श्री अभीतिस्तवः

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्री अभीतिस्तवः

अभीतिरिह यज्जुषां यदवधीरितानां भयं

भयाभयविधायिनो जगति यन्निदेशे स्थिताः ।

तदेतदतिलङ्घितद्रुहिणशम्भुशक्रादिकं

रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥ 1॥

दयाशिशिरिताशया मनसि मे सदा जागृयुः

श्रियाऽध्युषितवक्षसः श्रितमरुद्वृधासैकताः ।

जगद्दुरितघस्मरा जलधिडिम्भडम्भस्पृशः

सकृत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ 2॥

यदद्य मितबुद्धिना बहुळमोहभाजा मया

गुणग्रथितकायवाङ्मनसवृत्तिवैचित्र्यतः ।

अतर्कितहिताहितक्रमविशेषमारभ्यते

तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥ 3 ॥

मरुत्तरणिपावकत्रिदशनाथकालादयः

स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः ।

महत् किमपि वज्रमुद्यतमिवेति यच्छ्रूयते

तरत्यनघ तद्भयं य इह तावकः स्तावकः ॥ 4 ॥

भवन्तमिह यः स्वधीनियतचेतनाचेतनं

पनायति नमस्यति स्मरति वक्ति पर्येति वा ।

गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः

कदाचन कुतश्चन क्वचन तस्य न स्यात् भयम् ॥ 5 ॥

स्थिते मनसि विग्रहे गुणिनि धातुसाम्ये सति

स्मरेदखिलदेहिनं य इह जातुचित् त्वामजम् ।

तयैव खलु संधया तमथ दीर्घनिद्रावशं

स्वयं विहितसंस्मृतिर्नयसि धाम नैःश्रेयसम् ॥ 6 ॥

रमादयित रङ्गभूरमण कृष्ण विष्णो हरे

त्रिविक्रम जनार्दन त्रियुग नाथ नारायण ।

इतीव शुभदानि यः पठति नामधेयानि ते

न तस्य यमवश्यता नरकपातभीतिः कुतः ॥ 7 ॥

कदाचिदपि रङ्गभूरसिक यत्र देशे वशी

त्वदेकनियताशयस्त्रिदशवन्दितो वर्तते ।

तदक्षततपोवनं तव च राजधानी स्थिरा

सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥ 8 ॥

त्रिवर्गपथवर्तिनां त्रिगुणलङ्घनोद्योगिनां

द्विषत्प्रमथनार्थिनामपि च रङ्गदृश्योदयाः ।

स्खलत्समयकातरीहरणजागरूकाः प्रभो

करग्रहणदीक्षिताः क इव ते न दिव्या गुणाः ॥ 9 ॥

बिभेति भवभृत्प्रभो त्वदुपदेशतीव्रौषधात्

कदध्वरसदुर्विषे बळिशभक्षवत्प्रीयते ।

अपथ्यपरिहारधीविमुखमित्थमाकस्मिकी

तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥ 10 ॥

अपार्थ इति निश्चितः प्रहरणादियोगस्तव

स्वयं वहसि निर्भयस्तदपि रङ्गपृथ्वीधर ।

स्वरक्षणमिवाभवत्प्रणतरक्षणं तावकं

यदात्थ परमार्थविन्नियतमन्तरात्मेति ते ॥ 11 ॥

लघिष्ठसुखसङ्गदैः स्वकृतकर्मनिर्वर्तितैः

कलत्रसुतसोदरानुचरबन्धुसंबन्धिभिः ।

धनप्रभृतिकैरपि प्रचुरभीतिभेदोत्तरैः

न बिभ्रति धृतिं प्रभो त्वदनुभूतिभोगार्थिनः ॥ 12 ॥

न वक्तुमपि शक्यते नरकगर्भवासादिकं

वपुश्च बहुधातुकं निपुणचिन्तने तादृशम् ।

त्रिविष्टपमुखं तथा तव पदस्य देदीपतः

किमत्र न भयास्पदं भवति रङ्गपृथ्वीपते ॥ 13 ॥

भवन्ति मुखभेदतो भयनिदानमेव प्रभो

शुभाशुभविकल्पिता जगति देशकालादयः ।

इति प्रचुरसाध्वसे मयि दयिष्यसे त्वं न चेत्

क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥ 14 ॥

सकृत्प्रपदनस्पृशामभयदाननित्यव्रती

न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः ।

