श्री अच्युतशतकम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्री अच्युतशतकम्

णमह ति।असाण णाहं सच्चं दासाण अच्चु।अं ठिरजो।इम् ।

गलुल ण।इ तड तमालं अहिन्द ण।अरो सहा।अलेक्क ग।इन्दम् ॥

नमत त्रिदशानां नाथं सत्यं दासानामच्युतं स्थिरज्योतिः ।

गरुड नदी तट तमालं अहीन्द्रनगरौषधाचलैक गजेन्द्रम् ॥ 1 ॥

किं करसच्च थु।ई तुह स।अं भु गेहिणि विलास वाहित्तम।ई ।

फणि।आ बालेण म।ए पञ्जर सु।अ जप्पि।अं व कुण।उ पसा।अम् ॥

किङ्करसत्य स्तुतिस्तव स्वयं भू गेहिनी विलास व्याहृतमयी ।

फणिता बालेन मया पञ्जर शुक जल्पितमिव करोतु प्रसादम् ॥ 2 ॥

म।इलं वि भासि।अं मह किं करसच्च तुह कित्ति जोण्हा पसरे ।

लग्गं लह।उ विसुद्धिं रच्छा सलिलं व तिवह।आ सोत्त ग।अम् ॥

मलिनमपि भाषितं मम किङ्करसत्य तव कीर्तिज्योत्स्ना प्रसरे ।

लग्नं लभतां विशुद्धिं रथ्या सलिलमिव त्रिपथगा स्रोतो गतम् ॥ 3 ॥

तत्थरि ण।एण ठवि।आ सोह।उ ति।असाण णाह तुज्झ समा।ए ।

वन्दित्तण महि।आणं मज्झम्मि सु।ईण बालिसा मज्झ थु।ई ॥

त्रस्तरि नयेन स्थापिता शोभतां त्रिदशानां नाथ तव समाजे ।

वन्दित्व महितानां मध्ये श्रुतीनां बालिशा मम स्तुतिः ॥ 4 ॥

अम्हगुरूणं अच्चु।अ जीहा सीहासणम्मि लद्ध प।इट् ठो ।

पडिवा।इ।अ परमट् ठो वारेसि अपण्डि।अत्तणं अम्हाणम् ॥

अस्मद्गुरूणामच्युत जिह्वासिं हासने लब्धप्रतिष्ठः ।

प्रतिपादित परमार्थो वारयस्यपण्डितत्वमस्माकम् ॥ 5 ॥

हि।अ।एसु देसि।आणं जण्ह।इ लहरीसु पुण्णचन्दो व्व फुडो ।

कलुसजलेसु व हं सो कसा।अ कबुरेसु ठासि अच्चु।अ ण खणम् ॥

हृदयेषु देशिकानां जाह्नवी लहरीषु पूर्णचन्द्र इव स्फुटः ।

कलुष जलेष्विव हं सः कषाय कर्बुरेषु तिष्ठस्यच्युत न क्षणम् ॥ 6 ॥

आ।अम मेत्त पमाणो आगोवि।अणं प।आस णि।अ माहप्पो ।

सद्दहि।अ हि।अ।अ सुलहो दूरं मु।असि ण।असच्च डोला।अन्ते ॥

आगममात्रप्रमाणः आगोपीजनं प्रकाश निज माहात्म्यः ।

श्रद्धित हृदय सुलभो दूरं मुञ्चसि नतसत्य दोलायमानान् ॥ 7 ॥

स।इ खवि।अ स।अल हे।अं सरणाग।असच्च सच्चणाणाणन्दम् ।

उल्लङ्घि।अ तिविहन्तं उवणिस।आणं स।आ।इ गा।अन्ति तुमम् ॥

सदा क्षपितसकलहेयं शरणागतसत्य सत्यज्ञानानन्दम् ।

उल्लङ्घित त्रिविधान्तं उपनिषदां शतानि गायन्ति त्वाम् ॥ 8 ॥

कुणसि ण कीरसि केण वि ठावेसि ण सं ठविज्जसि अणण्ण ठि।ओ ।

हरसि णिहिलं ण हीरसि अहिन्द ण।अरिन्द अणह जो।इ फुरन्तो ॥

करोषि न क्रियसे केनापि स्थापयसि न सं स्थाप्यसेऽनन्यस्थितः ।

हरसि निखिलं न ह्रियसे अहीन्द्रनगरेन्द्रानघ ज्योतिस्स्फुरन् ॥ 9 ॥

अणु पमि।अस्स वि अच्चु।अ सत्ती तुह स।अल धारणा।इवहुत्ता ।

तेण पडिवत्थु पुण्णो सुव्वसि अपडिह।अ णि।अ ठि।ई सव्वग।ओ ॥

अणु प्रमितस्याप्यच्युत शक्तिस्तव सकल धारणादि प्रभूता ।

तेन प्रति वस्तुपूर्णः श्रूयसेऽप्रतिहत निजस्थितिः सर्वगतः ॥ 10 ॥

स।अलाण धरण णि।अमण सामित्तण णि।अम सं ठि।ओ सव्व तणू ।

सुव्वसि अच्चु।अ सव्वो स।अ दं सि।अ कज्ज कारणत्तण कबुरो ॥

सकलानां धरण नियमन स्वामित्व नियम सं स्थितः सर्वतनुः ।

श्रूयसेऽच्युत सर्वः स्वयं दर्शित कार्य कारणत्व कर्बुरः ॥ 11 ॥

पुरिस पहाण सरीरो भुवणाणं होसि अच्चु।अ उवा।आणम् ।

णि।अ सं कप्प सणाहो वहसि णिमित्तत्तणं वि अब्भु।अ सत्ती ॥

पुरुष प्रधान शरीरो भुवनानां भवस्यच्युतोपादानम् ।

निजसं कल्प सनाथो वहसि निमित्तत्वमप्यद्भुत शक्तिः ॥ 12 ॥

विसम गुणङ्कुर प।अरे जलं व सामण्ण कारणं तुह केळी ।

णि।अ कम्म सत्ति णि।अ।आ अच्चु।अ बम्हा।इ ठावरन्त विसेसा ॥

