श्रीदेहळीशस्तुतिः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीदेहळीशस्तुतिः

विक्रम्य येन विजितानि जगन्ति भूम्ना

विश्वस्य यं परम कारणमामनन्ति ।

विश्राणयन् प्रणयिनां विविधान् पुमर्थान्

गोप्ता स मे भवतु गोपपुराधिराजः ॥ 1 ॥

देहळ्यधीश्वर तवेदृशमीश्वरत्वं

तुष्टूषतां दिशति गद्गदिकानुबन्धम् ।

वाचालयत्यथ च मां क्वचन क्षपायां

क्षान्तेन दान्त कवि मुख्य विमर्दनेन ॥ 2 ॥

त्वच्चक्रवद् द्रुतमनेहसि घूर्णमाने

निम्नोन्नत क्रम निदर्शित नेमि वृत्ताः ।

आराध्य गोप नगरे कृपयोदितं त्वां

स्वाराज्यमग्र्यमलभन्त सुरासुरेन्द्राः ॥ 3 ॥

आकल्प पुष्प सुभगोन्नत बाहु शाखः

पादे सदा परिपचेळिम सत्फलस्त्वम् ।

पण्णा तट स्पृशि मृकण्डु तपोवनेऽस्मिन्

छाया निलीन भुवनोऽसि तमाल शाखी ॥ 4 ॥

चक्रस्य दैत्य दनुजादिषु वाम भावं

शङ्खस्य चाश्रितजनेष्वपि दक्षिणत्वम् ।

व्यक्तं प्रदर्शयसि गोपपुराधिराज

व्यत्यस्य नूनमनयोः कर सं प्रयोगम् ॥ 5 ॥

दीपेन केनचिदशीत रुचा निशीथे

स्नेहोपपन्न परिशुद्ध गुणार्पितेन ।

दह्रावकाश निबिडं ददृशुर्भवन्तं

स्वाध्याय योग नयनाः शुचयः कवीन्द्राः ॥ 6 ॥

कासार पूर्व कवि मुख्य विमर्दजन्मा

पण्णा तटेक्षु सुभगस्य रसो बहुस्ते ।

त्वत्पाद पद्म मधुनि त्वदनन्य भोग्ये

नूनं समाश्रयति नूतन शर्करात्वम् ॥ 7 ॥

वैरोचनेः सदसि वामन भूमिकावान्

विक्रान्ति ताण्डव रसेन विजृम्भमाणः ।

चक्रे भवान् मकर कुण्डल कर्णपाशः

श्यामैक मेघ भरितामिव सप्त लोकीम् ॥ 8 ॥

चित्रं न तत् त्रिषु मितानि पदेषु यत् ते

विश्वान्यमूनि भुवनानि विशङ्कटेषु ।

भक्तैः समं क्वचिदसौ भवनैकदेशे

माति स्म मूर्तिरमिता तदिहाद्भुतं नः ॥ 9 ॥

भक्तप्रिय त्वयि तथा परिवर्धमाने

मुक्ता वितान विततिस्तव पूर्वमासीत् ।

हारावळिः परमथो रशना कलापः

तारागणस्तदनु मौक्तिक नूपुर श्रीः ॥ 10 ॥

भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वं

कृष्णाजिनं यवनिकां कृतवान् प्रियायाः ।

व्यक्ताकृतेस्तव समीक्ष्य भुजान्तरे तां

त्वामेव गोप नगरीश जना विदुस्त्वाम् ॥ 11 ॥

सत्कुर्वतां तव पदं चतुराननत्वं

पादोदकं च शिरसा वहतां शिवत्वम् ।

एकत्र विक्रमण कर्मणि तद् द्वयं ते

देहल्यधीश युगपत् प्रथितं पृथिव्याम् ॥ 12 ॥

भक्तोपरोधसह पाद सरोजतस्ते

मन्दाकिनी विगळिता मकरन्द धारा ।

सद्यस्त्रिवर्गं अपवर्गमपि क्षरन्ती

पुण्या बभूव पुर शासन मौळिमाला ॥ 13 ॥

विक्रान्ति केतु पटिका पद वाहिनी ते

न्यञ्चन्त्युपैति नतजीवित शिं शुमारम् ।

