श्री वेदान्तदेशिक सुप्रभातम्

श्रीमते रामानुजाय नमः

श्री वेदान्तदेशिक सुप्रभातम् (श्रीकृष्ण ब्रह्मतन्त्रमुनिवर्यकृतिः)

श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।

पादारविन्दयुगळीनतचेतनौघ-

खेदापहारिकरुणादि-गुणामृताब्धे ।

मोदाय सर्वजगतां भवतान्नितान्तं

वेदान्तदेशिकमणे! तव सुप्रभातं ।। (१)

निद्रानुभूतिशबलैरमलैः कटाक्षैः

विद्रावितार्तिभिरुपाश्रितलोकरक्षैः ।

भद्राणि सर्वजगतां भगवन् विधातुं

निद्रां विमुञ्च निगमाञ्चलदेशिकेन्द्र ।। (२)

अन्तर्हरौ लसति धामनिधौ प्रकाशम्

अत्यन्तमेत्य जगतां जनयन् प्रबोधम् ।

प्राचीप्रदेश इव भाति भवान् प्रकामं

प्राचीनवाक् शिखरदेशिक! जागृहि त्वम् ।। (३)

तमोऽवश्यं नश्येत् प्रचुरमपि तत् तादृशगुरु-

प्रबोधे सञ्जाते न विशय इहास्तीति तमिमम् ।

नृणामर्थं सम्यक् प्रकटयदिव भ्रश्यति तमो

विबुध्यस्व श्रीमन्! निगममकुटीदेशिकमणे ।। (४)

तेजस्वितां दधदुदारतमो विधूय

निस्स्नेहभावमुपगम्य दशावसाने ।

शान्त्याद्य हन्त हरिपादसमर्पितात्मा

दीपः प्रसन्न इव जागृहि देशिकेन्द्र ।। (५)

गाढाऽविद्येव रात्रिर्विगलति विशदज्ञानवत् भानुतेजः

प्रोन्मीलत्यब्जबन्धुः जलजनवद्दृक्पथं याति मन्दम् ।

आनन्दं याति सान्द्रं मुनिसमुदयवत् कोकलोकस्समन्तात्

भूयाद्वेदान्तविद्यागुरुवर भवतो दिव्यभास्सुप्रभातम् ।। (६)

इदमभिगमोपादानेज्या मुखं परमार्हणं

तुरगवदनं ज्योतिस्त्वत्तोऽधिगन्तुमपेक्षते ।

तदिह समयः प्राप्तो योगोपसंहरणोचितः

भवतु भवतस्सुप्रातः श्रीत्रयीमकुटीगुरो ।। (७)

एते शुद्धा विमलवसनाः सत्पत्रवित्रोर्ध्वपुण्ड्राः

सन्ध्या जप्यप्रयतहृदया वैष्णवास्त्वन्नियोज्याः ।

त्वत्क्कैङ्कर्यप्रवणमतयस्त्वप्रबोधप्रतीक्षाः

सुप्रातर्भो निगममकुटीदेशिक स्तादिदं ते ।। (८)

भाष्यादिगूढतमतत्त्वबुभुत्सयामी

श्रीब्रह्मतन्त्रयतिवर्य मुखामहान्तः ।

क्लृप्ताह्निकास्सनियमाः प्रतिपालयन्ति

त्वामागमान्तगुरुवर्य जहीहि शय्याम् ।। (९)

रविसदृशतनुः श्रीवेङ्कटेशार्यवर्यः

करकलितपवित्रस्सूत्तरीयोपवीतः ।

सरसिजमणिमालामूर्ध्वपुण्ड्रान् दधानो

मम मनसि विभाते सन्ततं सन्निधत्ताम् ।। (१०)

सुदान्तं दुर्ध्वान्तक्षपणनिपुणं त्वां नतततेः

अनन्तं वेदान्तं स्फुटमुपदिशन्तं करुणया ।

महान्तं श्रीमन्तं गुणनिधिमनन्तार्यतनयं

विभान्तं मत्स्वान्तं श्रयतु निगमान्तार्यमुषसि ।। (१२)

अगणेय-महासुगुणाम्बुनिधिं

प्रगुणात्म-गुणार्यगणाभिनुतम् ।

सुगमान् निगमान् कलयन्तमिमं

निगमान्तगुरुं प्रणमामि सदा ।। (१३)

विजयतां गुरुपङ्क्तिशिखामणिः

विजयतां यतिराजमतध्वजः ।

विजयतां कवितार्किककेसरी

विजयतां निगमान्तगुरुश्चिरम् ।। (१४)

कवितार्किकसिंहाय कल्याणगुणशालिने

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.