विषम गुणाङ्कुर प्रकरे जलमिव सामान्य कारणं तव केळिः ।

निजकर्मशक्तिनियताः अच्युत ब्रह्मादि स्थावरान्त विशेषाः ॥ 13 ॥

पुरिसा तुज्झ विहू।ई अच्चु।अ लच्छी।अ इत्थि।आ सण्णा।ओ ।

णत्थि परं तुज्झाणं सा वि सिरी हो।इ तुज्झ किं उण इ।अरम् ॥

पुरुषास्तव विभूतिः अच्युत लक्ष्म्याः स्त्रीसं ज्ञाः ।

नास्ति परं युवयोः सापि श्रीर्भवति तव किं पुनरितरत् ॥ 14 ॥

ण हु तुह सरिसब्भहि।आ णाह तुमं एव्व सव्व लो।अ सरण्णो ।

ए।आव णाण सारं इ।अ मुणि।उं ति।असणाह इ।अर वि।इन्ता ॥

न खलु तव सदृशाभ्यधिकाः नाथ त्वमेव सर्वलोक शरण्यः ।

एतावत् ज्ञानसारं इति ज्ञातुं त्रिदशनाथेतर विचिन्ता ॥ 15 ॥

भा।इ फणिन्द उराहिव पडिवालेन्तेसु पा।अड वहुत्त फला ।

अवि दुहिण प्पमुहेहिं आणत्ती तुह अलङ्घणिज्ज पहावा ॥

भाति फणीन्द्रपुराधिप प्रतिपालयत्सु प्रकट प्रभूत फला ।

अपि द्रुहिण प्रमुखैः आज्ञप्तिस्तवालङ्घनीयप्रभावा ॥ 16 ॥

णि।अम विहीण प।उत्ती सव्वाण वि दाससच्च उद्दिसि।अ तुमम् ।

सद्ध णिमन्ति।अ बम्हण समाहि सिद्धं लहन्ति ति।असा भुत्तिम् ॥

निगम विधीनां प्रवृत्तिः

सर्वेषामपि दाससत्योद्दिश्य त्वाम् ।

श्राद्ध निमन्त्रित ब्राह्मण

समाधि सिद्धां लभन्ते त्रिदशा भुक्तिम् ॥ 17 ॥

आरज्झ ति।अस विल।ए अच्चु।अ णिच्चं ण ठासि ज।इ णाम तुमम् ।

कम्माण कप्पि।आणं काहि।इ कप्पन्तरेसु को णिव्वेसम् ॥

आराध्य त्रिदश विलयेऽच्युत नित्यं न तिष्ठसि यदि नाम त्वम् ।

कर्मणां कल्पितानां करिष्यति कल्पान्तरेषु को निर्वेशम् ॥ 18 ॥

कप्पेसि कं खि।आ।इं कप्पदुमो व्व सिरि कञ्चण ल।आ सहि।ओ ।

ण।असच्च स।इ फला।इं णि।अ छाहि णिहिण्ण णिच्च ताव तिहुवणो ॥

कल्पयसि काङ्क्षितानि कल्पद्रुम इव श्रीकाञ्चन लता सहितः ।

नतसत्य सदा फलानि निजच्छाया निर्भिन्न नित्य ताप त्रिभुवनः ॥ 19 ॥

स।अला।अमाण णिट् ठा स।अलसुराणं वि अन्तरो अप्पाणो ।

स।अल फलाण पसू।ई स।अल जणाणं समो खु ण।असच्च तुमम् ॥

सकलागमानां निष्ठा सकल सुराणामप्यन्तर आत्मा ।

सकल फलानां प्रसूतिः सकल जनानां समः खलु नतसत्य त्वम् ॥ 20 ॥

इ।अ सव्वाण समाणो सच्च ठि।ओ दाससच्च स।इ परिपुण्णो ।

किह वहसि पक्ख वा।अं पण्डव पमुहेसु पेसणं वि सहन्तो ॥

इति सर्वेषां समानः सत्य स्थितो दाससत्य सदा परिपूर्णः ।

कथं वहसि पक्षपातं पाण्डव प्रमुखेषु प्रेषणमपि सहमानः ॥ 21 ॥

विसमम्मि कम्म मग्गे विपरिखलन्ताण वीहलि।अ करणाणम् ।

णाह णिहिलाण अण्णो णत्थि तुमाहि ण।असच्च हत्थालम्बो ॥

विषमे कर्ममार्गे विपरिस्खलतां विह्वलित करणानाम् ।

नाथ निखिलानामन्यो नास्ति त्वन्नतसत्य हस्तालम्बः ॥ 22 ॥

णाणस्स को अविस।ओ अच्चु।अ कलुणा।अ तुज्झ को दूरठि।ओ ।

सत्ती।अ को अ।इभरो ता खु उवा।ओ तुमं चि।अ स।अं सिद्धो ॥

ज्ञानस्य कोऽविषयः अच्युत करुणायास्तव को दूरस्थितः ।

शक्तेः कोऽतिभरः तस्मात् खलूपायस्त्वमेव स्वयं सिद्धः ॥ 23 ॥

सं कप्प कण्णहारो किं करसच्च भवसा।अरे अ।इगहिरे ।

अणहो तुमं खु पो।ओ अप्पाण किवा समीरणेण प।उत्तो ॥

सङ्कल्प कर्णधारः किङ्करसत्य भव सागरेऽतिगभीरे ।

अनघस्त्वं खलु पोतः आत्मनां कृपा समीरणेन प्रयुक्तः ॥ 24 ॥

अच्चु।अ ण दन्ति मोक्खं ईसर भावेण भावि।आ इ।अर सुरा ।

रत्तिं परिवट् टे।उं लक्खं आलेक्ख दिण।अराण वि ण खमम् ॥

अच्युत न ददति मोक्षं ईश्वरभावेन भाविता इतर सुराः ।

रात्रिं परिवर्तयितुं लक्षमालेख्यदिनकराणामपि न क्षमम् ॥ 25 ॥

अमि।अ रस सा।अरस्स व अहिन्द।उर णाह णिम्मल महग्घा।इम् ।

