[highlight_content]

श्रीन्यासदशकम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीन्यासदशकम्

अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।

न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥

 

न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः ।

विश्वासप्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥

 

स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।

स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥

 

श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः ।

एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥

 

त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।

निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥

 

देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।

नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥

 

मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।

स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥

 

त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।

न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥

 

अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।

क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥

 

श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।

अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.