श्री-भूस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्री-भूस्तुतिः

सङ्कल्प कल्प लतिकामवधिं क्षमायाः

स्वेच्छा वराह महिषीं सुलभानुकम्पाम् ।

विश्वस्य मातरमकिं चन कामधेनुं

विश्वं भरामशरणः शरणं प्रपद्ये ॥ 1 ॥

त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते

सं वेदयत्यखिल मन्त्र गणस्तमेव ।

इत्थं प्रतीत विभवामितरेष्विदानीं

स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ 2 ॥

नित्यं हिताहित विपर्यय बद्ध भावे

त्वद्वीक्षणैक विनिवर्त्य बहु व्यपाये ।

मुग्धाक्षरैरखिल धारिणि मोदमाना

मातः स्तनन्धय धियं मयि वर्तयेथाः ॥ 3 ॥

सङ्कल्प किं कर चराचर चक्रवाळं

सर्वातिशायिनमनन्त शयस्य पुंसः ।

भूमानमात्म विभवैः पुनरुक्तयन्ती

वाचामभूमिरपि भूमिरसि त्वमेका ॥ 4 ॥

वेधस्तृणावधि विहार परिच्छदं ते

विश्वं चराचरतया व्यतिभिद्यमानम् ।

अम्ब त्वदाश्रिततया परिपोषयन्ती

विश्वंभरस्य दयिताऽसि तदेक नामा ॥ 5 ॥

सर्वं सहेत्यवनिरित्यचलेति मातः

विश्वं भरेति विपुलेति वसुन्धरेति ।

अन्यानि चान्यविमुखान्यभिधान वृत्त्या

नामान्यमूनि कथयन्ति तवानुभावम् ॥ 6 ॥

तापान् क्षिपन् प्रसविता सुमनो गणानां

प्रच्छाय शीतळ तलः प्रदिशन् फलानि ।

त्वत्सङ्गमात् भवति माधवि लब्ध पोषः

शाखा शतैरधिगतो हरि चन्दनोऽसौ ॥ 7 ॥

स्मेरेण वर्धित रसस्य मुखेन्दुना ते

निस्पन्दतां विजहतो निजया प्रकृत्या ।

विश्रान्ति भूमिरसि तत्त्व तरङ्ग पङ्क्तेः

वेलेव विष्णु जलधेरपृथग्भवन्ती ॥ 8 ॥

स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये

पत्युर्महिम्नि भवतीं प्रतिपन्न वासाम् ।

शङ्के विमान वहन प्रतिमा समानाः

स्तम्बेरम प्रभृतयोऽपि वहन्ति सत्त्वाः ॥ 9 ॥

संभावयन् मधुरिपुः प्रणयानुरोधात्

वक्षः स्थलेन वरुणालय राजकन्याम् ।

विश्वं भरे बहुमुख प्रतिपन्न भोगः

शेषात्मना तु भवतीं शिरसा दधाति ॥ 10 ॥

क्रीडा वराह दयिते कृतिनः क्षितीन्द्राः

संक्रन्दनस्तदितरेऽपि दिशामधीशाः ।

आमोदयन्ति भुवनान्यळिकाश्रितानाम्

अम्ब त्वदङ्घ्रि रजसां परिणाम भेदैः ॥ 11 ॥

भूतेषु यत् त्वदभिमान विशेष पात्रं

पोषं तदेव भजतीति विभावयन्तः ।

भूतं प्रभूतगुण पञ्चकमाद्यमेतत्

प्रायो निदर्शनतया प्रतिपादयन्ति ॥ 12 ॥

कान्तस्तवैष करुणा जलधिः प्रजानाम्

आज्ञातिलङ्घन वशादुपजात रोषः ।

अह्नाय विश्व जननि क्षमया भवत्या

सर्वावगाहन सहामुपयात्यवस्थाम् ॥ 13 ॥

आश्वासनाय जगतां पुरुषे परस्मिन्

आपन्न रक्षण दशामभिनेतुकामे ।

अन्तर्हितेतर गुणादबला स्वभावात्

औदन्वते पयसि मज्जनमभ्यनैषीः ॥ 14 ॥

पूर्वं वराह वपुषा पुरुषोत्तमेन

प्रीतेन भोगि सदने समुदीक्षितायाः ।

पादाहताः प्रळय वारिधयस्तवासन्

उद्वाह मङ्गळ विधेरुचिता मृदङ्गाः ॥ 15 ॥

व्योमातिलङ्घिनि विभोः प्रळयाम्बु राशौ

वेशन्त लेश इव मातुमशक्य मूर्तेः ।

सद्यः समुद्र वसने सरसैरकार्षीः

आनन्द सागरमपारमपाङ्ग पातैः ॥ 16 ॥

दंष्ट्रा विदारित महासुर शोणिताङ्कैः

अङ्गैः प्रियस्तव दधे परिरम्भ लीलाम् ।

सा ते पयोधि जल केळि समुत्थितायाः

सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥ 17 ॥

