श्रीस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीस्तुतिः

मानातीतप्रथितविभवां मङ्गळं मङ्गळानां

वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या ।

प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां

श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥

आविर्भावः कलशजलधावध्वरे वापि यस्याः

स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा ।

भूमा यस्या भूवनमखिलं देवि दिव्यं पदं वा

स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना

तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।

सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं

सेवापक्षो तव चरणयोः श्रेयसे कस्य न स्यात् ॥

यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां

जन्मस्थेमप्रळयरचना जङ्गमाजङ्गमानाम् ।

तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ

पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कम् ॥

निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं

विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।

शेषश्चित्तं विमलमनसां मौळयश्च श्रुतीनां

संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥

उद्देश्यत्वं जननि भजतोरुज्झितोपाधिगन्धं

प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।

पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो

नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥

पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देन सार्धं

मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् ।

विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ

ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम् ॥

अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं

लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।

यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो

नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥

त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं

किं तैरन्तःकलहमलिनैः किंचिदुत्तीर्य मग्नैः ।

त्वत्संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां

भावारूढौ भगवति युवां दम्पती दैवतं नः ॥

आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः

आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् ।

प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं

दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥

धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या

तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा ।

यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धौ

इच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः

यद्भ्रूभङ्गात् कुसुमधनुषः किंकरो मेरुधन्वा ।

यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः

पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥

अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णाम्

अम्भोराशेरधिगतसुधासंप्लवादुत्थितां त्वाम् ।

पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः

कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजेन्द्राः ॥

आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थां

शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।

लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः

सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥

आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः

अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।

यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया

तस्यां तस्यामहमहमिकां तन्वते संपदोघाः ॥

योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं

धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।

तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा

धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥

श्रेयस्कामाः कमलनिलये चित्रमाम्नायवाचां

चूडापीडं तव पदयुगं चेतसा धारयन्तः ।

छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः

श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥

ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्

दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।

अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखाम्

आलम्बन्ते विमलमनसो विष्णुकान्ते दयां ते ॥

जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे

मायालीढं विभवमखिलं मन्यमानास्तृणाय ।

प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते

वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥

सेवे देवि त्रिदशमहिळामौळिमालार्चितं ते

सिद्धिक्षेत्रं शमितविपदां संपदां पादपद्मम् ।

यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं

वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥

सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः

अम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।

घर्मे तापत्रयविरचिते गाढतप्तं क्षणं माम्

आकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥

संपद्यन्ते भवभयतमीभानवस्त्वत्प्रसादात्

भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।

याचे किं त्वामहमिह यतः शीतळोदारशीला

भूयो भूयो दिशसि महतां मङ्गळानां प्रबन्धान् ॥

माता देवि त्वमसि भगवान् वासुदेवः पिता मे

जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः ।

दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं

किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥

कल्याणानामविकलनिधिः काऽपि कारुण्यसीमा

नित्यामोदा निगमवचसां मौळिमन्दारमाला ।

संपद्दिव्या मधुविजयिनः संनिधत्तां सदा मे

सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥

उपचितगुरुभक्तेरुत्थितं वेङ्कटेशात्

कलिकलुषनिवृत्त्यै कल्पमानं प्रजानाम् ।

सरसिजनिलयायाः स्तोत्रमतेत् पठन्तः

सकलकुशलसीमाः सार्वभौमा भवन्ति ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.