श्रीभगवद्ध्यानसोपानम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीभगवद्ध्यानसोपानम्

अन्तर्ज्योतिः किमपि यमिनामञ्जनं योगदृष्टेः

चिन्तारत्नं सुलभमिह नः सिद्धिमोक्षानुरूपम् ।

दीनानाथव्यसनशमनं दैवतं दैवतानां

दिव्यं चक्षुः श्रुतिपरिषदां दृश्यते रङ्गमध्ये ॥

वेलातीतश्रुतिपरिमळं वेधसां मौलिसेव्यं

प्रादुर्भूतं कनकसरितः सैकते हंसजुष्टे ।

लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः

पादाम्भोजं प्रतिफलति मे भावनादीर्घिकायाम् ॥

चित्राकारां कटकरुचिभिश्चारुवृत्तानुपूर्वां

काले दूत्यद्रुततरगतिं कान्तिलीलाकलाचीम् ।

जानुच्छायाद्विगुणसुभगां रङ्गभर्तुर्मदात्मा

जङ्घां दृष्ट्वा जननपदवीजाङ्घिकत्वं जहाति ॥

कामारामस्थिरकदलिकास्तम्भसंभावनीयं

क्षौमाश्लिष्टं किमपि कमलाभूमिनीळोपधानम् ।

न्यञ्चत्काञ्चीकिरणरुचिरं निर्विशत्यूरुयुग्मं

लावण्यौघद्वयमिव मतिर्मामिका रङ्गयूनः ।।

संप्रीणाति प्रतिकलमसौ मानसं मे सुजाता

गम्भीरत्वात् क्वचन समये गूढनिक्षिप्तविश्वा ।

नालीकेन स्फुरितरजसा वेधसो निर्मिमाणा

रम्यावर्तद्युतिसहचरी रङ्गनाथस्य नाभिः ॥

श्रीवत्सेन प्रथितविभवं श्रीपदन्यासधन्यं

मध्यं बाह्वोर्मणिवररुचा रञ्जितं रङ्गधाम्रः ।

सान्द्रच्छायं तरुणतुलसीचित्रया वैजयन्त्या

सन्तापं मे शमयति धियश्चन्द्रिकोदारहारम् ॥

एकं लीलोपहितमितरं बाहुमाजानुलम्बं

प्राप्ता रङ्गे शयितुरखिलप्रार्थनापारिजातम् ।

दृप्ता सेयं दृढनियमिता रश्मिभिर्भूषणानां

चिन्ताहस्तिन्यनुभवति मे चित्रमालानयन्त्रम् ॥

साभिप्रायस्मितविकसितं चारुबिम्बाधरोष्ठं

दुःखापायप्रणयिनि जने दूरदत्ताभिमुख्यम् ।

कान्तं वक्त्रं कनकतिलकालङ्कृतं रङ्गभर्तुः

स्वान्ते गाढं मम विलगति स्वागतोदारनेत्रम् ॥

माल्यैरन्तः स्थिरपरिमळैर्वल्लभास्पर्शमान्यैः

कुप्यच्चोळीवचनकुटिलैः कुन्तलैः श्लिष्टमूले ।

रत्नापीडद्युतिशबळिते रङ्गभर्तुः किरीटे

राजन्वत्यः स्थितिमधिगता वृत्तयश्चेतसो मे ॥

पादम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्घाम्

ऊरुद्वन्द्वे विलगति शनैरूर्ध्वमभ्येति नाभिम् ।

वक्षस्यास्ते वलति भुजयोर्मामिकेयं मनीषा

वक्त्राभिख्यां पिबति वहते वासनां मौळिबन्धे ॥

कान्तोदारैरयमिह भुजैः कङ्कणज्याकिणाङ्कैः

लक्ष्मीधाम्नः पृथुळपरिघैर्लक्षिताभीतिहेतिः ।

अग्रे किञ्चिद्भुजगशयनः स्वात्मनैवात्मनः सन्

मध्येरङ्गं मम च हृदये वर्तते सावरोधः ॥

रङ्गास्थाने रसिकमहिते रञ्जिताशेषचित्ते

विद्वत्सेवाविमलमनसा वेङ्कटेशने क्ऌप्तम् ।

अक्लेशेन प्रणिहितधियामारुरुक्षोरवस्थां

भक्तिं गाढां दिशतु भगवद्ध्यानसोपानमतेत् ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.