श्रीशरनागतिदीपिका

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीशरनागतिदीपिका

पद्मा पतेः स्तुति पदेन विपच्यमानं

पश्यन्त्विह प्रपदन प्रवणा महान्तः ।

मद्वाक्य सं वलितमप्यजहत्स्वभावं

मान्यं यतीश्वर महानस सं प्रदायम् ॥ 1 ॥

नित्यं श्रिया वसुधया च निषेव्यमाणं

निर्व्याज निर्भर दया भरितं विभाति ।

वेदान्त वेद्यमिह वेगवती समीपे

दीप प्रकाश इति दैवतमद्वितीयम् ॥ 2 ॥

दीपस्त्वमेव जगतां दयिता रुचिस्ते

दीर्घं तमः प्रतिनिवर्त्यमिदं युवाभ्याम् ।

स्तव्यं स्तव प्रियमतः शरणोक्ति वश्यं

स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ 3 ॥

पद्माकरादुपगता परिषस्वजे त्वां

वेगा सरिद्विहरणा कलशाब्धि कन्या ।

आहुस्तदा प्रभृति दीप समावभासम्

आजानतो मरकत प्रतिमं वपुस्ते ॥ 4 ॥

स्वामिन् गभीर सुभगं श्रम हारि पुं सां

माधुर्य रम्यमनघं मणि भङ्ग दृश्यम् ।

वेगान्तरे वितनुते प्रतिबिम्ब शोभां

लक्ष्मी सरः सरसिजाश्रयमङ्गकं ते ॥ 5 ॥

आविश्य धारयसि विश्वममुष्य यन्ता

शेषी श्रियः पतिरशेष तनुर्निदानम् ।

इत्यादि लक्षण गणैः पुरुषोत्तमं त्वां

जानाति यो जगति सर्वविदेष गीतः ॥ 6 ॥

विश्वं शुभाश्रयवदीश वपुस्त्वदीयं

सर्वा गिरस्त्वयि पतन्ति ततोऽसि सर्वः ।

सर्वे च वेद विधयस्त्वदनुग्रहार्थाः

सर्वाधिकस्त्वमिति तत्त्व विदस्तदाहुः ॥ 7 ॥

ज्ञानं बलं नियमन क्षमताऽथ वीर्यं

शक्तिश्च तेज इति ते गुण षट्कमाद्यम् ।

सर्वातिशायिनि हिमोपवनेश यस्मिन्

अन्तर्गतो जगदिव त्वयि सद्गुणौघः ॥ 8 ॥

दीपावभास दयया विधि पूर्वमेतत्

विश्वं विधाय निगमानपि दत्तवन्तम् ।

शिष्यायिताः शरणयन्ति मुमुक्षवस्त्वाम्

आद्यं गुरुं गुरुपरं परयाऽधिगम्यम् ॥ 9 ॥

सत्ता स्थिति प्रयतन प्रमुखैरुपात्तं

स्वार्थं सदैव भवता स्वयमेव विश्वम् ।

दीप प्रकाश तदिह त्वदवाप्तये त्वाम्

अव्याज सिद्धमनपायं उपायमाहुः ॥ 10 ॥

भोग्यं मुकुन्द गुण भेदमचेतनेषु

भोक्तृत्वमात्मनि निवेश्य निजेच्छयैव ।

पाञ्चालिका शुक विभूषण भोग दायी

सम्राडिवात्मसमया सह मोदसे त्वम् ॥ 11 ॥

त्वां मातरं च पितरं सहजं निवासं

सन्तः समेत्य शरणं सुहृदं गतिं च ।

निः सीम नित्य निरवद्य सुख प्रकाशं

दीप प्रकाश सविभूति गुणं विशन्ति ॥ 12 ॥

जन्तोरमुष्य जनने विधि शम्भु दृष्टौ

रागादिनेव रजसा तमसा च योगः ।

द्वैपायन प्रभृतयस्त्वदवेक्षितानां

सत्त्वं विमुक्ति नियतं भवतीत्युशन्ति ॥ 13 ॥

कर्मस्वनादि विषमेषु समो दयाळुः

स्वेनैव कॢप्त मपदेश मवेक्षमाणः ।

स्वप्राप्तये तनुभृतां त्वरसे मुकुन्द

स्वाभाविकं तव सुहृत्त्वमिदं गृणन्ति ॥ 14 ॥

निद्रायितान् निगम वर्त्मनि चारु दर्शी

प्रस्थान शक्ति रहितान् प्रतिबोध्य जन्तून् ।

