श्रीगोदास्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीगोदास्तुतिः

श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं

श्रीरङ्गराजहरिचन्दनयोगदृश्याम् ।

साक्षात् क्षमां करुणया कमलामिवान्यां

गोदामनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥

वैदेशिकः श्रुतिगिरामपि भूयसीनां

वर्णेषु माति महिमा नहि मादृशां ते ।

इत्थं विदन्तमपि मां सहसैव गोदे

मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ 2 ॥

त्वत्प्रेयसः श्रवणयोरमृतायमानां

तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम् ।

गोदे त्वमेव जननि त्वदभिष्टवार्हां

वाचं प्रसन्नमधुरां मम संविधेहि ॥ 3 ॥

कृष्णान्वयेन दधतीं यमुनानुभावं

तीर्थैर्यथावदवगाह्य सरस्वतीं ते ।

गोदे विकस्वरधियां भवतीकटाक्षात्

वाचः स्फुरन्ति मकरन्दमुचः कवीनाम् ॥ 4 ॥

अस्मादृशामपकृतौ चिरदीक्षितानां

अह्नाय देवि दयते यदसौ मुकुन्दः ।

तन्निश्चितं नियमितस्तव मौळिदाम्ना

तन्त्रीनिनादमधुरैश्च गिरां निगुम्भैः ॥ 5 ॥

शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा

वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् ।

अप्राकृतैरपि रसैर्विरजा स्वभावात्

गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ 6 ॥

वल्मीकतः श्रवणतो वसुधात्मनस्ते

जातो बभूव स मुनिः कविसार्वभौमः ।

गोदे किमद्भुतमिदं यदमी स्वदन्ते

वक्त्रारविन्दमकरन्दनिभाः प्रबन्धाः ॥ 7 ॥

भोक्तुं तव प्रियतमं भवतीव गोदे

भक्तिं निजां प्रणयभावनया गृणन्तः ।

उच्चावचैर्विरहसंगमजैरुदन्तैः

शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ 8 ॥

मातः समुत्थितवतीमधिविष्णुचित्तं

विश्वोपजीव्यममृतं वचसा दुहानाम् ।

तापच्छिदं हिमरुचेरिव मूर्तिमन्यां

सन्तः पयोधिदुहितुः सहजां विदुस्त्वाम् ॥ 9 ॥

तातस्तु ते मधुभिदः स्तुतिलेशवश्यात्

कर्णामृतैः स्तुतिशतैरनवाप्तपूर्वम् ।

त्वन्मौळिगन्धसुभगामुपहृत्य मालां

लेभे महत्तरपदानुगुणं प्रसादम् ॥ 10 ॥

दिक् दक्षिणाऽपि परिपक्त्रिमपुण्यलभ्यात्

सर्वोत्तरा भवति देवि तवावतारात् ।

यत्रैव रङ्गपतिना बहुमानपूर्वं

निद्राळुनाऽपि नियतं निहिताः कटाक्षाः ॥ 11 ॥

प्रायेण देवि भवतीव्यपदेशयोगात्

गोदावरी जगदिदं पयसा पुनीते ।

यस्यां समेत्य समयेषु चिरं निवासात्

भागीरथीप्रभृतयोऽपि भवन्ति पुण्याः ॥ 12 ॥

नागेशयः सुतनु पक्षिरथः कथं ते

जातः स्वयंवरपतिः पुरुषः पुराणः ।

एवंविधाः समुचितं प्रणयं भवत्याः

संदर्शयन्ति परिहासगिरः सखीनाम् ॥ 13 ॥

त्वद्भुक्तमाल्यसुरभीकृतचारुमौळेः

हित्वा भुजान्तरगतामपि वैजयन्तीम् ।

पत्युस्तवेश्वरि! मिथः प्रतिघातलोलाः

बर्हातपत्ररुचिमारचयन्ति भृङ्गाः ॥ 14 ॥

आमोदवत्यपि सदा हृदयंगमाऽपि

रागान्विताऽपि लळिताऽपि गुणोत्तराऽपि ।

