धियः ।

यतिपति यामुन प्रभृतयः प्रथयन्ति दये

जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ 59 ॥

मृदुहृदये दये मृदित काम हिते महिते

धृत विबुधे बुधेषु विततात्मधुरे मधुरे ।

वृषगिरि सार्वभौम दयिते मयि ते महतीं

भवुक निधे निधेहि भवमूल हरां लहरीम् ॥ 60 ॥

अकूपारैरेकोदक समय वैतण्डिक जवैः

अनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्य बडबाम् ।

कृपे त्वं तत्तादृक्प्रथिम वृष पृथ्वीधर पति-

स्वरूप द्वैगुण्य द्विगुण निज बिन्दुः प्रभवसि ॥ 61 ॥

विवित्सा वेताळी विगम परिशुद्धेऽपि हृदये

पटु प्रत्याहार प्रभृति पुटपाक प्रचकिताः ।

नमन्तस्त्वां नारायण शिखरि कूटस्थ करुणे

निरुद्ध त्वद्द्रोहा नृपति सुत नीतिं न जहति ॥ 62 ॥

अनन्याधीनः सन् भवति परतन्त्रः प्रणमतां

कृपे सर्वद्रष्टा न गणयति तेषामपकृतिम् ।

पतिस्त्वत्पारार्थ्यं प्रथयति वृष क्ष्माधर पतिः

व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥ 63 ॥

अपां पत्युः शत्रूनसहन मुनेर्धर्म निगळं

कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् ।

विलीन स्वातन्त्र्यो वृषगिरि पतिस्त्वद्विहृतिभिः

दिशत्येवं देवो जनित सुगतिं दण्डन गतिम् ॥ 64 ॥

निषादानां नेता कपि कुल पतिः कापि शबरी

कुचेलः कुब्जा सा व्रज युवतयो माल्यकृदिति ।

अमीषां निम्नत्वं वृषगिरि पतेरुन्नतिमपि

प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥ 65 ॥

त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निज पदे

वहन् मूर्तीरष्टौ विहरति मृडानी परिबृढः ।

बिभर्ति स्वाराज्यं वृषशिखरि शृङ्गारि करुणे

शुनासीरो देवासुर समर नासीर सुभटः ॥ 66 ॥

दये दुग्धोदन्वद्व्यति युत सुधा सिन्धु नयतः

त्वदाश्लेषान्नित्यं जनित मृत सञ्जीवन दशाः ।

स्वदन्ते दान्तेभ्यः श्रुति वदन कर्पूर गुळिकाः

विषुण्वन्तश्चित्तं वृषशिखरि विश्वं भर गुणाः ॥ 67 ॥

जगज्जन्म स्थेम प्रळय रचना केळि रसिकः

विमुक्त्येक द्वारं विघटित कवाटं प्रणयिनाम् ।

इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे

विशुद्धानां वाचां वृषशिखरि नाथः स्तुति पदम् ॥ 68 ॥

कलि क्षोभोन्मीलत्क्षिति कलुष कूलङ्कष जवैः

अनुच्छेदैरेतैरवट तट वैषम्य रहितैः ।

प्रवाहैस्ते पद्मा सहचरपरिष्कारिणि कृपे

विकल्पन्तेऽनल्पा वृष शिखरिणो निर्झरगणाः ॥ 69 ॥

खिलं चेतो वृत्तेः किमिदमिति विस्मेर भुवनं

कृपे सिं ह क्ष्माभृत्कृत मुख चमत्कार करणम् ।

भरन्यासच्छन्न प्रबल वृजिन प्राभृत भृतां

प्रतिप्रस्थानं ते श्रुति नगर शृङ्गाटक जुषः ॥ 70 ॥