जीर्ण स्तनन्धय जडान्धमुखानिवास्मान्

नेतुं मुकुन्द यतसे दयया सह त्वम् ॥ 15 ॥

भक्तिः प्रपत्तिरथ वा भगवन् तदुक्तिः

तन्निष्ठ सं श्रय इतीव विकल्प्यमानम् ।

यं कं चिदेक मुपपादयता त्वयैव

त्रातास्तरन्त्यवसरे भविनो भवाब्धिम् ॥ 16 ॥

नाना विधै रकपटै रजहत्स्वभावैः

अप्राकृतैर्निज विहार वशेन सिद्धैः ।

आत्मीय रक्षण विपक्षविनाशनार्थैः

सं स्थापयस्यनघ जन्मभिराद्य धर्मम् ॥ 17 ॥

निम्नोन्नतानि निखिलानि पदानि गाढं

मज्जन्ति ते महिम सागर शीकरेषु ।

नीरन्ध्रमाश्रयसि नीचजनान् तथाऽपि

शीलेन हन्त शिशिरोपवनेश्वर त्वम् ॥ 18 ॥

काशी वृकान्धक शरासन बाण गङ्गा-

सं भूति नामकृतिसं वदनाद्युदन्तैः ।

स्वोक्त्यम्बरीष भय शाप मुखैश्च शम्भुं

त्वन्निघ्नमीक्षितवतामिह कः शरण्यः ॥ 19 ॥

क्वासौ विभुः क्व वयमित्युपसत्ति भीतान्

जन्तून् क्षणात् त्वदनुवृत्तिषु योग्ययन्ती ।

सं प्राप्त सद्गुरु तनोः समये दयाळोः

आत्मावधिर्भवति सं स्कृतधीः क्षणं ते ॥ 20 ॥

योग्यं यमैश्च नियमैश्च विधाय चित्तं

सन्तो जितासनतया स्ववशासु वर्गाः ।

प्रत्याहृतेन्द्रिय गणाः स्थिर धारणास्त्वां

ध्यात्वा समाधि युगळेन विलोकयन्ति ॥ 21 ॥

पद्माभिराम वदनेक्षण पाणि पादं

दिव्यायुधाभरण माल्य विलेपनं त्वाम् ।

योगेन नाथ शुभमाश्रय मात्मवन्तः

सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥ 22 ॥

मानातिलङ्घि सुख बोध महाम्बुराशौ

मग्नास्त्रिसीम रहिते भवतः स्वरूपे ।

ताप त्रयेण विहतिं न भजन्ति सन्तः

सं सार घर्म जनितेन समाधिमन्तः ॥ 23 ॥

धी सं स्कृतान् विदधतामिह कर्म भेदान्

शुद्धं जिते मनसि चिन्तयतां स्वमेकम् ।

त्वत्कर्म सक्त मनसामपि चापरेषां

सूते फलान्यभिमतानि भवान् प्रसन्नः ॥ 24 ॥

उद्बाहु भावमपहाय यथैव खर्वः

प्रां शुं फलार्थ मभियाचति योगि चिन्त्य ।

एवं सदुष्करमुपाय गणं विहाय

स्थाने निवेशयति तस्य विचक्षणस्त्वाम् ॥ 25 ॥

नित्यालसार्हमभयं निरपेक्षमन्यैः

विश्वाधिकार मखिलाभिमत प्रसूतिम् ।

शिक्षाविशेषसुभगं व्यवसाय सिद्धाः

सत्कुर्वते त्वयि मुकुन्द षडङ्ग योगम् ॥ 26 ॥

त्वत्प्रातिकूल्य विमुखाः स्फुरदानुकूल्याः

कृत्वा पुनः कृपणतां विगतातिशङ्काः ।

स्वामिन् भव स्वयमुपाय इतीरयन्तः

त्वय्यर्पयन्ति निज भारमपार शक्तौ ॥ 27 ॥

अर्थान्तरेषु विमुखान् अधिकार हानेः

श्रद्धाधनान् त्वदनुभूति विळम्ब भीतान् ।

दीप प्रकाश लभसे सुचिरात् कृतीव

न्यस्तात्मनस्तव पदे निभृतान् प्रपन्नान् ॥ 28 ॥

मन्त्रैरनुश्रव मुखेष्वधिगम्यमानैः

स्वाधि क्रिया समुचितैर्यदि वाऽन्यवाक्यैः ।

नाथ त्वदीय चरणौ शरणं गतानां

नैवायुतायुत कलाऽप्यपरैरवाप्या ॥ 29 ॥

दत्ताः प्रजा जनकवत् तव देशिकेन्द्रैः

पत्याऽभिनन्द्य भवता परिणीयमानाः ।