तीरन्ति ण विगणे।उं अणण्ण सुलहा।इ तुज्झ गुण र।अणा।इम् ॥

अमृत रस सागरस्येव अहीन्द्रपुरनाथ निर्मलमहार्घाणि ।

शक्नुवन्ति न विगणयितुं अनन्य सुलभानि तव गुण रत्नानि ॥ 26 ॥

भूसि।अ सु।इ सीमन्तो भु।अ।इन्द उरेस सव्वगुण सीमन्तो ।

खवि।अ तिसा मळ मोहो मुणीण हि।अ।एसु फुरसि सामळ मोहो ॥

भूषितश्रुति सीमन्तो भुजगेन्द्रपुरेश सर्वगुण सीमान्तः ।

क्षपित तृषा मलमोहो मुनीनां हृदयेषु स्फुरसि श्यामळ मयूखः ॥ 27 ॥

सुह लक्खण सिरिवच्छो सोहसि णिम्मुत्त विरह खण सिरिवच्छो ।

रणदेवण सविहग।ओ उद्धण गलुलण।इ तीर वण सविह ग।ओ ॥

शुभ लक्षण श्रीवत्सः शोभसे निर्मुक्त विरह क्षण श्रीवत्सः ।

रणदेवन सविधगतः उद्भट गरुडनदी तीर वन सविध गजः ॥ 28 ॥

अकुमार जोव्वण ठि।अं अहिन्द।उरणाह अहिम।अं अणुरूवम् ।

णिच्चं सहाव सिद्धं सुव्व।इ सूरि महि।अं सुहं तुह रूवम् ॥

अकुमार यौवन स्थितं अहीन्द्रपुरनाथाभिमतमनुरूपम् ।

नित्यं स्वभाव सिद्धं श्रूयते सूरिमहितं सुखं तव रूपम् ॥ 29 ॥

ति।उणं तस्स वि।आरा अच्चु।अ पुरिसोत्ति आ।अम गणिज्जन्ता ।

अत्था तुह खु समत्ता परम्मि रूपम्मि भूसणत्थ सरूवा ॥

त्रिगुणं तस्य विकाराः अच्युत पुरुष इत्यागम गण्यमानाः ।

अर्थास्तव खलु समस्ताः परस्मिन् रूपे भूषणास्त्र स्वरूपाः ॥ 30 ॥

णिन्ति तुमा।ओ अच्चु।अ णिक्खवि।अ विवक्ख णिट् ठुर परक्कमणा ।

सं ठवि।अ परम धम्मा साहु परित्ताण सप्फला ओ।आरा ॥

गच्छन्ति त्वत्तोऽच्युत निक्षपित विपक्ष निष्ठुर पराक्रमणाः ।

सं स्थापित परम धर्माः साधु परित्राण सत्फला अवताराः ॥ 31 ॥

हरि मणि सरिच्छ णि।अ रु।इ हरि।आ।अन्त भु।अ।इन्द वुर पेरन्तो ।

काले दासजणाणं कण्ह घणो होसि दिण्णकालुण्ण रसो ॥

हरि मणि सदृक्ष निज रुचि हरितायमान भुजगेन्द्रपुर पर्यन्तः ।

काले दासजनानां कृष्ण घनो भवसि दत्त कारुण्य रसः ॥ 32 ॥

गलुल ण।इ कच्छरण्णे लक्खिज्जसि लच्छि महि करेणु मणहरो ।

दीसन्त बहुळ दाणो दिसा ग।इन्दो व्व खुडि।अ दणु।इन्द दुमो ॥

गरुड नदी कच्छारण्ये लक्ष्यसे लक्ष्मी मही करेणु मनोहरः ।

दृश्यमान बहुळदानो दिशा गजेन्द्र इव खण्डित दनुजेन्द्र द्रुमः ॥ 33 ॥

मुहचन्द मोळि दिण।अर मज्झ ठि।ओ तुज्झचिहुर भारन्धारो ।

अघडि।अ घडणा सत्तिं सच्चं ठावे।इ दाससच्च समग्गम् ॥

मुखचन्द्र मौलि दिनकर मध्यस्थितस्तव चिकुरभारान्धकारः ।

अघटित घटना शक्तिं सत्यं स्थापयति दाससत्य समग्राम् ॥ 34 ॥

परिहसि।अ पुण्णचन्दं प।उम सरिच्छ प्पसण्ण लो।अण जु।अळम् ।

सं कप्पि।अ दुरि।आ।इ वि सम्हरि।अं हर।इ दाससच्च तुह मुहम् ॥

परिहसित पूर्णचन्द्रं पद्म सदृक्ष प्रसन्न लोचन युगळम् ।

सं कल्पित दुरितान्यपि सं स्मृतं हरति दाससत्य तव मुखम् ॥ 35 ॥

माहप्पं तुह महि।अं मङ्गळि।अं तुळसि कोत्थुह प्पमुहाणम् ।

अच्चु।अ ठिर वणमालं वच्छं दं से।इ लच्छि लक्खण सुह।अम् ॥

माहात्म्यं तव महितं माङ्गळिकं तुलसी कौस्तुभ प्रमुखानाम् ।

अच्युत स्थिर वनमालं वत्सं दर्शयति लक्ष्मीलक्षण सुभगम् ॥ 36 ॥

णिव्विस।इ णिन्ततावो देव।अणो देवणा।अ।अ विहि प्पमुहो ।

सी।अळसन्द वहुत्तं छाहिं तुह वि।उळ बाहु कप्प दुमाणम् ॥

निर्विशति गच्छत्तापो देवजनो देवनायक विधि प्रमुखः ।

शीतळसान्द्र प्रभूतां छायां तव विपुल बाहु कल्प द्रुमाणाम् ॥ 37 ॥

सं कप्प चन्द खोहि।अ ति।उणो।अहि वि।उळ बुब्बु।अ प्प।अरेहिम् ।

बम्हण्डेहि वि भरि।अं किङ्करसच्च तुह कीस णु किसं उ।अरम् ॥

सं कल्प चन्द्रक्षोभित त्रिगुणोदधि विपुलबुद्बुद प्रकरैः ।

ब्रह्माण्डैरपि भरितं किं करसत्य तव कस्मान्नु कृशमुदरम् ॥ 38 ॥