अन्योन्य सं वलन जृम्भित तूर्य घोषैः

सं वर्त सिन्धु सलिलैर्विहिताभिषेका ।

एकातपत्रयसि विश्वमिदं गुणैः स्वैः

अध्यास्य भर्तुरधिकोन्नतमं स पीठम् ॥ 18 ॥

भर्तुस्तमाल रुचिरे भुज मध्य भागे

पर्याय मौक्तिकवती पृषतैः पयोधेः ।

तापानुबन्ध शमनी जगतां त्रयाणां

तारापथे स्फुरसि तारकिता निशेव ॥ 19 ॥

आसक्त वासव शरासन पल्लवैस्त्वां

सं वृद्धये शुभ तटिद्गुण जाल रम्यैः ।

देवेश दिव्य महिषीं धृत सिन्धु तोयैः

जीमूत रत्न कलशैरभिषिञ्चति द्यौः ॥ 20 ॥

आविर्मदैरमर दन्तिभिरुह्यमानां

रत्नाकरेण रुचिरां रशना गुणेन ।

मातस्त्रिलोक जननीं वन मालिनीं त्वां

माया वराह महिषीमवयन्ति सन्तः ॥ 21 ॥

निष्कण्टक प्रशम योग निषेवणीयां

छाया विशेष परिभूतसमस्त तापाम् ।

स्वर्गापवर्गसरणिं भवतीमुशन्ति

स्वच्छन्द सूकरवधूमवधूत पङ्काम् ॥ 22 ॥

गण्डोज्ज्वलां गहन कुन्तळ दर्शनीयां

शैलस्तनीं तरळ निर्झर लम्ब हाराम् ।

श्यामां स्वतस्त्रियुग सूकर गेहिनि त्वं

व्यक्तिं समुद्र वसनामुभयीं बिभर्षि ॥ 23 ॥

निः सं शयैर्निगम सीमनि विष्णुपत्नि

प्रख्यापितं भृगु मुखैर्मुनिभिः प्रतीतैः ।

पश्यन्त्यनन्य पर धी रस सं स्कृतेन

सन्तः समाधि नयनेन तवानुभावम् ॥ 24 ॥

सं चोदिता करुणया चतुरः पुमर्थान्

व्यातन्वती विविध मन्त्र गणोपगीता ।

सं चिन्त्यसे वसुमति स्थिर भक्ति बन्धैः

अन्तर्बहिश्च बहुधा प्रणिधान दक्षैः ॥ 25 ॥

क्रीडा गृहीत कमलादि विशेष चिह्नां

विश्राणिताभयकरां वसुधे सभूतिम् ।

दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां

सं चिन्तयन् हि लभते धनदाधिकारम् ॥ 26 ॥

उद्वेल कल्मष परम्परितादमर्षात्

उत्तं सितेन हरिमञ्जलिनाऽप्यधृष्यम् ।

आकस्मिकोऽयमधिगम्ययति प्रजानाम्

अम्ब त्वदीय करुणा परिणाम एव ॥ 27 ॥

प्रत्येकमब्द नियुतैरपि दुर्व्यपोहात्

प्राप्ते विपाकसमये जनितानुतापात् ।

नित्यापराध निवहाच्चकितस्य जन्तोः

गन्तुं मुकुन्द चरणौ शरणं क्षमे त्वम् ॥ 28 ॥

त्राणाभिसंधिसुभगेऽपि सदा मुकुन्दे

संसार तन्त्र वहनेन विळम्बमाने ।

रक्षा विधौ तनुभृतामनघानुकम्पा

मातः स्वयं वितनुषे महतीमपेक्षाम् ॥ 29 ॥

धर्म द्रुहं सकल दुष्कृति सार्वभौमम्

आत्मानभिज्ञमनुतापलवोज्झितं माम् ।

वैतान सूकरपतेश्चरणारविन्दे

सर्वं सहे ननु समर्पयितुं क्षमा त्वम् ॥ 30 ॥

ताप त्रयीं निरवधिं भवती दयार्द्राः

संसार घर्म जनितां सपदि क्षिपन्तः ।

मातर्भजन्तु मधुरामृत वर्ष मैत्रीं

माया वराह दयिते मयि ते कटाक्षाः ॥ 31 ॥

पत्युर्दक्षिण पाणि पङ्कज पुटे विन्यस्त पादाम्बुजा

वामं पन्नग सार्वभौम सदृशं पर्यङ्कयन्ती भुजम् ।

पोत्र स्पर्श लसत्कपोल फलका फुल्लारविन्देक्षणा

सा मे पुष्यतु मङ्गळान्यनुदिनं सर्वाणि सर्वं सहा ॥32॥

अस्येशाना जगत इति या श्रूयते विष्णुपत्नी

तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या ।

श्रद्धा भक्ति प्रचय गुरुणा चेतसा संस्तुवानः

यद्यत् काम्यं सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥33॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.