औत्तानपादिममृतां शुमशीत भानुं

हेमाचलं पशुपतिं हिमवन्तमुर्वीम् ॥ 14 ॥

वेधः कमण्डलु जलैर्विहितार्चनं ते

पादाम्बुजं प्रतिदिनं प्रतिपद्यमाना ।

स्तोत्रप्रिय त्रिपथगादि सरिद्वराणां

पण्णा बभूव भुवने बहुमान पात्रम् ॥ 15 ॥

स्वच्छन्द विक्रम समुन्नमितादमुष्मात्

स्रोतस्त्रयं यदभवत् तव पाद पद्मात् ।

वेताळ भूत सरसामपदिश्य वाचं

प्रायेण तत् प्रसव भूमिमवाप भूयः ॥ 16 ॥

क्रीडापरेण भवता विहितोपरोधान्

आराधकाननुपरोधमुदञ्चयिष्यन् ।

ताम्रेण पाद नखरेण तदाऽण्डमध्ये

घण्टापथं कमपि नूनमवर्तयस्त्वम् ॥ 17 ॥

कामाविलेऽपि करुणार्णव बिन्दुरेकः

क्षिप्तः स्वकेळि तरसा तव देहळीश ।

तत्सं ततेरुभयथा विततिं भजन्त्याः

सं सार दाव दहनं शमयत्यशेषम् ॥ 18 ॥

नीडोदरान्निपतितस्य शुकार्भकस्य

त्राणेन नाथ विहरन्निव सार्वभौमः ।

आदाय गोप नगराधिपते स्वयं मां

क्रीडा दया व्यतिकरेण कृतार्थय त्वम् ॥ 19 ॥

लीला शकुन्तमिव मां स्वपदोपलब्ध्यै

स्वैरं क्षिपन् दुरित पञ्जरतो गुणस्थम् ।

तत्तादृशं कमपि गोप पुरी विहारिन्

सन्तोषमुल्लळय सागर सं भवायाः ॥ 20 ॥

वातूल कल्प वृजिन प्रभवैर्मदीयां

वैयाकुलीं विषय सिन्धु तरङ्ग भङ्गैः ।

दासोपमर्द सह दुर्निरसां त्वदन्यैः

अन्वीक्ष्य गाढमनुकम्पितुमर्हसि त्वम् ॥ 21 ॥

एनस्विनीमिति सदा मयि जायमानां

देहळ्यधीश दृषदोऽपि विलापयन्तीम् ।

नाथे समग्र शकने त्वयि जागरूके

किं ते सहेत करुणा करुणामवस्थाम् ॥ 22 ॥

आत्मोन्नतिं परनिकर्षमपीह वाञ्छन्

निम्ने विमोहजलधौ निपतामि भूयः ।

तन्मामुदञ्चय तवोन्नतपाद दघ्नं

देहळ्यधीश गुणितेन दयागुणेन ॥ 23 ॥

अक्षीण कल्मष रसोऽपि तवानृशं स्यात्

लक्ष्मी समक्षमपि विज्ञपयाम्यभीतः ।

भक्तोपमर्दरसिक स्वयमल्प बुद्धेः

यन्मन्यसे मम हितं तदुपाददीथाः ॥ 24 ॥

मन्ये दयार्द्र हृदयेन महा धनं मे

दत्तं त्वयेदमनपायमकिञ्चनत्वम् ।

येन स्तनं धयमिव स्वहितानभिज्ञं

न्यासीकरोषि निज पाद सरोरुहे माम् ॥ 25 ॥

दुर्वार तीव्र दुरित प्रतिवावदूकैः

औदार्यवद्भिरनघ स्मित दर्शनीयैः ।

देहळ्यधीश्वर दया भरितैरपाङ्गैः

वाचं विनापि वदसीव मयि प्रसादम् ॥ 26 ॥

अयमनवम सूक्तैरादिभक्तैर्यथावत्

विशदित निज तत्त्वो विश्वमव्यादभव्यात् ।

रथ चरण निरूढ व्यञ्जनानां जनानां

दुरित मथन लीला दोहळी देहळीशः ॥ 27 ॥

इयमवितथ वर्णा वर्णनीय स्वभावात्

विदित निगम सीम्ना वेङ्कटेशेन गीता ।

भव मरु भुवि तृष्णालोभ पर्याकुलानां

दिशतु फलमभीष्टं देहळीश स्तुतिर्नः ॥ 28 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.