णाहि रुहं तुह णळिणं भु।अ।ईसर ण।अर णाह सोह।इ सुह।अम् ।

मज्झ ठि।अ बम्ह भमरं वच्छासण लच्छि पा।अ वीढ सरिच्छम् ॥

नाभिरुहं तव नळिनं भुजगेश्वर नगर नाथ शोभते सुभगम् ।

मध्यस्थित ब्रह्म भ्रमरं वत्सासन लक्ष्मीपाद पीठ सदृक्षम् ॥ 39 ॥

दिढ पीडि।अ महु क।इढव सोणि।अ पडल परिपाडलम्बर घडि।आ ।

रा।अ।इ अच्चु।अ मुहला र।इणाह ग।इन्दसिं कला तुह रसणा ॥

दृढ पीडित मधुकैटभ शोणित पटल परिपाटलाम्बर घटिता ।

राजत्यच्युत मुखरा रतिनाथ गजेन्द्रशृङ्खला तव रशना ॥ 40 ॥

दासाण सच्च दीस।इ दाणव वीराण दीह णिद्दा स।अणम् ।

तुह उ।अरठ्ठि।अ तिहुवण पासा।अक्खम्भ सच्छ।अं ऊरुजु।अम् ॥

दासानां सत्य दृश्यते दानव वीराणां दीर्घनिद्रा शयनम् ।

तवोदर स्थित त्रिभुवन प्रासाद स्तम्भ सच्छायमूरुयुगम् ॥ 41 ॥

जाणु मणि दप्पणेण अ जङ्घा मरग।अ कळा।इ।आ।ए अ धणि।आ ।

अच्चु।अ ण मु।अ।इ कन्ती लच्छी व सरो।अ लञ्छणे तुह चलणे ॥

जानु मणि दर्पणेन च जङ्घा मरकत कळाचिकया च धन्या ।

अच्युत न मुञ्चति कान्तिः लक्ष्मीरिव सरोज लाञ्छनौ तव चरणौ ॥ 42 ॥

सु।इ सीमन्त पसूणं सोह।इ ण।असच्च तुज्झ सव्व सरण्णम् ।

कमण खण जणि।अ सुर ण।इ पसमि।अ तेल्लोक्क पा।अ।अं प।अ पदुमम् ॥

श्रुति सीमन्त प्रसूनं शोभते नतसत्य तव सर्वशरण्यम् ।

क्रमण क्षण जनित सुरनदी प्रशमित त्रैलोक्य पातकं पदपद्मम् ॥ 43 ॥

इ।अ तिहुवणेक्कमूळं आसादेन्ति अणहा अमि।असा।उरसम् ।

ओसहि महिहर पासे उ।इ।अं तुं ओसहिं व दास रु।आणम् ॥

इति त्रिभुवनैकमूलं आस्वादयन्त्यनघा अमृतस्वादु रसम् ।

औषधिमहीधरपार्श्वे उदितं त्वामौषधिमिव दास रुजाम् ॥ 44 ॥

सिद्धञ्जणं व सामं तुज्झ तणुं णि।अ विलो।अणेसु खिवन्ता ।

अच्चु।अ लच्छि णिवासं णिच्च णि।ऊढं णिहिं व पेच्छन्ति तुमम् ॥

सिद्धाञ्जनमिव श्यामां तव तनुं निजविलोचनेषु क्षिपन्तः ।

अच्युत लक्ष्मीनिवासं नित्यनिगूढं निधिमिव पश्यन्ति त्वाम् ॥ 45 ॥

विहडि।अ णिबिडन्धारो घडन्त जो।ई तिलो।अ एक्क गह व।ई ।

दिठ्ठि ग।ओ जाण तुमं णमन्तसच्च ण हु ताण मोह ति।आमा ॥

विघटित निबिडान्धकारो घटमान ज्योतिस्त्रिलोकैक ग्रहपतिः ।

दृष्टिगतो येषां त्वं नमत्सत्य न खलु तेषां मोहत्रियामा ॥ 46 ॥

विस।अ रसम्मि विरत्ता वि।आर जणणेहि वि ण हु विकीरन्ता ।

जीवन्त मुक्क सरिसा अच्चु।अ दीसन्ति पावणा तुह भत्ता ॥

विषयरसे विरक्ताः विकारजननैरपि न खलु विक्रियमाणाः ।

जीवन्मुक्त सदृशा अच्युत दृश्यन्ते पावनास्तव भक्ताः ॥ 47 ॥

गन्धव्व ण।अर सिमिण।अ सारिच्छाणं सिरीण वण सरि।आणम् ।

ण सुमर।इ तुम्ह गहि।ओ सरणाग।अ सच्च स।इम।ओ जीवग।ओ ॥

गन्धर्व नगर स्वप्न सदृक्षाणां श्रीणां वन सरिताम् ।

न स्मरति त्वद्गृहीतः शरणागत सत्य सदामदो जीव गजः ॥ 48 ॥

ण महेन्ति णाणवन्ता तरङ्ग डिण्डीर बुब्बु।अ सरिच्छा।इम् ।

विहि पमुहाण प।आ।इं घण कन्दळि कन्द क।अळि खम्भ समा।इम् ॥

न महयन्ति ज्ञानवन्तः तरङ्ग डिण्डीर बुद्बुद सदृक्षाणि ।

विधि प्रमुखाणां पदानि घन कन्दळि कन्द कदळी स्तम्भ समानि ॥ 49 ॥

पुळ।इ।अ स पर सहावा पुरिसा घेत्तूण सामिणो तुह सीळम् ।

णाह ण।असच्च सघिणा ण मु।अन्ति कहं वि सव्व जण सोहद्दम् ॥

दृष्ट स्व पर स्वभावाः पुरुषा गृहीत्वा स्वामिनस्तव शीलम् ।

नाथ नतसत्य सघृणाः न मुञ्चन्ति कथमपि सर्वजन सौहार्दम् ॥ 50 ॥

माण म।एसा मच्छर डम्भासू।आ भ।आमरिस लोह मुहा ।

दीसन्ति ण मोहसु।आ दोसा दासाण सच्च तुह भत्ताणम् ॥

मान मदेर्ष्या मत्सर दम्भासूया भयामर्ष लोभ मुखाः ।

दृश्यन्ते न मोहसुताः दोषा दासानां सत्य तव भक्तानाम् ॥ 51 ॥

