श्रीयतिराजसप्ततिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीयतिराजसप्ततिः

1 कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता च्छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥

2 सहधर्मचरीं शौरेः संमन्त्रितजगद्धिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥

3 वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम् ॥

4 यस्य सारस्वतं स्रोतो वकुलामोदवासितम् । श्रुतीनां विश्रमायालं शठारिं तमुपास्महे ॥

5 नाथेन मुनिनाथेन (तेन) भवेयं नाथवानहम् । यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम् ॥

6 नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम् । शुद्धसत्त्वमयं शौरेरवतारमिवापरम् ॥

7 अनुज्ज्ञितक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमदरागं तं रामं तुर्यमुपास्महे ॥

8 विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम् । निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥

9 दयानिघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये । येन विश्वसृजो विष्णोरपूर्यत मनोरथः ॥

10 प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् । प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम् ॥

11 उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥

12 प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः । अपृथक्प्रतिपन्नयन्मयत्वैः ववृधे पञ्चभिरायुधैर्मुरारेः ॥

13 शमितोदयशङ्करादिगर्वः स्वबलादुद्धृतयादवप्रकाशः । अवरोपितवान् श्रुतेरपार्थान् ननु रामावरजः स एष भूयः ॥

14 अबहुश्रुतसंभवं श्रुतीनां जरतीनामयथायथप्रचारम् । विनिवर्तयितुं यतीश्वरोक्तिः विदधे ताः स्थिरनीतिपञ्जरस्थाः ॥

15 अमुना तपनातिशायिभूम्ना यतिराजेन निबद्धनायकश्रीः । महती गुरुपङ्क्तिहारयष्टिः विबुधानां हृदयङ्गमा विभाति ॥

16 अलूनपक्षस्य यतिक्षमाभृतो विभाति वंशे हरितत्त्वमक्षतम् । यदुद्भवाः शुद्धसुवृत्तशीतलाः भवन्ति मुक्तावलिभूषणं भुवः ॥

17 अनपायविष्णुपदसंश्रयं भजे कलया कयाऽपि कलयाऽप्यनुज्झितम् । अकलङ्कयोगमजडाशयोदयं(दितं) यतिराजचन्द्रमुपरागदूरगम् ॥

18 अभिगम्य सम्यगनघाः सुमेधसो यतिचक्रवर्तिपदपद्मपत्तनम् । हरिभक्तदास्यरसिकाः परस्परं क्रयविक्रयार्हदशया समिन्धते ॥

19 परुषातिवाद-परिवाद-पैशुन-प्रभृति-प्रभूत-पतनीय-पङ्किला । स्वदते ममाद्य सुभगा सरस्वती यतिराजकीर्तिकतकैर्विशोधिता ॥

20 अनुकल्पभूतमुरभित्पदं सताम् अजहत्त्रिवर्गमपवर्गवैभवम् । चलचित्तवृत्तिविनिवर्तनौषधं शरणं यतीन्द्रचरणं वृणीमहे ॥

21 श्वसितावधूतपरवादिवैभवाः निगमान्तनीतिजलधेस्तलस्पृशः । प्रतिपादयन्ति गतिमापवर्गिकीं यतिसार्वभौमपदसात्कृताशयाः ॥

22 मूले निविश्य महतां निगमद्रुमाणां मुष्णन् प्रतारकभयं धृतनैकदण्डः । रङ्गेशभक्तजनमानसराजहंसो रामानुजः शरणमस्तु मुनिः स्वयं नः ॥

23 सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः संसारजिह्मगमुखैः समुपस्थितं नः । विष्वक्ततं विषयलोभविषं निजाभिः गाढानुभावगरुडध्वजभावनाभिः ॥

24 नाथः स एष यमिनां नखरश्मिजालैः अन्तर्निलीनमपनीय तमो मदीयम् । विज्ञानचित्रमनघं लिखतीव चित्ते व्याख्यानकेलिरसिकेन कराम्बुजेन ॥

25 उद्गृह्णतीमुपनिषत्सु निगूढमर्थं चित्ते निवेशयितुमल्पधियां स्वयं नः । पश्येम लक्ष्मणमुनेः प्रतिपन्नहस्ताम् उन्निद्रपद्मसुभगामुपदेशमुद्राम् ॥

26 आकर्षणानि निगमान्तसरस्वतीनाम् उच्चाटनानि बहिरन्तरुपप्लवानाम् । पथ्यानि घोरभवसंज्वरपीडितानां हृद्यानि भान्ति यतिराजमुनेर्वचांसि ॥

