श्रीवैराग्यपञ्चकम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीवैराग्यपञ्चकम्

क्षोणीकोणशतांशपालनकलादुर्वारगर्वानल

क्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनाधन्यान् न मन्यामहे ।

देवं सेवितुमेव निश्चिनुमहे योऽसौ दयाळुः पुरा

धानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥

सिलं किमनलं भवेदनलमौदरं बाधितुं

पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।

अयत्नमलमल्लकं पथि पटच्चरं कच्चरं

भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥

ज्वलतु जलधिक्रोडक्रीडत्कृपीडभवप्रभा

प्रतिभटपटुज्वालामालाकुलो जठरानलः ।

तृणमपि वयं सायं संफुल्लमल्लिमतल्लिका

परिमळमुचा वाचा याचामहे न महीश्वरान् ॥

दुरीश्वरद्वारबहिर्वितर्दिका

दुरासिकायै रचितोऽयमञ्जलिः ।

यदञ्जनाभं निरपायमस्ति मे

धनञ्जयस्यन्दनभूषणं धनम् ॥

शरीरपतनावधि प्रभुनिषेवणापादनात्

अबिन्धनधनञ्जयप्रशमदं धनं दन्धनम् ।

धनञ्जयविवर्धनं धनमुदूढगोवर्धनं

सुसाधनमबाधनं सुमनसां समाराधनम् ॥

नास्ति पित्राऽऽर्जितं किञ्चित्

न मया किञ्चिदार्जितम् ।

अस्ति मे हस्तिशैलाग्रे

वस्तु पैतामहं धनम् ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.