मध्ये सतां महितभोग विशेष सिद्ध्यै

माङ्गल्य सूत्रमिव बिभ्रति किङ्करत्वम् ॥ 30 ॥

दिव्ये पदे नियत किङ्करताधिराज्यं

दातुं त्वदीय दयया विहिताभिषेकाः ।

आदेहपातमनघाः परिचर्यया ते

युञ्जानचिन्त्य युवराज पदं भजन्ति ॥ 31 ॥

त्वां पाञ्चरात्रिक नयेन पृथग्विधेन

वैखानसेन च पथा नियताधिकाराः ।

सं ज्ञा विशेष नियमेन समर्चयन्तः

प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ॥ 32 ॥

वर्णाश्रमादि नियत क्रम सूत्र बद्धा

भक्त्या यथार्ह विनिवेशित पत्र पुष्पा ।

मालेव काल विहिता हृदयङ्गमा त्वाम्

आमोदयत्यनुपराग धियां सपर्या ॥ 33 ॥

ब्रह्मा गिरीश इतरेऽप्यमरा य एते

निर्धूय तान् निरय तुल्य फल प्रसूतीन् ।

प्राप्तुं तवैव पद पद्म युगं प्रतीताः

पातिव्रतीं त्वयि वहन्ति परावरज्ञाः ॥ 34 ॥

नाथ त्वदिष्ट विनियोग निशेष सिद्धं

शेषत्व सारमनपेक्ष्य निजं गुणज्ञाः ।

भक्तेषु ते वर गुणार्णव पारतन्त्र्यात्

दास्यं भजन्ति विपणि व्यवहार योग्यम् ॥ 35 ॥

सद्भिस्त्वदेक शरणैर्नियतं सनाथाः

सर्पादिवत् त्वदपराधिषु दूर याताः ।

धीरास्तृणीकृत विरिञ्च पुरन्दराद्याः

कालं क्षिपन्ति भगवन् करणैरवन्ध्यैः ॥ 36 ॥

वागादिकं मनसि तत् पवने स जीवे

भूतेष्वयं पुनरसौ त्वयि तैः समेति ।

साधारणोत्क्रमण कर्म समाश्रितानां

यन्त्रा मुकुन्द भवतैव यथा यमादेः ॥ 37 ॥

सव्यान्ययो रयनयोर्निशि वासरे वा

सङ्कल्पितायु रवधीन् सपदि प्रपन्नान् ।

हार्दः स्वयं निजपदे विनिवेशयिष्यन्

नाडीं प्रवेशयसि नाथ शताधिकां त्वम् ॥ 38 ॥

अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं

सं वत्सरो मरुदशीतकरः शशाङ्कः ।

सौदामनी जलपतिर्वलजित् प्रजेशः

इत्यातिवाहिक सखो नयसि स्वकीयान् ॥ 39 ॥

त्वच्छेष वृत्त्यनुगुणैर्महितैर्गुणौघैः

आविर्भवत्ययुतसिद्ध निज स्वरूपे ।

त्वल्लक्षणेषु नियतेष्वपि भोगमात्रे

साम्यं भजन्ति परमं भवता विमुक्ताः ॥ 40 ॥

इत्थं त्वदेक शरणैरनघैरवाप्ये

त्वत्किङ्करत्व विभवे स्पृहयाऽपराध्यन् ।

आत्मा ममेति भगवन् भवतैव गीताः

वाचो निरीक्ष्य भरणीय इह त्वयाऽहम् ॥ 41 ॥

पद्मा मही प्रभृतिभिः परिभुक्त भूम्नः

का हानिरत्र मयि भोक्तरि ते भवित्री ।

दुष्येत् किमङ्घ्रि तटिनी तव देव सेव्या

दुर्वार तर्ष चपलेन शुनाऽवलीढा ॥ 42 ॥

सत्वानि नाथ विविधान्यभिसञ्जिघृक्षोः

सं सार नाट्य रसिकस्य तवास्तु तृप्त्यै ।

प्रत्यक्पराङ्मुख मतेरसमीक्ष्य कर्तुः

प्राचीन सज्जन विडम्बन भूमिका मे ॥ 43 ॥

कर्तव्यमित्यनुकलं कलयाम्यकृत्यं

स्वामिन्नकृत्यमिति कृत्यमपि त्यजामि ।

अन्यद् व्यतिक्रमण जातमनन्तमर्थ-

स्थाने दया भवतु ते मयि सार्वभौमी ॥ 44 ॥

यं पूर्वमाश्रित जनेषु भवान् यथावत्

