श्रीषोडशायुधस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीषोडशायुधस्तोत्रम्

स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः ।

जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ 1 ॥

यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् ।

पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ 2 ॥

यत्प्रसूतिशतैरासन् रुद्राः परशुलाञ्छनाः ।

स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ 3 ॥

हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते ।

शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ 4 ॥

दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् ।

हेतिदण्डेशदण्डोऽसौ भवतां दण्डयेद्द्विषः ॥ 5 ॥

अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् ।

अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ 6 ॥

संभूय शलभायन्ते यत्र पापानि देहिनाम् ।

स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ 7 ॥

अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः ।

स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ 8 ॥

क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान् ।

अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ 9 ॥

तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।

प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ 10 ॥

यं सात्त्विकमहङ्कारमामनन्त्यक्षसायकम् ।

अव्याद्वश्चक्ररूपस्य तद्धनुः शार्ङ्गधन्वनः ॥ 11 ॥

आयुधेन्द्रेण येनैव विश्वसर्गो विरच्यते ।

स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम् ॥ 12 ॥

विहारो येन देवस्य विश्वक्षेत्रकृषीवलः ।

व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः ॥ 13 ॥

आयुधानामहं वज्रमित्यगीयत यः स वः ।

अव्याद्धेतीशवज्रोऽसावदधीच्यस्थिसंभवः ॥ 14 ॥

विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी ।

सा वः सौदर्शनी भूयात् गदप्रशमनी गदा ॥ 15 ॥

यात्यतिक्षोदशालित्वं मुसलो येन तेन वः ।

हेतीशमुसलेनाशु भिद्यतां मोहमौसलम् ॥ 16 ॥

शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः ।

भवतां तेन भवतात् त्रिशूलेन विशूलता ॥ 17 ॥

अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।

सोऽव्यात् सुदर्शनो विश्वम् आयुधैः षोडशायुधः ॥ 18 ॥

श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।

कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ 19 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.