त्रिविध चिदचित्सत्तास्थेम प्रवृत्ति नियामिका

वृषगिरि विभोरिच्छा सा त्वं परैरपराहता ।

कृपण भरभृत्किं कुर्वाण प्रभूत गुणान्तरा

वहसि करुणे वैचक्षण्यं मदीक्षण साहसे ॥ 71 ॥

वृषगिरि पतेर्हृद्या विश्वावतार सहायिनी

क्षपित निखिलावद्या देवि क्षमादि निषेविता ।

भुवन जननी पुं सां भोगापवर्गविधायिनी

वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम् ॥ 72 ॥

स्वयमुदयिनः सिद्धाद्याविष्कृताश्च शुभालयाः

विविध विभव व्यूहावासाः परं च पदं विभोः ।

वृषगिरि मुखेष्वेतेष्विच्छावधि प्रतिलब्धये

दृढ विनिहिता निश्रेणिस्त्वं दये निज पर्वभिः ॥ 73 ॥

हितमिति जगद्दृष्ट्या कॢप्तैरकॢप्त फलान्तरैः

अमति विहितैरन्यैर्धर्मायितैश्च यदृच्छया ।

परिणत बहुच्छद्मा पद्मासहाय दये स्वयं

प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा ॥ 74 ॥

अतिविधि शिवैरैश्वर्यात्मानुभूति रसैर्जनान्

अहृदयमिहोपच्छन्द्यैषामसङ्ग दशार्थिनी ।

तृषित जनता तीर्थस्नान क्रम क्षपितैनसां

वितरसि दये वीतातङ्का वृषाद्रि पतेः पदम् ॥ 75 ॥

वृषगिरि सुधा सिन्धौ जन्तुर्-

दये निहितस्त्वया

भव भय परीतापच्छित्त्यै

भजन्नघमर्षणम् ।

मुषित कलुषो मुक्तेरग्रे-

सरैरभिपूर्यते

स्वयमुपनतैः स्वात्मानन्द

प्रभृत्यनुबन्धिभिः ॥ 76 ॥

अनितर जुषामन्तर्मूलेऽप्यपाय परिप्लवे

कृतविदनघा विच्छिद्यैषां कृपे यम वश्यताम् ।

प्रपदन फल प्रत्यादेश प्रसङ्ग विवर्जितं

प्रतिविधिमुपाधत्से सार्धं वृषाद्रि हितैषिणा ॥ 77 ॥

क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते

सुर पितृगणे निर्वेशात् प्रागपि प्रळयं गते ।

अधिगत वृषक्ष्माभृन्नाथामकाल वशं वदां

प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥ 78 ॥

त्वदुपसदनादद्य श्वो वा महा प्रळयेऽपि वा

वितरति निजं पादाम्भोजं वृषाचल शेखरः ।

तदिह करुणे तत्तत्क्रीडा तरङ्ग परम्परा-

तर तमतया जुष्टायास्ते दुरत्ययतां विदुः ॥ 79 ॥

प्रणिहित धियां त्वत्सं पृक्ते वृषाद्रि शिखामणौ

प्रसृमर सुधा धाराकारा प्रसीदति भावना ।

दृढमिति दये दत्तास्वादं विमुक्ति वलाहकं

निभृत गरुतो निध्यायन्ति स्थिराशय चातकाः ॥ 80 ॥

कृपे विगतवेलया कृत समग्र पोषैस्त्वया

कलिज्वलन दुर्गते जगति काळमेघायितम् ।

वृष क्षिति धरादिषु स्थिति पदेषु सानुप्लवैः

वृषाद्रिपति विग्रहैर्व्यपगताखिलावग्रहैः ॥ 81 ॥

प्रसूय विविधं जगत् तदभिवृद्धये त्वं दये

समीक्षण विचिन्तन प्रभृतिभिः स्वयं तादृशैः ।

विचित्र गुण चित्रितां विविध दोष वैदेशिकीं

वृषाचल पतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥ 82 ॥