27 शीतस्वभावसुभगानुभवः शिखावान् दोषावमर्दनियतोन्नतिरोषधीशः । तापानुबन्धशमनस्तपनः प्रजानां रामानुजो जयति संवलितत्रिधामा ॥

28 जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥

29 मुनिबहुमतसारा मुक्तिनिश्रेणिकेयं सहृदयहृदयानां शाश्वती दिष्टसिद्धिः । शमितदुरितगन्धा संयमीन्द्रस्य सूक्तिः परिचितगहना नः प्रस्नुवीत प्रसादम् ॥

30 भवमरुपरिखिन्नस्फीतपानीयसिन्धुः दुरितरहितजिह्वादुग्धकुल्यासकुल्या । श्रुतिनयनसनाभिः शोभते लक्ष्मणोक्तिः नरकमथनसेवास्वादनाडिंधमा नः ॥

31 हरिपदमकरन्दस्यन्दिनः संश्रितानाम् अनुगतबहुशाखास्तापमुन्मूलयन्ति । शमितदुरितगन्धाः संयमीन्द्रप्रबन्धाः कथकजनमनीषाकल्पनाकल्पवृक्षाः ॥

32 नानाभूतैर्जगति समयैर्नर्मलीलां विधित्सोः अन्त्यं वर्णं प्रथयति विभोरादिमव्यूहभेदे । विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहः सन् विष्वक्सेनो

यतिपतिरभूद्वेत्रसारस्त्रिदण्डः ॥

33 लक्ष्यं बुद्धे रसिकरसनालास्यलीलानिदानं शुद्धास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः । लक्ष्यालक्ष्यैः सितजलधिवद्भाति तात्पर्यरत्नैः लक्ष्मीकान्तस्फटिकमुकुरो

लक्ष्मणार्योपदेशः ॥

34 स्थितिमवधीरयन्त्यतिमनोरथसिद्धिमतीं यतिपतिसंप्रदायनिरपायधनोपचिताः । मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताम् ॥

35 निरुपधिरङ्गवृत्तिरसिकानभिताण्डवयन् निगमविमर्शकेलिरसिकैनिभृतैर्विधृतः । गुणपरिणद्धसूक्तिदृढकोणविघट्टनया रटति दिशामुखेषु यतिराजयशःपटहः ॥

36 इदंप्रथमसंभवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः । क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयः चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ॥

37 सुधाशनसुदुर्ग्रहश्रुतिसमष्टिमुष्टिन्धयः कथाहवमसौ गतान् कपटसौगतान् खण्डयन् । मुनिर्मनसि लक्ष्मणो मुदमुदञ्चयत्यञ्जसा मुकुन्दगुणमौक्तिकप्रकरशुक्तिभिः

सूक्तिभिः ॥

38 कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य तद् द्रुहिणतन्त्रयन्त्रोदरम् । कुदृष्टिकुहनामुखे निपततः परब्रह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं

मुनिः ॥

39 कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः । तथागतकथाशतैस्तदनुसारिजल्पैरपि प्रतारितमिदं जगत् प्रगुणितं

यतीन्द्रोक्तिभिः ॥

40 कथाकलहकौतुकग्रहगृहीतकौतस्कुतप्रथाजलधिसंप्लवग्रसनकुम्भसम्भूतयः । जयन्ति सुधियो

यतिक्षितिभृदन्तिकोपास(न)नाप्रभावपरिपक्त्रिमप्रमितिभारतीसंपदः ॥

41 यतीश्वरसरस्वतीसुरभिताशयानां सतां वहामि चरणाम्बुजं प्रणतिशालिना मौलिना । तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षिणं

लक्ष्यताम् ॥

42 भजस्व यतिभूपतेरनिदमादिदुर्वासनाकदध्वपरिवर्तनश्रमनिवर्तनीं वर्तनीम् । लभस्व हृदय स्वयं रथपदायुधानुग्रहद्रुतप्रहृतिनिस्त्रुटद्दुरितदुर्वृतिं निर्वृतिम् ॥

43 कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तरग्रहिलमनसः पश्यन्त्वल्पां यतीश्वरभारतीम् । विकटमुरमिद्वक्षःपीठीपरिष्करणोचितः कुलगिरितुलारोहे भावी कियानिव

कौस्तुभः ॥

44 स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीं कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा । रसपरिमलश्लाघाघोषस्फुटत्पुटभेदनं लवणवणिजः कर्पूरार्घं

