श्रीगरुडदण्डकः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीगरुडदण्डकः

नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।

श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥ 1 ॥

गरुडमखिल-वेद-नीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठपीठीकृतस्कन्धमीडे स्वनीडागति-प्रीत-रुद्रा-सुकीर्तिस्तनाभोग-गाढोपगूढस्फुरत्कण्टकव्रात-वेध-व्यथा-वेपमान-द्विजिह्वाधिपाकल्प-विष्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटा-राजि-नीराजितं कान्ति-कल्लोलिनी-राजितम् ॥ 2 ॥

जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पति-क्षिप्त-दम्भोळिधारा-किणाकल्प कल्पान्तवातूलकल्पोदयानल्पवीरायितोद्यच्चमत्कार दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नमः ॥ 3 ॥

नम इदमजहत्सपर्याय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-पाथोधिवीची-चपेटाहतागाध-पाताळ-भांकार-संक्रुद्ध-नागेन्द्रपीडासृणीभाव-भास्वन्नखश्रेणये चण्डतुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रया तुभ्यम् अध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ॥ 4 ॥

मनुरनुगत-पक्षि-वक्त्र-स्फुरत्तारकस्तावकश्चित्रभानुप्रियाशेखरस्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन् वलद्वेषिदर्पज्वलद्वालखिल्यप्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधाकामहीनाम् अहीनामहीनान्तक ॥ 5 ॥

षट्त्रिंशद्गणचरणो नरपरिपाटीनवीनगुम्भगणः ।

विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनीव्यूहम् ॥ 6 ॥

विचित्रसिद्धिदः सोऽयं वेङ्कटेशविपश्चिता ।

गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥ 7 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.