श्रीवरदराजपञ्चाशत्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीवरदराजपञ्चाशत्

द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः

तुरग सवन वेद्यां श्यामळो हव्यवाहः ।

कलश जलधि कन्या वल्लरी कल्पशाखी

कलयतु कुशलं नः कोऽपि कारुण्य राशिः ॥

यस्यानुभावमधिगन्तुमशक्नुवन्तो

मुह्मन्त्यभङ्गुरधियो मुनि सार्वभौमाः ।

तस्यैव ते स्तुतिषु साहसमश्नुवानः

क्षन्तव्य एष भवता करि शैल नाथ ॥

जानन्ननादिविहितान् अपराध वर्गान्

स्वामिन् भयात् किमपि वक्तुमहं न शक्तः ।

अव्याज वत्सल तथापि निरङ्कुशं मां

वात्सल्यमेव भवतो मुखरी करोति ॥

किं व्याहरामि वरद स्तुतये कथं वा

खद्योतवत् प्रलघु सङ्कुचित प्रकाशः ।

तन्मे समर्पय मतिं च सरस्वतीं च

त्वामञ्जसा स्तुति पदैर्यदहं धिनोमि ॥

मच्छक्ति मात्र गणने किमिहास्ति शक्यं

शक्येन वा तव करीश किमस्ति साध्यम् ।

यद्यस्ति साधय मया तदपि त्वया वा

किं वा भवेद् भवति किञ्चिदनीहमाने ॥

स्तोत्रं मया विरचितं त्वदधीन वाचा

त्वत्प्रीतये वरद यत् तदिदं न चित्रम् ।

आवर्जयन्ति हृदयं खलु शिक्षकाणां

मञ्जूनि पञ्जर शकुन्त विजल्पितानि ॥

यं चक्षुषामविषयं हयमेध यज्वा

द्राघीयसा सुचरितेन ददर्श वेधाः ।

तं त्वां करीश करुणा परिणामतस्ते

भूतानि हन्त निखिलानि निशामयन्ति ॥

तत्तत्पदैरुपहितेऽपि तुरङ्ग मेधे

शक्रादयो वरद पूर्वमलब्ध भागाः ।

अध्यक्षिते मखपतौ त्वयि चक्षुषैव

हैरण्य गर्भ हविषां रसमन्वभूवन् ॥

सर्ग स्थिति प्रळय विभ्रम नाटिकायां

शैलूषवद् विविध वेष परिग्रहं त्वाम् ।

सं भावयन्ति हृदयेन करीश धन्याः

सं सार वारिनिधि सन्तरणैक पोतम् ॥

प्राप्तोदयेषु वरद त्वदनुप्रवेशात्

पद्मासनादिषु शिवादिषु कञ्चुकेषु ।

तन्मात्र दर्शन विलोभित शेमुषीकाः

तादात्म्य मूढ मतयो निपतन्त्यधीराः ॥

मध्ये विरिञ्चि शिवयोर्विहितावतारः

ख्यातोऽसि तत्समतया तदिदं न चित्रम् ।

माया वशेन मकरादि शरीरिणं त्वां

तानेव पश्यति करीश यदेष लोकः ॥

ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडिति

आत्मेति सर्वमिति सर्व चराचरात्मन् ।

हस्तीश सर्व वचसामवसान सीमां

त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥

आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि

अव्याहता विधि निषेध मयी तवाज्ञा ।

हस्तीश नित्यमनुपालन लङ्घनाभ्यां

पुं सां शुभाशुभ मयानि फलानि सूते ॥

त्रातापदि स्थिति पदं भरणं प्ररोहः

छाया करीश सरसानि फलानि च त्वम् ।

शाखागत त्रिदश बृन्द शकुन्तकानां

किं नाम नासि महतां निगम द्रुमाणाम् ॥

सामान्य बुद्धि जनकाश्च सदादि शब्दाः

तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः ।

नारायणे त्वयि करीश वहन्त्यनन्यम्

अन्वर्थ वृत्ति परिकल्पितमैक कण्ठ्यम् ॥

सञ्चिन्तयन्त्यखिल हेय विपक्ष भूतं

शान्तोदितं शमवता हृदयेन धन्याः ।

नित्यं परं वरद सर्वगतं सुसूक्ष्मं

निष्पन्द नन्दथु मयं भवतः स्वरूपम् ॥

विश्वातिशायि सुखरूप यदात्मकस्त्वं

व्यक्तिं करीश कथयन्ति तदात्मिकां ते ।