धर्मं परं प्रणिजगौ स्वयमानृशं स्यम् ।

सं स्मारितस्त्वमसि तस्य शरण्य भावात्

नाथ त्वदात्त समया ननु मादृशार्थम् ॥ 45 ॥

त्राणं भवेति सकृदुक्ति समुद्यतानां

तैस्तैरसह्य वृजिनैरुदरं भरिस्ते ।

सत्यापिता शतमखात्मज शङ्करादौ

नाथ क्षमा न खलु जन्तुषु मद्विवर्जम् ॥ 46 ॥

कर्मादिषु त्रिषु कथां कथमप्यजानन्

कामादि मेदुरतया कलुष प्रवृत्तिः ।

साकेत सं भव चराचरजन्तु नीत्या

वीक्ष्यः प्रभो विषय वासितयाऽप्यहं ते ॥ 47 ॥

ब्रह्माण्ड लक्ष शत कोटि गणाननन्तान्

एक क्षणे विपरिवर्त्य विलज्जमानाम् ।

मत्पाप राशि मथने मधुदर्प हन्त्रीं

शक्तिं नियुङ्क्ष्व शरणागतवत्सल त्वम् ॥ 48 ॥

आस्तां प्रपत्तिरिह देशिकसाक्षिका मे

सिद्धा तदुक्तिरनघा त्वदवेक्षितार्था ।

न्यस्तस्य पूर्वनिपुणैस्त्वयि नन्विदानीं

पूर्णे मुकुन्द पुनरुक्त उपाय एषः ॥ 49 ॥

यद्वा मदर्थ परिचिन्तनया तवालं

सं ज्ञा प्रपन्न इति साहसिको बिभर्मि ।

एवं स्थिते त्वदपवाद निवृत्तये मां

पात्रीकुरुष्व भगवन् भवतः कृपायाः ॥ 50 ॥

त्यागे गुणेश शरणागत सं ज्ञिनो मे

स्त्यानागसोऽपि सहसैव परिग्रहे वा ।

किं नाम कुत्र भवतीति कृपादिभिस्ते

गूढं निरूपय गुणेतर तारतम्यम् ॥ 51 ॥

स्वामी दया जलनिधिर्मधुरः क्षमावान्

शीलाधिकः श्रित वशः शुचिरत्युदारः ।

एतानि हातुमनघो न किलार्हसि त्वं

विख्यातिमन्ति बिरुदानि मया सहैव ॥ 52 ॥

वेला धनञ्जय रथादिषु वाचिकैः स्वैः

आघोषितामखिलजन्तु शरण्यतां ते ।

जानन् दशानन शतादधिकागसोऽपि

पश्यामि दत्तमभयं स्वकृते त्वया मे ॥ 53 ॥

रक्ष्यस्त्वया तव भरोऽस्म्यहमित्यपूर्वान्

वर्णानिमा नहृदयानपि वाचयित्वा ।

मद्दोष निर्जित गुणो महिषी समक्षं

मा भूस्त्वदन्य इव मोघ परिश्रमस्त्वम् ॥ 54 ॥

मुख्यं च यत्प्रपदनं स्वयमेव साध्यं

दातव्यमीश कृपया तदपि त्वयैव ।

तन्मे भवच्चरण सङ्गवती मवस्थां

पश्यन्नुपाय फलयोरुचितं विधेयाः ॥ 55 ॥

अल्पास्थिरै रसुखजै रसुखावसानैः

दुः खान्वितैरनुचितै रभिमान मूलैः ।

प्रत्यक्परागनुभवैः परिघूर्णितं मां

त्वय्येव नाथ चरितार्थय निर्विविक्षुम् ॥ 56 ॥

तत्त्वावबोध शमित प्रतिकूल वृत्तिं

कैङ्कर्य लब्ध करण त्रय सामरस्यम् ।

कृत्वा त्वदन्य विमुखं कृपया स्वयं मां

स्फातिं दृशोः प्रतिलभस्व जगज्जनन्याः ॥ 57 ॥

इत्थं स्तुति प्रभृतयो यदि सं मताः स्युः

यद्वाऽपराध पदवीष्वभिसं विशन्ति ।

स्तोकानुकूल्य कणिका वश वर्तिनस्ते

प्रीति क्षमा प्रसरयोरहमस्मि लक्ष्यम् ॥ 58 ॥

स्नेहोपपन्न विषयः स्व दशा विशेषात्

भूयस्तमिस्र शमनीं भुवि वेङ्कटेशः ।

दिव्यां स्तुतिं निरमिमीत सतां नियोगात्

दीपप्रकाश शरणागति दीपिकाख्याम् ॥ 59 ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.