किमित्यभिमन्वते ॥

45 वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुखैः वरतनुतया वामो भागः शिवस्य विवर्तते । तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः

46 निगमपथिकच्छायाशाखी निराशमहानिधिः महितविविधच्छात्रश्रेणीमनोरथसारथिः । त्रिभुवनतमःप्रत्यूषोऽयं त्रिविद्यशिखामणिः प्रथयति

यतिक्ष्माभृत्पारावरीमविपर्ययाम् ॥

47 जडमतिमुधादन्तादन्तिव्यथौषधसिद्धयः प्रमितिनिधयः प्रज्ञाशालिप्रपालनयष्टयः । श्रुतिसुरभयः शुद्धानन्दाभिवर्षुकवारिदाः यमगतिकथाविच्छेदिन्यो

यतीश्वरसूक्तयः ॥

48 प्रतिकलमिह प्रत्यक्तत्त्वावलोकनदीपिकाः यतिपरिबृढग्रन्थाश्चिन्तां निरन्तरयन्ति नः ।

अकलुषपर(रि)ज्ञानौत्सुक्यक्षुधातुरदुर्दशापरिणतफलप्रत्यासीदत्फलेग्रहिसुग्रहाः ॥

49 मुकुन्दाङ्घ्रिश्रद्धाकुमुदवनचन्द्रातपनिभाः मुमुक्षामक्षोभ्यां ददति मुनिबृन्दारकगिरः ।

स्वसिद्धान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्दिवाभीतप्रेक्षादिनकरसमुत्थानपरुषाः ॥

50 निराबाधा बोधायन(फ)भणितिनिष्यन्दसुभगाः विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः । अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैः

अनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम् ॥

51 विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छानिर्दिष्टे यतिनृपतिशब्दे विरमति । वितण्डाहंकुर्वत्प्रतिकथकवेतण्डपृतनावियातव्यापारव्यतिमथनसंरम्भकलहः ॥

52 प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां परिष्कारः साम्नां परिपणमथर्वाङ्गिरसयोः । प्रदीपस्तत्त्वानां प्रतिकृतिरसौ तापसगिरां प्रसत्तिं संवित्तेः प्रदिशति

यतीशानफणितिः ॥

53 हतावद्ये हृद्ये हरिचरणपङ्केरुहयुगे निबध्नन्त्यैकान्त्यं किमपि यतिभूभृत्फणितयः । शुनासीरस्कन्दद्रुहिणहरहेरम्बहुतभुक्प्रभेशादिक्षुद्रप्रणतिपरिहारप्रतिभुवः ॥

54 यथाभूतस्वार्था यतिनृपतिसूक्तिर्विजयते सुधासन्दोहाब्धिः सुचरितविपक्तिः श्रुतिमताम् ।

कथादृप्यत्कौतस्कुतकलहकोलाहलहतत्रिवेदीनिर्वेदप्रशमनविनोदप्रणयिनी ॥

55 श्रुतिश्रेणीचूडापदबहुमते लक्ष्मणमते स्वपक्षस्थान् दोषान् वितथमतिरारोपयति यः । स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं गलद्भिर्जम्बालैर्गगनतलमालिम्पति

जडः ॥

56 निरालोके लोके निरुपधिपरस्नेहभरितो यतिक्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह । अहंकारध्वान्तं विजहति कथंकारमनघाः कुतर्कव्यालौघं

कुमतिमतपातालकुहरम् ॥

57 यतिक्ष्माभृद्दृष्टं मतमिह नवीनं तदपि किं ततः प्रागेवान्यद्वद तदपि किं वर्णनिकषे । निशाम्यन्तां यद्वा निजमतितिरस्कारविगमात्

निरातङ्काष्टङ्कद्रमिडगुहदेवप्रभृतयः ॥

58 सुधासारं श्रीमद्यतिवरभुवः श्रोत्रकुहरे निषिञ्चन्ति न्यञ्चन्निगमगरिमाणः फणितयः । यदास्वादाभ्यासप्रचयमहिमोल्लासितधियां सदाऽऽस्वाद्यं काले तदमृतमनन्तं

सुमनसाम् ॥

59 यतिक्षोणीभर्तुर्यदिदमनिदंभोगजनताशिरःश्रेणीजुष्टं तदिह दृढबन्धं प्रभवति । अविद्यारण्यानीकुहरविहरन्मामकमनःप्रमाद्यन्मातङ्गप्रथमनिगलं पादयुगलम् ॥