येनाधिरोहति मतिस्त्वदुपासकानां

सा किं त्वमेव तव वेति वितर्क डोळाम् ॥

मोहान्धकार विनिवर्तन जागरूके

दोषा दिवापि निरवग्रहमेधमाने ।

त्वत्तेजसि द्विरद शैलपते विमृष्टे

श्लाघ्येत सन्तमस पर्व सहस्र भानोः ॥

रूढस्य चिन्मयतया हृदये करीश

स्तम्बानुकारि परिणाम विशेष भाजः ।

स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः

शाखा विभाग चतुरे तव चातुरात्म्ये ॥

नागाचलेश निखिलोपनिषन्मनीषा-

मञ्जूषिका मरकतं परिचिन्वतां त्वाम् ।

तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां

सौदामनीव निभृता नव मेघ गर्भा ॥

औदन्वते महति सद्मनि भासमाने

श्लाघ्ये च दिव्य सदने तमसः परस्मिन् ।

अन्तः कळेबरमिदं सुषिरं सुसूक्ष्मं

जातं करीश कथमादरणास्पदं ते ॥

बालाकृतेर्वटपलाशमितस्य यस्य

ब्रह्माण्ड मण्डलमभूदुदरैकदेशे ।

तस्यैव तद् वरद हन्त कथं प्रभूतं

वाराहमास्थितवतो वपुरद्भुतं ते ॥

भक्तस्य दानव शिशोः परिपालनाय

भद्रां नृसिं ह कुहनामधिजग्मुषस्ते ।

स्तम्भैक वर्जमधुनाऽपि करीश नूनं

त्रैलोक्यमेतदखिलं नरसिं ह गर्भम् ॥

क्रामन् जगत् कपट वामनतामुपेतः

त्रेधा करीश स भवान् निदधे पदानि ।

अद्यापि जन्तव इमे विमलेन यस्य

पादोदकेन विधृतेन शिवा भवन्ति ॥

येनाचल प्रकृतिना रिपु सं क्षयार्थी

वारां निधिं वरद पूर्वमलङ्घयस्त्वम् ।

तं वीक्ष्य सेतुमधुनापि शरीरवन्तः

सर्वे षडूर्मि बहुळं जलधिं तरन्ति ॥

इत्थं करीश दुरपह्नव दिव्य भव्य-

रूपान्वितस्य विबुधादि विभूति साम्यात् ।

केचिद् विचित्र चरितान् भवतोऽवतारान्

सत्यान् दया परवशस्य विदन्ति सन्तः ॥

सौशील्य भावित धिया भवता कथञ्चित्

सञ्छादितानपि गुणान् वरद त्वदीयान् ।

प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः

पत्युस्त्विषामिव पयोद वृतान् मयूखान् ॥

नित्यं करीश तिमिराविल दृष्टयोऽपि

सिद्धाञ्जनेन भवतैव विभूषिताक्षाः ।

पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं

माया निगूढमनपाय महानिधिं त्वाम् ॥

सद्यस्त्यजन्ति वरद त्वयि बद्ध भावाः

पैतामहादिषु पदेष्वपि भाव बन्धम् ।

कस्मै स्वदेत सुख सञ्चरणोत्सुकाय

कारागृहे कनक शृङ्खलयाऽपि बन्धः ॥

हस्तीश दुः ख विष दिग्ध फलानुबन्धिनि

आब्रह्म कीट मपराहत सं प्रयोगे ।

दुष्कर्म सञ्चयवशाद् दुरतिक्रमे नः

प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥

त्वद्भक्ति पोत मवलम्बितु मक्षमाणां

पारं परं वरद गन्तु मनीश्वराणाम् ।

स्वैरं लिलङ्घयिषतां भव वारि राशिं

त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥

अश्रान्त सं सरण घर्म निपीडितस्य

भ्रान्तस्य मे वरद भोग मरीचिकासु ।

जीवातुरस्तु निरवग्रह मेधमानः

देव त्वदीय करुणामृत दृष्टि पातः ॥

अन्तः प्रविश्य भगवन्नखिलस्य जन्तोः

आसेदुषस्तव करीश भृशं दवीयान् ।

सत्यं भवेयमधुनापि स एव भूयः

स्वाभाविकी तव दया यदि नान्तरायः ॥

अज्ञात निर्गम मनागम वेदिनं माम्

अन्धं न किञ्चि दवलम्बन मश्नुवानम् ।

एतावतीं गमयितुः पदवीं दयाळोः

शेषाध्वलेश नयने क इवातिभारः ॥