जाण म।ई इ।अर मुही काळो स।अळो वि ताण कलि वित्थारो ।

जे तुह प।अम्मि पवणा णत्थि कली णा।अव।इ ण।अर व।ए ताणम् ॥

येषां मतिरितर मुखी कालः सकलोपि तेषां कलि विस्तारः ।

ये तव पदे प्रवणाः नास्ति कलिर्नागपति नगर पते तेषाम् ॥ 52 ॥

अच्चासण्ण विणासा अच्चु।अ पेच्छन्ति ताव।ए भत्तजणे ।

मोक्ख रु।ईण सुमग्गे मूढा दि।अह।अर मण्डलम्मि व छिद्दम् ॥

अत्यासन्न विनाशाः अच्युत पश्यन्ति तावके भक्तजने ।

मोक्षरुचीनां सुमार्गे मूढा दिवसकरमण्डल इव च्छिद्रम् ॥ 53 ॥

णितुडि।अ दुम्माण घणा णिम्मल गुण घडि।अ तार।आ पब्भारा ।

भासन्त भत्ति जोण्हा ण।असच्च फुरन्ति णह णिहा तुह भत्ता ॥

नित्रुटित दुर्मान घनाः निर्मल गुण धटित तारका प्राग्भाराः ।

भासमान भक्ति ज्योत्स्नाः नतसत्य स्फुरन्ति नभो निभास्तव भक्ताः ॥ 54 ॥

ण हु जम विस।अम्मि ग।ई ण।असच्च प।अम्बु।अं तुह पवण्णाणम् ।

खलि।आण वि जह जोग्गं सिक्खा सुद्धन्त किं कराण व लहु।ई ॥

न खलु यमविषये गतिर्नतसत्य पदाम्बुजं तव प्रपन्नानाम् ।

स्खलितानामपि यथायोग्यं शिक्षा शुद्धान्त किं कराणामिव लघ्वी ॥ 55 ॥

कम्म ग।इदोसदुहि।आ क।अन्त भि।उडी भु।अङ्गि दं सण तत्था ।

अच्चन्ति तुज्झ चळणे अच्चु।अ पब्भठ्ठ वम्मह रसासा।आ ॥

कर्मगति दोष दुः खिताः कृतान्त भ्रुकुट् ई भुजङ्गी दर्शन त्रस्ताः ।

अर्चन्ति तव चरणौ अच्युत प्रभ्रष्ट मन्मथ रसास्वादाः ॥ 56 ॥

आलग्ग।इ तुह चलणे अच्चु।अ विहिणा वि अच्चणा आ।अरि।आ ।

जा एक्कन्ति प।उत्ता सेसं व स।अं सिरेण पडि गेण्हसि तम् ॥

आलगति तव चरणौ अच्युत विधिनाऽप्यर्चनाऽऽचरिता ।

यैकान्ति प्रयुक्ता शेषामिव स्वयं शिरसा प्रतिगृह्णासि ताम् ॥ 57 ॥

तुह मुह जोण्हा दावि।अ माणस ससि अन्त पवह सं णिह बाहे ।

अच्चु।अ ण मु।असि भत्ते कळम्ब गोळ णिह कण्ट।अन्त णि।अङ्गे ॥

तव मुख ज्योत्स्ना द्रावित मानस शशि कान्त प्रवाह सं निभ बाष्पान् ।

अच्युत न मुञ्चसि भक्तान् कदम्ब गोळ निभ कण्टकायमान निजाङ्गान् ॥ 58 ॥

सव्वेसु वि णिव्वेरा सरणाग।अ सच्च गहि।अ सास।अ धम्मा ।

ग।असङ्गा तुह भत्ता जन्ति तुमं एव्व दुळ्ळहं इ।अरेहिम् ॥

सर्वेष्वपि निर्वैराः शरणागतसत्य गृहीतशाश्वत धर्माः ।

गतसङ्गास्तव भक्ताः यान्ति त्वामेव दुर्लभमितरैः ॥ 59 ॥

अहिव।इ ण।अरिन्द तुमं आसण्णं वि ग।अणं व स।इ दुग्गेज्झम् ।

विस।एसु विलग्गन्ता तूरन्ता वि ण लहन्ति डोलन्त मणा ॥

अहिपति नगरेन्द्र त्वां आसन्नमपि गगनमिव सदा दुर्ग्राह्यम् ।

विषयेषु विलगन्तः त्वरमाणा अपि न लभन्ते डोलायमान मनसः ॥ 60 ॥

भत्ता ताव।अ सेवा रस भरि।आ स।अल रक्खणोसु।अ रु।इणा ।

करणा।इ धरन्ति चिरं कङ्खि।अ मोख्खा वि अच्चु।अ तु।ए ठवि।आ ॥

भक्तास्तावक सेवा रस भरिताः सकलरक्षणोत्सुक रुचिना ।

करणानि धरन्ति चिरं काङ्क्षितमोक्षा अप्यच्युत त्वया स्थापिताः ॥ 61 ॥

ठिरगुण गिरि जणि।एहिं सं तारेसि ण।असच्च णि।अ भत्तेहिम् ।

जम्म परिवाडि जलहिं जङ्गम ठिर से।उ दं सणिज्जेहि जणे ॥

स्थिर गुण गिरि जनितैः सन्तारयसि नतसत्य निजभक्तैः ।

जन्म परिपाटि जलधिं जङ्गम स्थिर सेतु दर्शनीयैर्जनान् ॥ 62 ॥

पसमि।अ भवन्तर भ।आ पत्तं पत्तं हि।अं ति परिपेच्छन्ता ।

भावेन्ति तुज्झ भत्ता पि।आ।इहिं व ण।असच्च पच्चिम दि।अहम् ॥

प्रशमित भवान्तर भयाः प्राप्तं प्राप्तं हितमिति परिपश्यन्तः ।

भावयन्ति तव भक्ताः प्रियातिथिमिव नतसत्य पश्चिम दिवसम् ॥ 63 ॥

प।अड तिमिरम्मि भुवणे पत्तपडिठ्ठावि।अ परम णाण प।ईवा ।

