श्री वेदान्तदेशिकमङ्गळाशासनम्

श्री वेदान्तदेशिकमङ्गळाशासनम् (कुमारवरदाचार्यकृतिः)

श्रीमुल्लक्षणयोगीन्द्र-सिद्धान्त-विजयध्वजम् ।

विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ।।

सर्वतन्त्र-स्वतन्त्राय सिंहाय कविवादिनाम् ।

वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गळम् ।। (१)

नभस्यमासि श्रोणायामवतीर्णायसूरये ।

विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गळम् ।। (२)

पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्ज्वनः ।

पौत्रो यस्तनयस्तोतारांबायास्तस्य मङ्गळम् ।। (३)

वेङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत् ।

यतीन्द्रांशोऽथवेत्येवं वितर्क्क्यायास्तु मङ्गळम् ।। (४)

श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः ।

उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गळम् ।। (५)

यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम्।

अवाप्य वृद्धिं गमितस्तस्मै योग्याय मङ्गळम् ।। (६)

रामानुजार्यादात्रेयात् मातुलात् सकलाः कलाः ।

अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गळम् ।। (७)

श्रुतप्रकाशिकाभूमौ येनाजौ परिरक्षिता ।

प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गळम् ।। (८)

सांस्कृतिभिर्द्रामिडीभिर्बह्वीभिः कृतिभिर्जनान् ।

यस्समुज्जीवयामास तस्मै सेव्याय मङ्गळम् ।। (९)

यः ख्यातिलाभपूजासु विमुखो वैष्णवे जने ।

क्रयणीयदशां प्राप्तस्तस्मै भव्याय मङ्गळम् ।। (१०)

यस्मादेव मया सर्वं शास्त्रमग्राहि नान्यतः ।

तस्मै वेङ्कटनाथाय मम नाथाय मङ्गळम् ।। (११)

पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च ।

प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गळम् ।। (१२)

यः कृतं वरदार्येण वेदान्ताचार्य मङ्गळम् ।

आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गळभाजनम् ।। (१३)

विश्वातिशायिने विश्वामित्रगोत्रांबुधीन्दवे ।

विष्णुघण्टावताराय वेङ्कटेशाय मङ्गळम् ।। (१४)

कल्याणगुणभूषाय कामितार्थप्रदायिने ।

कमनीयशरीराय कविसिंहाय मङ्गळम् ।। (१५)

वेदचूडापरिष्कार-सूक्तिमालां वितन्वते ।

वेदचूडार्यवर्याय विबुधेन्द्राय मङ्गळम् ।। (१६)

स्वजिह्वाग्रसमासीन तुरङ्गासनहेषितैः ।

सुनिरस्त-विपक्षाय श्रुत्यन्तार्याय मङ्गळम् ।। (१७)

मङ्गळाकृतये विश्वमान्याय निधये सताम् ।

मत्स्वामिने च वेदान्तदेशिकायास्तु मङ्गळम् ।। (१८)

मङ्गळाशासनपरैः मदाचारपुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम् ।। (१९)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.