60 सवित्री मुक्तानां सकलजगदेनःप्रशमनी गरीयोभिस्तीर्थैरुपचितरसा यामुनमुखैः । नि(दु)रुच्छेदा निम्नेतरमपि समाप्लावयति मां

यदृच्छाविक्षेपाद्यतिपतिदयादिव्यतटिनी ॥

61 चिन्ताशेषदुरर्थदन्तुरवचःकन्थाशतग्रन्थिलाः सिद्धान्ता न समिन्धते यतिवरग्रन्थानुसंधायिनि । मुक्ताशुक्तिविशुद्धसिद्धतटिनीचूडालचूडापदः किं कुल्यां कलयेत

खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥

62 वन्दे तं यमिनां धुरन्धरमहं मानान्धकारद्रुहा पन्थानं परिपन्थिनां निजदृशा रुन्धानमिन्धानया । दत्तं येन दयासुधाम्बुनिधिना पीत्वा विशुद्धं पयः काले नः

करिशैलकृष्णजलदः काङ्क्षाधिकं वर्षति ॥

63 काषायेण गृहीतपीतवसना दण्डैस्त्रिभिर्मण्डिता सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्तसंरक्षिणी । यत्प्रख्यापिततीर्थवर्धितधियामभ्यस्यतां यद्गुणान् आ

सिन्धोरनिदंप्रदेशनियता कीर्तिः प्रजागर्ति नः ॥

64 लिप्से लक्ष्मणयोगिनः पदयुगं रथ्यापरागच्छटारक्षारोपणधन्यसूरिपरिषत्सीमन्तसीमान्तिकम् । भिक्षापर्यटनक्षणेषु बिभराञ्चक्रे गलत्किल्बिषा यद्विन्यासमिषेण

पत्रमकरीमुद्रां समुद्राम्बरा ॥

65 नानातन्त्रविलोभितेन मनसा निर्णीतदुर्नीतिभिः कष्टं कुत्सितदृष्टिभिर्यतिपतेरादेशवैदेशिकैः । व्यासो हासपदीकृतः परिहृतः प्राचेतसश्चेतसः कॢप्तः केलिशुकः शुकः

स च मुधा बा(बो)धाय बोधायनः ॥

66 अर्थ्या तिष्ठति मामिका मतिरसावाजन्मराजन्वती पत्या संयमिनामनेन जगतामत्याहितच्छेदिना । यत्सारस्वतदुग्धसागरसुधासिद्धौषधास्वादिनां प्रस्वापाय न

बोभवीति भगवन्माया महायामिनी ॥

67 शुद्धादेशवशंवदीकृतयतिक्षोणीशवाणीशताप्रत्यादिष्टबहिर्गतिः श्रुतिशिरःप्रासादमासीदति ।

दुग्धोदन्वदपत्यसन्निधिसदासामोददामोदरश्लक्ष्णालोकनदौर्ललित्यललितोन्मेषा मनीषा मम ॥

68 आस्तां नाम यतीन्द्रपद्धतिजुषामाजानशुद्धा मतिः तच्चाव्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम् । को वा चक्षुरुदञ्चयेदपि पुरः

साटोपतर्कच्छटाशस्त्राशस्त्रिविहारसंभृतरणास्वादेषु वादेषु नः ॥

69 पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे मीमांसा मांसलात्मा समजनिषि मुहुः सांख्ययोगौ समाख्यम् । इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषातन्त्रकान्तारपान्थैः

अन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥

70 गाथा ताथागतानां गलति गमनिका कापिली क्वाऽपि लीना क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवात्

दूरवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥

71 विष्वग्व्यापिन्यगाधे यतिनृपतियशःसंपदेकार्णवेऽस्मिन् श्रद्धाशुद्धावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः । प्रज्ञादौर्जन्यगर्जत्प्रतिकथकवचस्तूलवातूलवृत्या

सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम् ॥

72 आशामतङ्गजगणानविषह्यवेगान् पादे यतिक्षितिभृतः प्रसभं निरुन्धन् । कार्यः कथाहवकुतूहलिभिः परेषां कर्णे स एष कवितार्किकसिंहनादः ॥

73 उपशमितकुदृष्टिविप्लवानाम् उपनिषदामुपचारदीपिकेयम् । कबलितभगवद्विभूतियुग्मां दिशतु मतिं यतिराजसप्ततिर्नः ॥

74 करतलामलकीकृतसत्पथाः श्रुतिवतंसितसूनृतसूक्तयः । दिवसतारकयन्ति समत्सरान् यतिपुरन्दरसप्ततिसादराः ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.