णिज्जन्ति अच्चु।अ तु।ए णि।अं प।अं स।इ स।अं पहं क।अ कज्जा ॥

प्रकट तिमिरे भुवने पात्र प्रतिष्ठापित परम ज्ञान प्रदीपाः ।

नीयन्तेऽच्युत त्वया निजं पदं सदा स्वयं प्रभं कृत कार्याः ॥ 64 ॥

दिढ तिव्व भत्ति ण।अणा परिपेच्छन्ता अहिन्द।उरणाह तुमम् ।

पत्ता तुह सा।उज्जं पन्तिं पूरेन्ति पण्ण।इन्द मुहाणम् ॥

दृढतीव्रभक्तिनयनाः परिपश्यन्तोऽहीन्द्रपुरनाथ त्वाम् ।

प्राप्तास्तव सायुज्यं पङ्क्तिं पूरयन्ति पन्नगेन्द्रमुखानाम् ॥ 65 ॥

सं ण।अ सुळहं अच्चु।अ समाहिसोवाण कम विळम्ब विमुहि।आ ।

सरणं गन्तूण तुमं मुत्ता मु।उ।उन्द खत्तबन्धु प्पमुहा ॥

सन्नत सुलभमच्युत समाधि सोपान क्रम विलम्ब विमुखिताः ।

शरणं गत्वा त्वां मुक्ता मुचुकुन्द क्षत्रबन्धु प्रमुखाः ॥ 66 ॥

देवाण पसु समाणो जन्तू गन्तूण देवणाह तुह प।अम् ।

तेहिं चि।अ सव्वेहिं सं सरमाणेहि हो।इ स।इ दिण्ण बळी ॥

देवानां पशुसमानो जन्तुर्गत्वा देवनाथ तव पदम् ।

तैरेव सर्वैः सं सारमाणैः भवति सदा दत्त बलिः ॥ 67 ॥

मोहन्धार महण्णव मुच्छि।अ मा।आ महार।अणि पच्चूहो ।

अच्चु।अ तुज्झ कडक्खो विमुत्ति पत्थाण पुडम परि।अर बन्धो ॥

मोहान्धकार महार्णव मूर्छित माया महारजनि प्रत्यूषः ।

अच्युत तव कट् आक्षो विमुक्ति प्रस्थान प्रथम परिकर बन्धः ॥ 68 ॥

मोक्ख सुह रुक्खमूळं मोह जरा।उर महारसा।अण पवरम् ।

स।अल कुसलेक्क खेत्तं किं करसच्च तुह कित्तणं अमि।अ णिहम् ॥

मोक्ष सुख वृक्ष मूलं मोह जरातुर महारसायन प्रवरम् ।

सकल कुशलैक क्षेत्रं किङ्कर सत्य तव कीर्तनममृत निभम् ॥ 69 ॥

णत्थि अहिक्कम णासो विच्छे।अम्मि वि ण पच्चवा।अ पसङ्गो ।

सप्पा वि तुह सपज्जा रक्ख।इ अच्चु।अ महत्तरादु भ।आदो ॥

नास्त्यमिक्रम नाशो विच्छेदेऽपि न प्रत्यवाय प्रसङ्गः ।

स्वल्पाऽपि तव सपर्या रक्षत्यच्युत महत्तरात् भयात् ॥ 70 ॥

अपसा।ए अपसण्णा तुज्झ पसा।अम्मि दाससच्च पसण्णा ।

आरज्झा होन्ति परे किं तेहि पसङ्ग लम्भि।अ पहावेहिम् ॥

अप्रसादे अप्रसन्नास्तव प्रसादे दाससत्य प्रसन्नाः ।

आराध्या भवन्ति परे किं तैः प्रसङ्गलम्भित प्रभावैः ॥ 71 ॥

इ।अर ति।असा पसण्णा किं करसच्च मह किं णु काहिन्ति हि।अम् ।

णीहार घण स।एहिं णहु पूरिज्ज।इ कहं वि चा।अ।अ तिण्हा ॥

इतर त्रिदशाः प्रसन्नाः किङ्कर सत्य मम किं नु करिष्यन्ति हितम् ।

नीहार घन शतैः न खलु पूर्यते कथमपि चातक तृष्णा ॥ 72 ॥

अणुग।असुह मि।अतिण्हा अच्चु।अ वीसम।इ तुज्झ माम।अ तिण्हा ।

पवहेसु पसरि।आ।ए आसि।अ पवहन्त घण किवा सरि।आ।ए ॥

अनुगत सुख मृगतृष्णा अच्युत विश्राम्यति तव मामक तृष्णा ।

प्रवाहेषु प्रसृतायाः आश्रित प्रवहद्धन कृपा सरितः ॥ 73 ॥

वि।अल स।अलङ्ग विसमे धम्मे ण।असच्च ध।अणिहे धारेन्तो ।

कन्तार पन्थ।ओ वि।अ खळन्त चळणो म्हि का।अर विसीरन्तो ॥

विकल सकलाङ्ग विषमान् धर्मान् नतसत्य ध्वजनिभान् धारयन् ।

कान्तार पान्थक इव स्खलच्चरणोऽस्मि कातर विशीर्यमाणः ॥ 74 ॥

ठिर धम्म वम्म थ।इ।अं अधम्म पवणाण अग्ग खन्धप।उत्तम् ।

अघडन्त विपडिसारं अच्चु।अ मं हससि णूण लच्छि समक्खम् ॥

स्थिर धर्म वर्म स्थगितं अधर्मप्रवणानामग्र स्कन्ध प्रवृत्तम् ।

अघटमान विप्रतीसारं अच्युत मां हससि नूनं लक्ष्मी समक्षम् ॥ 75 ॥

तरि।उं अच्चु।अ दुरि।अं इमम्मि देहम्मि एक्क दि।अहे वि क।अम् ।

काळो अळं ण स।अळो कळुणा।ए तुज्झ पुण्ण पत्तं म्हि इमो ॥

तरितुमच्युत दुरितं अस्मिन् देह एक दिवसेऽपि कृतम् ।

कालोऽलं न सकलः करुणायास्तव पूर्ण पात्रमस्म्ययम् ॥ 76 ॥

अच्चु।अ तुज्झ गुणाणं मह दोसाणं वि णत्थि कुत्थ वि गणणा ।

