श्रीदशावतारस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीदशावतारस्तोत्रम्

देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां

रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।

यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती

यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ 1 ॥

निर्मग्न श्रुति जाल मार्गण दशा

दत्त क्षणैर्वीक्षणैः

अन्तस्तन्वदिवारविन्द गहनान्

यौदन्वतीनामपाम् ।

निष्प्रत्यूह तरङ्ग रिङ्गण मिथः

प्रत्यूढ पाथश्छटा-

डोलारोह सदोहळं भगवतो

मात्स्यं वपुः पातु नः ॥ 2 ॥

अव्यासुर्भुवन त्रयीमनिभृतं

कण्डूयनैरद्रिणा

निद्राणस्य परस्य कूर्म वपुषो

निः श्वास वातोर्मयः ।

यद्विक्षेपण सं स्कृतो दधिपयः

प्रेङ्खोळपर्यङ्किका-

नित्यारोहण निर्वृतो विहरते

देवः सहैव श्रिया ॥ 3 ॥

गोपायेदनिशं जगन्ति कुहना

पोत्री पवित्री कृत-

ब्रह्माण्डः प्रळयोर्मि घोष गुरुभिर्-

घोणा रवैर्घुर्घुरैः ।

यद्दं ष्ट्राङ्कुर कोटि गाढ घटना

निष्कम्प नित्य स्थितिः

ब्रह्म स्तम्बमसौदसौ भगवती

मुस्तेव विश्वं भरा ॥ 4 ॥

प्रत्यादिष्ट पुरातन प्रहरण

ग्रामः क्षणं पाणिजैः

अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा

वैकुण्ठ कण्ठीरवः ।

यत्प्रादुर्भवनादवन्ध्य जठरा

यादृच्छिकाद् वेधसां

या काचित् सहसा महासुर गृह

स्थूणा पितामह्यभूत् ॥ 5 ॥

व्रीडा विद्ध वदान्य दानव यशो

नासीर धाट् ई भटः

त्रैयक्षं मकुटं पुनन्नवतु नस्-

त्रैविक्रमो विक्रमः ।

यत्प्रस्ताव समुच्छ्रित ध्वज पट् ई

वृत्तान्त सिद्धान्तिभिः

स्रोतोभिः सुरसिन्धुरष्टसु दिशा

सौधेषु दोधूयते ॥ 6 ॥

क्रोधाग्निं जमदग्नि पीडन भवं

सं तर्पयिष्यन् क्रमात्

अक्षत्रामिह सन्ततक्ष य इमां

त्रिः सप्त कृत्वः क्षितिम् ।

दत्त्वा कर्मणि दक्षिणां क्वचन ताम्-

आस्कन्द्य सिन्धुं वसन्

अब्रह्मण्यमपाकरोतु भगवान्-

आब्रह्म कीटं मुनिः ॥ 7 ॥

पारावार पयो विशोषण कला

पारीण कालानल-

ज्वाला जाल विहार हारि विशिख

व्यापार घोर क्रमः ।

सर्वावस्थ सकृत्प्रपन्न जनता

सं रक्षणैक व्रती

धर्मो विग्रहवानधर्म विरतिं

धन्वी स तन्वीत नः ॥ 8 ॥

फक्कत्कौरव पट् टण प्रभृतयः

प्रास्त प्रलम्बादयः

तालाङ्कस्य तथाविधा विहृतयस्

तन्वन्तु भद्राणि नः ।

क्षीरं शर्करयेव याभिरपृथग्-

भूताः प्रभूतैर्गुणैः

आकौमारकमस्वदन्त जगते

कृष्णस्य ताः केलयः ॥ 9 ॥

नाथायैव नमः पदं भवतु नश्-

चित्रैश्चरित्र क्रमैः

भूयोभिर्भुवनान्यमूनि कुहना

गोपाय गोपायते ।

काळिन्दी रसिकाय काळिय फणि

स्फार स्फटा वाटिका-

रङ्गोत्सङ्ग विशङ्क चं क्रम धुरा

पर्याय चर्या यते ॥ 10 ॥

भाविन्या दशया भवन्निह भव

ध्वं साय नः कल्पतां

कल्की विष्णुयशस्सुतः कलि कथा

कालुष्य कूलं कषः ।

निः शेष क्षत कण्टके क्षितितले

धारा जलौघैर्ध्रुवं

धर्मं कार्तयुगं प्ररोहयति यन्-

निस्त्रिं श धाराधरः ॥ 11 ॥

इच्छा मीन विहार कच्छप महा

पोत्रिन् यदृच्छा हरे

रक्षा वामन रोष राम करुणा

काकुत्स्थ हेला हलिन् ।

क्रीडा वल्लव कल्क वाहन दशा

कल्किन्निति प्रत्यहं

जल्पन्तः पुरुषाः पुनन्ति भुवनं

पुण्यौघ पण्यापणाः ॥ 12 ॥

विद्योदन्वति वेङ्कटेश्वरकवौ

जातं जगन्मङ्गळं

देवेशस्य दशावतार विषयं

स्तोत्रं विवक्षेत यः ।

वक्त्रे तस्य सरस्वती बहु मुखी

भक्तिः परा मानसे

शुद्धिः कापि तनौ दिशासु दशसु

ख्यातिः शुभा जृम्भते ॥ 13 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.