श्री अष्टभुजाष्टकम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्री अष्टभुजाष्टकम्

गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः ।

अपारविज्ञानदयानुभावम् आप्तं सतामष्टभुजं प्रपद्ये ॥

त्वेदेकशेषोऽहमनात्मतन्त्रः

त्वत्पादलिप्सां दिशता त्वयैव ।

असत्समोऽप्यष्टभुजास्पदेश

सत्तामिदानीमुपलम्भितोऽस्मि ॥

स्वरूपरूपास्त्रविभूषणाद्यैः

परत्वचिन्तां त्वयि दुर्निवाराम् ।

भोगे मृदूपक्रमतामभीप्सन्

शीलादिभिर्वारयसीव पुंसाम् ॥

शक्तिं शरण्यान्तरशब्दभाजां

सारं च सन्तोल्य फलान्तराणाम् ।

त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं

न्यस्तात्मनां नाथ बिभर्षि भारम् ॥

अभीतिहेतोरनुवर्तनीयं

नाथ त्वदन्यं न विभावयामि ।

भयं कुतः स्यात् त्वयि सानुकम्पे

रक्षा कुतः स्यात् त्वयि जातरोषे ॥

त्वदेकतन्त्रं कमलासहाय

स्वेनैव मां रक्षितुमर्हसि त्वम् ।

त्वयि प्रवृत्ते मम किं प्रयासैः

त्वय्यप्रवृत्ते मम किं प्रयासैः ॥

समाधिभङ्गेष्वपि संपतत्सु

शरण्यभूते त्वयि बद्धकक्ष्ये ।

अपत्रपे सोढुमकिञ्चनोऽहं

दूराधिरोहं पतनं च नाथ ॥

प्राप्ताभिलाषं त्वदनुग्रहान्मां

पद्मानिषेव्ये तव पादपद्मे ।

आदेहपातादपराधदूरम्

आत्मान्तकैङ्कर्यरसं विधेयाः ॥

प्रपन्नजनपाथेयं प्रपित्सनां रसायनम् ।

श्रेयसे जगतामेतत् श्रीमदष्टभुजाष्टकम् ॥

शरणागतसंत्राणत्वराद्विगुणबाहुना ।

हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम् ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.