तह वि ज।ओ पुढमाणं अहि।अं लीणाण हो।इ णहु दोब्बळ्ळम् ॥

अच्युत तव गुणानां मम दोषाणामपि नास्ति कुत्रापि गणना ।

तथापि जयः प्रथमानां अधिकं लीनानां भवति न खलु दौर्बल्यम् ॥ 77 ॥

रत्तिं दि।अहं अच्चु।अ तुडि।अ पडन्ता।इ आ।उ दुम खण्डा।इम् ।

दठ्ठूण वि दरि।अमणं बालं एणिं ह वि भरसु मं अपमत्तो ॥

रात्रिं दिवसमच्युत त्रटित पतन्त्यायुर्द्रुम खण्डानि ।

दृष्ट्वापि दृप्त मनसं बालमिदानीमपि भरस्व मामप्रमत्तः ॥ 78 ॥

णीसास सं कणिज्जे देहे पडळन्त सळिल बिन्दु सरिच्छे ।

मुणसि ण।असच्च तुं मं जरन्त करणे वि दीहजोव्वण तिण्हम् ॥

निश्वास शङ्कनीये देहे पटलान्त सलिल बिन्दु सदृक्षे ।

जानासि नतसत्य त्वं मां जरत्करणेऽपि दीर्घ यौवन तृष्णम् ॥ 79 ॥

अमुणि।अ णि।अ का।अव्वं तिळग्ग मुणि।एसु मं वि पडि।ऊळ ग।इम् ।

इ।अ णि।अ सहाव विळि।अं हा।उं दासाण सच्च णहु तुह जुत्तम् ॥

अज्ञात निज कर्तव्यं यदृच्छा ज्ञातेषु मामपि प्रतिकूल गतिम् ।

इति निज स्वभाव व्रीडितं हातुं दासानां सत्य न खलु तव युक्तम् ॥ 80 ॥

कोहं किं करणिज्जं परिहरणिज्जं वि किं ति जाणसि सव्वम् ।

तीरसि अ तं हि।अं मह ति।असेसर कुणसु णि।अ हि।अ।अ णिक्खित्तम् ॥

कोऽहं किं करणीयं परिहरणीयमपि किमिति जानासि सर्वम् ।

शक्नोषि च तद्धितं मम त्रिदशेश्वर कुरुष्व निज हृदय निक्षिप्तम् ॥ 81 ॥

एणिं ह उवरिं वि इमो गुण गहि।ओ दारुपुत्त।ओ व परवसो ।

तस्स वि मह ति।असेसर तीसु वि करणेसु होसु सुह सङ्कप्पो ॥

इदानीमुपर्यप्ययं गुण गृहीतो दारु पुत्रक इव परवशः ।

तस्यापि मम त्रिदशेश्वर त्रिष्वपि करणेषु भव सुख सङ्कल्पः ॥ 82 ॥

णि।अ कम्म णि।अळ जु।अळं अच्चु।अ का।ऊण मह पि।अप्पि।अ वग्गे ।

काहे घोरकळेवर काराघर कुहर णिग्ग।अं काहिसि मम् ॥

निज कर्म निगळयुगळं अच्युत कृत्वा मम प्रियाप्रिय वर्गे ।

कदा घोर कलेबर कारागृह कुहर निर्गतं करिष्यसि माम् ॥ 83 ॥

हद्दे तुमम्मि क।इ।आ विस्समि।अं बम्ह धमणि मग्ग णिहिन्तम् ।

दिण।अर दिण्णग्ग करं अच्चु।अ दच्छिहिसि द।इ।अ डिम्भं वि।अ मम् ॥

हार्दे त्वयि कदा विश्रान्तं ब्रह्म धमनि मार्ग गमिष्यन्तम् ।

दिनकर दत्ताग्र करं अच्युत द्रक्ष्यसि दयित डिम्भमिव माम् ॥ 84 ॥

काहे अमाणवन्ता अग्गि मुहा आ।इवाहि।आ तुह पुरिसा ।

अ।इळङ्घेहिन्ति मिमं अच्चु।अ तम गहण ति।उण मरु कन्तारम् ॥

कदा अमानवान्ताः अग्निमुखा आतिवाहिकास्तव पुरुषाः ।

अतिलङ्घयिष्यन्ति मां अच्युत तमो गहन त्रिगुण मरु कान्तारम् ॥ 85 ॥

लङ्घि।अ विर।आ सरि।अं लम्भि।अ स।इ सुद्ध सत्तम।अ सोम्म तणुम् ।

क।अ बम्हालं कारं काहिसि ण।असच्च किं करं काहे मम् ॥

लङ्घित विरजा सरितं लम्भित सदा शुद्ध सत्त्वमय सौम्य तनुम् ।

कृत ब्रह्मालङ्कारं करिष्यसि नतसत्य किङ्करं कदा माम् ॥ 86 ॥

सं सार सा।अरा।ओ उक्खित्तं ति।अस णाह फुरि।आळो।अम् ।

काहे काहिसि हि।अ।ए कोत्थुह मणि दप्पणं व लच्छि पुळ।इ।अम् ॥

सं सार सागराद् उत्क्षिप्तं त्रिदशनाथ स्फुरितालोकम् ।

कदा करिष्यसि हृदये कौस्तुभमणि दर्पणमिव लक्ष्मी पुलकितम् ॥ 87 ॥

काहे तुह प।अ प।उमे होहिमि ण।असच्च केळि कन्त तिहुवणे ।

म।अण रि।उ म।उड मण्डण सुर सरि।आ सोत्त सू।इ।अ महु प्पवहे ॥

कदा तव पदपद्मे भविष्यामि नतसत्य केळि क्रान्त त्रिभुवने ।

मदन रिपु मकुट मण्डन सुर सरित्स्त्रोतः सूचित मधु प्रवाहे ॥ 88 ॥

उवणिस।आ सिर कुसुमं उत्तें से।ऊण तुह प।अम्बु।अ जु।अळम् ।

द।इ।ओ होहिमि क।इ।आ दासो दासाण सच्च सूरि सरिच्छो ॥