भूयोऽपि हन्त वसतिर्यदि मे भवित्री

याम्यासु दुर्विषह वृत्तिषु यातनासु ।

सम्यग् भविष्यति ततः शरणागतानां

सं रक्षितेति बिरुदं वरद त्वदीयम् ॥

पर्याकुलं महति दुः ख पयोनिधौ मां

पश्यन् करीश यदि जोषमवस्थितस्त्वम् ।

स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं

पारे करिष्यति दया तव दुर्निवारा ॥

किं वा करीश कृपणे मयि रक्षणीये

धर्मादि बाह्य सहकारि गवेषणेन ।

नन्वस्ति विश्व परिपालन जागरूकः

सङ्कल्प एव भवतो निपुणः सहायः ॥

निर्यन्त्रणं परिणमन्ति न यावदेते

नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः ।

तावन्न चेत् त्वमुपगच्छसि शार्ङ्गधन्वा

शक्यं त्वयापि न हि वारयितुं करीश ॥

यावन्न पश्यति निकामममर्षणो मां

भ्रू भङ्ग भीषण कराळ मुखः कृतान्तः ।

तावत् पतन्तु मयि ते भगवन् दयाळोः

उन्निद्र पद्म कलिका मधुराः कटाक्षाः ॥

स त्वं स एव रभसो भवदौपवाह्यः

चक्रं तदेव शित धार महं च पाल्यः ।

साधारणे त्वयि करीश समस्त जन्तोः

मातङ्ग मानुष भिदा न विशेष हेतुः ॥

निर्वापयिष्यति कदा करिशैल धामन्

दुर्वार कर्म परिपाक महादवाग्निम् ।

प्राचीन दुः खमपि मे सुखयन्निव त्वत्-

पादारविन्द परिचार रस प्रवाहः ॥

मुक्तः स्वयं सुकृत दुष्कृत शृङ्खलाभ्याम्

अर्चिर्मुखै रधिकृतै रतिवाहिताध्वा ।

स्वच्छन्द किङ्करतया भवतः करीश

स्वाभाविकं प्रतिलभेय महाधिकारम् ॥

त्वं चेत् प्रसीदसि तवास्मि समीपतश्चेत्

त्वय्यस्ति भक्तिरनघा करिशैल नाथ ।

सं सृज्यते यदि च दास जनस्त्वदीयः

सं सार एष भगवन्नपवर्ग एव ॥

आहूयमानमनपाय विभूति कामैः

आलोक लुप्त जगदान्ध्यं अनुस्मरेयम् ।

आलोहितां शुकमनाकुल हेतिजालं

हैरण्यगर्भ हयमेध हविर्भुजं त्वाम् ॥

भूयो भूयः पुळक निचितै रङ्गकै रेधमानाः

स्थूल स्थूलान् नयन मुकुळैर्बिभ्रतो बाष्प बिन्दून् ।

धन्याः केचिद् वरद भवतः सं सदं भूषयन्तः

स्वान्तै रन्तर्विनय निभृतैः स्वादयन्ते पदं ते ॥

वरद तव विलोकयन्ति धन्याः

मरकत भूधर मातृकायमाणम् ।

व्यपगत परिकर्म वारवाणं

मृगमद पङ्क विशेष नीलमङ्गम् ॥

अनिभृत परिरम्भै राहिता मिन्दिरायाः

कनक वलय मुद्रां कण्ठदेशे दधानः ।

फणिपति शयनीया दुत्थितस्त्वं प्रभाते

वरद सतत मन्तर्मानसं सन्निधेयाः ॥

तुरग विहगराज स्यन्दनान्दोळिकादिषु

अधिक मधिक मन्या मात्म शोभां दधानम् ।

अनवधिक विभूतिं हस्तिशैलेश्वरं त्वाम्

अनुदिन मनिमेषैर्लोचनैर्निर्विशेयम् ॥

निरन्तरं निर्विशतस्त्वदीयम्

अस्पृष्ट चिन्तापदमाभिरूप्यम् ।

सत्यं शपे वारण शैलनाथ

वैकुण्ठ वासेऽपि न मेऽभिलाषः ॥

व्यातन्वाना तरुण तुळसी दामभिः स्वामभिख्यां

मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः ।

भोगैश्वर्य प्रिय सहचरैः कापि लक्ष्मी कटाक्षैः

भूयः श्यामा भुवन जननी देवता सन्निधत्ताम् ॥

इति विहितमुदारं वेङ्कटेशेन भक्त्या

श्रुति सुभगमिदं यः स्तोत्रमङ्गीकरोति ।

करिशिखरि विटङ्क स्थायिनः कल्पवृक्षात्

भवति फलमेशषं तस्य हस्तापचेयम् ॥ 26.51 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.