श्री वेदान्तदेशिकस्तोत्रम्

श्री वेदान्तदेशिकस्तोत्रम्

श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।

गुरुतरगर्वशर्वपरपर्वतपर्वभिदा-

भिदुरविधानुधावि विविधाकृतयः कृतयः ।

श्रितजनताहिताय महिता इह यद्विहिताः

कथमधुना नुमस्तमथ वेङ्कटनाथगुरुम् ।। (१)

स्थिरतरवैनतेय-करुणापरिणामवता

हयवदनप्रमोद-सदनायित दिव्यहृदा ।

विदितनिजापदानविलसत् बिरुदावलिना

कविकथकाळि-मौळिमकुटेन जगद्विजितम् ।। (२)

वकुळभृदाततान पृतनापतिरेकतरो

यतिपतिरेवमेव निगमान्तमनन्ततनुः ।

तदुभयपक्षरक्षण-विलक्षणपक्षयुगः

श्रुतिमय एष विश्रुतगतिर्निगमान्तगुरुः ।। (३)

सरसवसन्तदान्त दिवसान्त सितान्तलसत्-

विसृमरमल्लिकाकुसुमतल्लजगन्धपुषः ।

वचनसरास्सतां परिपचेळिमपुण्यचयोः

मनसि मम स्फुरन्तु कवितार्किकसिंहगुरोः ।। (४)

निरवधिकप्रवाह-निरवग्रह-कौतुकदं

निरुपधि-सद्गुणौघ निरसूयजनोपचितम् ।

निरतिशयाकृतिं समभजं निरवद्यगुणं

निगमशिरो गुरुं निरुपमानमुपायनिधिम् ।। (५)

स्वगुणविशङ्कट प्रगुण-वेङ्कटनाथकृपा –

परिलसदूर्मिकार्मणतया विहितावतरः ।

जयति यतीश-दर्शन-महत्त्वनिदर्शनधीः

गुरुरधिकत्त्वरप्रकृतिजित्त्वर सत्वतरः ।। (६)

कति कति वा भवन्तु कवितावनितानुगताः

जगति मितं पञ्चानुमितचाटुकथानिरताः ।

वयमिह मन्महे किमपि चिन्मयमेव महः

श्रुतियुगसङ्कटक्षति-विशङ्कटनामपदम् ।। (७)

गुणगणवत्यनन्तगुरुसञ्चित-पुण्यफले

मतिमति माननीय-चरणांबुरुहाभरणे ।

भव भवतापहारिवचने निगमान्तगुरौ

मम ममतास्पदे विहर मानस! हंस इव।। (८)

पठतां शठतां त्यक्त्वा यथेष्टमिदमष्टकम् ।

निगमान्तगुरुस्स्पष्टं दिशत्यन्ते गुणाष्टकम् ।। (९)

कवितार्किकसिंहाय कल्याणगुणशालिने

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.