उपनिषच्छिरः कुसुमं उत्तं स्य तव पदाम्बुज युगळम् ।

दयितो भविष्यामि कदा दासो दासानां सत्य सूरिसदृक्षः ॥ 89 ॥

अ।उणो णि।उत्ति जोग्गं ओ।आर विहार सह।अरत्तण धणि।अम् ।

अप्प समभो।अ मेत्तं अणुहोहिसि देवणाह काहे णु मिमम् ॥

अपुनर्निवृत्ति योग्यं अवतार विहार सहचरत्व धन्यम् ।

आत्म सम भोगमात्रं अनुभविष्यसि देवनाथ कदा नु माम् ॥ 90 ॥

इ।अ फुड मणोरहं मं ए।आरिस व।अण मेत्त सारं वस।अम् ।

कुणसु णि।अ गुण गणेहिं सच्चं दासाण सच्च स।इ सच्छन्दो ॥

इति स्फुट मनोरथं मां एतादृश वचन मात्र सारं वशगम् ।

कुरुष्व निज गुण गणैः सत्यं दासानां सत्य सदा स्वच्छन्दः ॥ 91 ॥

बाळ पवगोव्व तरळो मारु।इ जा।इत्ति सा।अरं तरि।उ मणो ।

पत्थेमि तुमं अच्चु।अ कङ्खि।अ प।अ प।उम खमसु मह कावे।अम् ॥

बाल प्लवग इव तरळो मारुति जातिरिति सागरं तरितुमनाः ।

प्रार्थये त्वामच्युत काङ्क्षित पदपद्म क्षमस्व मम कापेयम् ॥ 92 ॥

अच्चु।अ विस।अक्कन्तं भवण्णवा वत्त भमिणिबुड्डज्जन्तम् ।

जणणी थणं ध।अं वि।अ मं उद्धरि।ऊण सेवसु स।अं पच्छम् ॥

अच्युत विषयाक्रान्तं भवार्णवावर्त भ्रमि निमज्जन्तम् ।

जननी स्तनं धयमिव मामुद्धृत्य सेवस्व स्वयं पथ्यम् ॥ 93 ॥

कम्म म।अ घम्म तवि।अं सुह मि।अ तिण्हाहि काहि वि अतण्णा।अम् ।

कारेसु णिव्वु।अं मं कर।आ सिसिरोहि अच्चु।अ कडक्खेहिम् ॥

कर्म मय घर्म तप्तं सुख मृग तृष्णाभिः काभिरप्यनार्द्रम् ।

कारयस्व निर्वृतं मां करका शिशिरैरच्युत कट् आक्षैः ॥ 94 ॥

तुह चिन्तण विमुहाणं दिट् ठि विसाणं व दं सणा।उ मो।एन्तो ।

अमि।अ मुहाणं वि।अ मं अच्चु।अ भत्ताण णेसु ण।अणासारम् ॥

तव चिन्तन विमुखानां दृष्टि विषाणामिव दर्शनान्मोचयन् ।

अमृत मुखानामिव मां अच्युत भक्तानां गमय नयनासारम् ॥ 95 ॥

विस मिळि।अ महु णिहेसु अ तण पडिमेसु अ पडिग्गहेसु पळुठि।अम् ।

अमि।अ णिहिम्मि व अच्चु।अ ठावेसु तुमम्मि णिम्ममं मह हि।अ।अम् ॥

विषमिळितमधुनिभेषु च तृण प्रतिमेषु च प्रतिग्रहेषु प्रलुठितम् ।

अमृत निधाविवाच्युत स्थापय त्वयि निर्ममं मम हृदयम् ॥ 96 ॥

णिच्चं इमम्मि किवणे णिक्खिव णमन्त सच्च णिहि सारिच्छे ।

पवहन्त णह पहाझर पसमि।अ पणमन्त सं जरे तुह चलणे ॥

नित्यमस्मिन् कृपणे निक्षिप नमत्सत्य निधि सदृक्षौ ।

प्रवहन्नख प्रभा झर प्रशमित प्रणमत्सं ज्वरौ तव चरणौ ॥ 97 ॥

सरणाग।ओत्ति जणि।ए जणवा।ए वि ज।इ अच्चु।अ ण रक्खसि मम् ।

होज्ज खु सा।अर घोसो सा।अर पुळिणम्मि तारिसं तुह व।अणम् ॥

शरणागत इति जनिते जनवादेऽपि यद्यच्युत न रक्षसि माम् ।

भवेत् खलु सागर घोषः सागर पुळिने तादृशं तव वचनम् ॥ 98 ॥

णिक्खित्तो म्हि अ अग।ई णिवुणेहि तुमम्मि णाह कारुणि।एहिम् ।

ते तुह दठ्ठूण पि।ए णिहु।अं ण।असच्च भरसु अप्पाण भरम् ॥

निक्षिप्तोऽस्मि चागतिः निपुणैस्त्वयि नाथ कारुणिकैः ।

तां स्तव दृष्ट्वा प्रियान् निभृतं नतसत्य भरस्वात्मनो भरम् ॥ 99 ॥

ण।असच्च पक्कणाणि।अ गळि।अ चिला।अ भम णि।अ कुमारं व णिवो ।

होज्जन्त जोव्वण वहुं वरोव्व मं लहसु मन्ति अण विण्णवि।अम् ॥

नतसत्य पक्कणानीत गळित किरात भ्रम निज कुमारमिव नृपः ।

भविष्यद्यौवन वधूं वर इव मां लभस्व मन्त्रिजन विज्ञापितम् ॥ 100 ॥

इ।अ क।इ तक्कि।अ केसरि वे।अन्ता।अरि।अ वेङ्कडेस विर।इ।अम् ।

सुह।अं अच्चु।अ स।अ।अं सहि।अ।अ हि।अ।एसु सोह।उ समग्गगुणम् ॥

इति कवितार्किक केसरि वेदान्ताचार्य वेङ्कटेश विरचितम् ।

सुभगमच्युतशतकं सहृदयहृदयेषु शोभतां समग्रगुणम् ॥ 101 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.