युगान्त समयोचितं भजति योग निद्रारसं

वृषक्षितिभृदीश्वरे विहरण क्रमाज्जाग्रति ।

उदीर्ण चतुरर्णवी कदन वेदिनी मेदिनीं

समुद्धृतवती दये तदभिजुष्टया दं ष्ट्रया ॥ 83 ॥

सटा पटल भीषणे सरभसाट्टहासोद्भटे

स्फुरत्क्रुधि परिस्फुटद् भ्रुकुटिकेऽपि वक्त्रे कृते ।

दये वृषगिरीशितुर्दनुज डिम्भ दत्त स्तना

सरोज सदृशा दृशा समुदिताकृतिर्दृश्यसे ॥ 84 ॥

प्रसक्त मधुना विधि प्रणिहितैः सपर्योदकैः

समस्त दुरितच्छिदा निगम गन्धिना त्वं दये ।

अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितुः

चराचरमचीकरश्चरण पङ्कजेनाङ्कितम् ॥ 85 ॥

परश्वथ तपोधन प्रथन सत्क्रतूपाकृत-

क्षितीश्वर पशु क्षरत्क्षतज कुङ्कुम स्थासकैः ।

वृषाचल दयाळुना ननु विहर्तुमालिप्यथाः

निधाय हृदये दये निहत रक्षितानां हितम् ॥ 86 ॥

कृपे कृत जगद्धिते कृपण जन्तु चिन्तामणे

रमा सहचरं तदा रघु धुरीणयन्त्या त्वया ।

व्यभज्यत सरित्पतिः सकृदवेक्षणात् तत्क्षणात्

प्रकृष्ट बहु पातक प्रशम हेतुना सेतुना ॥ 87 ॥

कृपे परवतस्त्वया वृष गिरीशितुः क्रीडितं

जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते ।

मदच्छल परिच्युत प्रणत दुष्कृत प्रेक्षितैः

हत प्रबल दानवैर्हलधरस्य हेला शतैः ॥ 88 ॥

प्रभूत विबुधद्विषद्भरण खिन्न विश्वं भरा-

भरापनयनच्छलात् त्वमवतार्य लक्ष्मीधरम् ।

निराकृतवती दये निगम सौध दीप श्रिया

विपश्चिदविगीतया जगति गीतयाऽन्धं तमः ॥ 89 ॥

वृषाद्रि हय सादिनः प्रबल दोर्मरुत्प्रेङ्खितः

त्विषा स्फुट तटिद्गुणस्त्वदवसेक सं स्कारवान् ।

करिष्यति दये कलि प्रबलघर्मनिर्मूलनः

पुनः कृत युगाङ्कुरं भुवि कृपाण धाराधरः ॥ 90 ॥

विश्वोपकारमिति नाम सदा दुहानाम्

अद्यापि देवि भवतीमवधीरयन्तम् ।

नाथे निवेशय वृषाद्रि पतेर्दये त्वं

न्यस्त स्व रक्षण भरं त्वयि मां त्वयैव ॥ 91 ॥

नैसर्गिकेण तरसा करुणे नियुक्ता

निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् ।

विस्मापयेद् वृषगिरीश्वरमप्यवार्या

वेलातिलङ्घन दशेव महाम्बुराशेः ॥ 92 ॥

विज्ञात शासन गतिर्विपरीत वृत्त्या

वृत्रादिभिः परिचितां पदवीं भजामि ।

एवं विधे वृषगिरीश दये मयि त्वं

दीने विभोः शमय दण्ड धरत्व लीलाम् ॥ 93 ॥

मा साहसोक्ति घन कञ्चुक वञ्चितान्यः

पश्यत्सु तेषु विदधाम्यतिसाहसानि ।

पद्मासहाय करुणे न रुणत्सि किं त्वं

घोरं कुलिङ्ग शकुनेरिव चेष्टितं मे ॥ 94 ॥

विक्षेपमर्हसि दये विपलायितेऽपि

व्याजं विभाव्य वृषशैल पतेर्विहारम् ।

स्वाधीन सत्त्व सरणिः स्वयमत्र जन्तौ