मौळिस्रजा तव मुकुन्दकिरीटभाजा

गोदे भवत्यधरिता खलु वैजयन्ती ॥ 15 ॥

त्वन्मौळिदामनि विभोः शिरसा गृहीते

स्वच्छन्दकल्पितसपीतिरसप्रमोदाः ।

मञ्जुस्वना मधुलिहो विदधुः स्वयं ते

स्वायंवरं कमपि मङ्गळतूर्यघोषम् ॥ 16 ॥

विश्वायमानरजसा कमलेन नाभौ

वक्षःस्थले च कमलास्तनचन्दनेन ।

आमोदितोऽपि निगमैर्विभुरङ्घ्रियुग्मे

धत्ते नतेन शिरसा तव मौळिमालाम् ॥ 17 ॥

चूडापदेन परिगृह्य तवोत्तरीयं

मालामपि त्वदळकैरधिवास्य दत्ताम् ।

प्रायेण रङ्गपतिरेष बिभर्ति गोदे

सौभाग्यसंपदभिषेकमहाधिकारम् ॥ 18 ॥

तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः

यं सर्वगन्ध इति सादरमुद्वहन्ति ।

आमोदमन्यमधिगच्छति मालिकाभिः

सोऽपि त्वदीयकुटिलाळकवासिताभिः ॥ 19 ॥

धन्ये समस्तजगतां पितुरुत्तमाङ्गे

त्वन्मौळिमाल्यभरसंभरणेन भूयः ।

इन्दीवरस्रजमिवादधति त्वदीयानि

आकेकराणि बहुमानविलोकितानि ॥ 20 ॥

रङ्गेश्वरस्य तव च प्रणयानुबन्धात्

अन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः ।

वाचालयन्ति वसुधे रसिकास्त्रिलोकीं

न्यूनाधिकत्वसमताविषयैर्विवादैः ॥ 21 ॥

दूर्वादळप्रतिमया तव देहकान्त्या

गोरोचनारुचिरया च रुचेन्दिरायाः ।

आसीदनुज्झितशिखावळकण्ठशोभं

माङ्गळ्यदं प्रणमतां मधुवैरिगात्रम् ॥ 22 ॥

अर्च्यं समर्च्य नियमैर्निगमप्रसूनैः

नाथं त्वया कमलया च समेयिवांसम् ।

मातश्चिरं निरविशन् निजमाधिराज्यं

मान्या मनुप्रभृतयोऽपि महीक्षितस्ते ॥ 23 ॥

आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं

रङ्गेश्वरस्य रमया विनिवेद्यमाने ।

पार्श्वे परत्र भवती यदि तत्र नासीत्

प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ 24 ॥

गोदे गुणैरपनयन् प्रणतापराधान्

भ्रूक्षेप एव तव भोगरसानुकूलः ।

कर्मानुबन्धिफलदानरतस्य भर्तुः

स्वातन्त्र्यदुर्व्यसनमर्मभिदा निदानम् ॥ 25 ॥

रङ्गे तटिद्गुणवतो रमयैव गोदे

कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या ।

दौर्गत्यदुर्विषविनाशसुधानदीं त्वां

सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥ 26 ॥

जातापराधमपि मामनुकम्प्य गोदे

गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः ।

वात्सल्यनिर्भरतया जननी कुमारं

स्तन्येन वर्धयति दष्टपयोधराऽपि ॥ 27 ॥

शतमखमणिनीला चारुकल्हारहस्ता

स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।

अळकविनिहिताभिः स्रग्भिराकृष्टनाथा

विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥28॥

इति विकसितभक्तेरुत्थितां वेङ्कटेशात्

बहुगुणरमणीयां वक्ति गोदास्तुतिं यः ।

स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः

चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥ 29 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.