यथोक्तकरणं विदुस्तव तु यातुधानादयः

कथं वितथमस्तु तत्कृपणसार्वभौमे मयि ॥ 15 ॥

अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे

यदि क्वचन निष्कृतिर्भवति साऽपि दोषाविला ।

तदित्थमगतौ मयि प्रतिविधानमाधीयतां

स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य त्वया ॥ 16 ॥

विषादबहुलादहं विषयवर्गतो दुर्जयात्

बिभेमि वृजिनोत्तरस्त्वदनुभूतिविच्छेदतः ।

मया नियतनाथवानयमिति त्वमर्थापयन्

दयाधन जगत्पते दयितरङ्ग संरक्ष माम् ॥ 17 ॥

निसर्गनिरनिष्टता तव निरंहसः श्रूयते

ततस्त्रियुग सृष्टिवद्भवति संहृतिः क्रीडितम् ।

तथाऽपि शरणागतप्रणयभङ्गभीतो भवान्

मदिष्टमिह यद्भवेत्किमपि मा स्म तज्जीहपत् ॥ 18 ॥

कयाधुसुतवायसद्विरदपुङ्गवद्रौपदीविभीषणभुजङ्गमव्रजगणाम्बरीषादयः ।

भवत्पदसमाश्रिता भयविमुक्तिमापुर्यथा लभेमहि तथा वयं सपदि रङ्गनाथ त्वया ॥ 19 ॥

भयं शमय रङ्गधाम्न्यनितराभिलाषस्पृशां

श्रियं बहुलय प्रभो श्रितविपक्षमुन्मूलय ।

स्वयं समुदितं वपुस्तव निशामयन्तः सदा

वयं त्रिदशनिर्वृतिं भुवि मुकुन्द विन्देमहि ॥ 20 ॥

श्रियः परिबृढे त्वयि श्रितजनस्य संरक्षके

सदद्भुतगुणोदधाविति समर्पितोऽयं भरः ।

प्रतिक्षणमतः परं प्रथय रङ्गधामादिषु

प्रभुत्वमनुपाधिकं प्रथितहेतिभिर्हेतिभिः ॥ 21 ॥

कलिप्रणिधिलक्षणैः कलितशाक्यलोकायतैः

तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम् ।

प्रकृष्टनिजशक्तिभिः प्रसभमायुधैः पञ्चभिः

क्षितित्रिदशरक्षकैः क्षपय रङ्गनाथ क्षणात् ॥ 22 ॥

दितिप्रभवदेहभिद्दहनसोमसूर्यात्मकं

तमःप्रमथनं प्रभो समुदितास्त्रबृन्दं स्वतः ।

स्ववृत्तिवशवर्तितत्रिदशवृत्ति चक्रं पुनः

प्रवर्तयतु धाम्नि ते महति धर्मचक्रस्थितिम् ॥ 23 ॥

मनुप्रभृतिमानिते महति रङ्गधामादिके

दनुप्रभवदारुणैर्दरमुदीर्यमाणं परैः ।

प्रकृष्टगुणक श्रिया वसुधया च सन्धुक्षितः

प्रयुक्तकरुणोदधिः प्रशमय स्वशक्त्या स्वयम् ॥ 24 ॥

भुजङ्गमविहङ्गमप्रवरसैन्यनाथाः प्रभो

तथैव कुमुदादयो नगरगोपुरद्वारपाः ।

अचिन्त्यबलविक्रमास्त्वमिव रङ्ग संरक्षकाः

जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥ 25 ॥

विधिस्त्रिपुरमर्दनस्त्रिदशपुङ्गवः पावकः

यमप्रभृतयोऽपि यद्विमतरक्षणे न क्षमाः ।

रिरक्षिषति यत्र च प्रतिभयं न किञ्चित्क्वचित्

स नः प्रतिभटान्प्रभो शमय रङ्गधामादिषु ॥ 26 ॥

स कैटभतमोरविर्मधुपरागझञ्झामरुद्धिरण्यगिरिदारणस्त्रुटितकालनेमिद्रुमः ।

किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः ॥ 27 ॥

यतिप्रवरभारतीरसभरेण नीतं वयः

प्रफुल्लपलितं शिरः परमिह क्षमं प्रार्थये ।

निरस्तरिपुसंभवे क्वचन रङ्गमुख्ये विभो

परस्परहितैषिणां परिसरेषु मां वर्तय ॥ 28 ॥

प्रबुद्धगुरुवीक्षणप्रथितवेङ्कटेशोद्भवाम्

इमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् ।

भयं त्यजत भद्रमित्यभिदधत्स वः केशवः

स्वयं घनघृणानिधिर्गुणगणेन गोपायति ॥ 29 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.