द्राघीयसी दृढतरा गुण वागुरा त्वम् ॥ 95 ॥

सन्तन्यमानमपराधगणं विचिन्त्य

त्रस्यामि हन्त भवतीं च विभावयामि ।

अह्नाय मे वृषगिरीश दये जहीमाम्

आशीविष ग्रहण केळि निभामवस्थाम् ॥ 96 ॥

औत्सुक्य पूर्वमुपहृत्य महापराधान्

मातः प्रसादयितुमिच्छति मे मनस्त्वाम् ।

आलिह्य तान् निरवशेषमलब्ध तृप्तिः

ताम्यस्यहो वृषगिरीश धृता दये त्वम् ॥ 97 ॥

जह्यात् वृषाचल पतिः प्रतिघेऽपि न त्वां

घर्मोपतप्त इव शीतळतामुदन्वान् ।

सा मामरुन्तुद भर न्यसनानुवृत्तिः

तद्वीक्षणैः स्पृश दये तव केळि पद्मैः ॥ 98 ॥

दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं

स्नात्वाऽपि धूळिरसिकं भजनेऽपि भीमम् ।

बद्ध्वा गृहाण वृषशैल पतेर्दये मां

त्वद्वारणं स्वयमनुग्रह शृङ्खलाभिः ॥ 99 ॥

नातः परं किमपि मे त्वयि नाथनीयं

मातर्दये मयि कुरुष्व तथा प्रसादम् ।

बद्धादरो वृषगिरि प्रणयी यथाऽसौ

मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥ 100 ॥

निः सीम वैभव जुषां मिषतां गुणानां

स्तोतुर्दये वृषगिरीश गुणेश्वरीं त्वाम् ।

तैरेव नूनमवशैरभिनन्दितं मे

सत्यापितं तव बलादकुतो भयत्वम् ॥ 101 ॥

अद्यापि तद् वृषगिरीश दये भवत्याम्

आरम्भ मात्रमनिदं प्रथम स्तुतीनाम् ।

सं दर्शित स्व पर निर्वहणा सहेथाः

मन्दस्य साहसमिदं त्वयि वन्दिनो मे ॥ 102 ॥

प्रायो दये त्वदनुभाव महाम्बुराशौ

प्राचेतस प्रभृतयोऽपि परं तटस्थाः ।

तत्रावतीर्णमतल स्पृशमाप्लुतं मां

पद्मापतेः प्रहसनोचितमाद्रियेथाः ॥ 103 ॥

वेदान्त देशिक पदे विनिवेश्य बालं

देवो दया शतकमेतदवादयन्माम् ।

वैहारिकेण विधिना समये गृहीतं

वीणा विशेषमिव वेङ्कटशैल नाथः ॥ 104 ॥

अनवधिमधिकृत्य श्रीनिवासानुकम्पाम्

अवितथ विषयत्वात् विश्वमव्रीडयन्ती ।

विविध कुशल नीवी वेङ्कटेश प्रसूता

स्तुतिरियमनवद्या शोभते सत्त्व भाजाम् ॥ 105 ॥

शतकमिदमुदारं सम्यगभ्यस्यमानान्

वृषगिरीमधिरुह्य व्यक्तमालोकयन्ती ।

अनितर शरणानामाधिराज्येऽभिषिञ्चेत्

शमित विमत पक्षा शार्ङ्ग धन्वानुकम्पा ॥ 106 ॥

विश्वानुग्रह मातरं व्यतिषजत्-

स्वर्गापवर्गां सुधा-

सध्रीचीमिति वेङ्कटेश्वर कविर्-

भक्त्या दयामस्तुत ।

पद्यानामिह यद्विधेय भगवत्-

सङ्कल्प कल्प द्रुमात्

झञ्झा मारुत धूत चूत नयतः

सां पातिकोऽयं क्रमः ॥ 107 ॥

कामं सन्तु मिथः करम्बित गुणावद्यानि पद्यानि नः

कस्यास्मिन् शतके सदम्बु कतके दोष श्रुतिं क्षाम्यति ।

निष्प्रत्यूह वृषाद्रि निर्झरझरत्कारच्छलेनोच्चलन्

दीनालम्बन दिव्य दम्पति दया कल्लोल कोलाहलः ॥ 108 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.