[highlight_content]

श्रीहयग्रीवस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीहयग्रीवस्तोत्रम्

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।

आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।।

स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं

सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।

अनन्तैस्त्रय्यन्तैऱऩुविहितहेषाहलहलं

हताशेषावद्यं हयवदनमीडीमहि महः ।।

समाहारः साम्नां प्रतिपदमृचां धाम यजुषां

लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।

कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं

हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।।

प्राची सन्ध्या काचिदन्तर्निशायाः

प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।

वक्त्री वेदान् भातु मे वाजिवक्त्रा

वागीशाख्या वासुदेवस्य मूर्तिः ।।

विशुद्धविज्ञानघनस्वरूपं

विज्ञान विश्राणनबद्धदीक्षम् ।

दयानिधिं देहभृतां शरण्यं

देवं हयग्रीवमहं प्रपद्ये ।।

अपौरुषेयैरपि वाक्प्रपञ्चैः

अद्यापि ते भूतिमदृष्टपाराम् ।

स्तुवन्नहं मुग्ध इति त्वयैव

कारुण्यतो नाथ! कटाक्षणीयः ।।

दाक्षिण्यरम्या गिरिशस्य मूर्तिः

देवी सरोजासन धर्मपत्नी ।

व्यासादयोऽपि व्यपदेश्यवाचः

स्फुरन्ति सर्वे तव शक्तिलेशैः ।।

मन्दोऽभविष्यन्नियतं विरिञ्चो

वाचां निधे वञ्चितभागधेयः ।

दैत्यापनीतान् दययैव भूयोऽपि

अध्यापयिष्यो निगमान् न चेत् त्वम् ।।

वितर्कडोलां व्यवधूय सत्वे

बृहस्पतिं वर्तयसे यतस्त्वम् ।

तेनैव देव त्रिदशेश्वराणाम्

अस्पृष्टडोलायितमाधिराज्यम् ।।

अग्नौ समिद्धार्चिषि सप्ततन्तोः

आतस्थिवान् मन्त्रमयं शरीरम् ।

अखण्डसारैर्हविषा प्रदानैः

आप्यायनं व्योमसदां विधत्से ।।

यन्मूलमीदृक् प्रतिभाति तत्त्वं

या मूलमाम्नायमहाद्रुमाणाम् ।

तत्त्वेन जानन्ति विशुद्ध सत्त्वाः

त्वामक्षरामक्षरमातृकां ते ।।

अव्याकृताद्व्याकृतवानसि त्वं

नामानि रूपाणि च यानि पूर्वम् ।

शंसन्ति तेषां चरमां प्रतिष्ठां

वागीश्वर त्वां त्वदुपज्ञवाचः ।।

मुग्धेन्दुनिष्यन्दविलोभनीयां

मूर्तिं तवानन्दसुधाप्रसूतिम् ।

विपश्चितश्चेतसि भावयन्ते

वेलामुदारामिव दुग्धसिन्धोः ।।

मनोगतं पश्यति यः सदा त्वां

मनीषिणां मानस राजहंसम् ।

स्वयं पुरोभावविवादभाजः

किंकुर्वते तस्य गिरो यथार्हम् ।।

अपि क्षणार्धं कलयन्ति ये त्वाम्

आप्लावयन्तं विशदैर्मयूखैः ।

वाचां प्रवाहैरनिवारितैस्ते

मन्दाकिनीं मन्दयितुं क्षमन्ते ।।

स्वामिन् भवद्ध्यानसुधाभिषेकात्

वहन्ति धन्याः पुलकानुबन्धम् ।

अलक्षिते क्वापि निरूढमूलम्

अङ्गेष्विवानन्दथुमङ्कुरन्तम् ।।

स्वामिन् प्रतीचा हृदयेन धन्याः

त्वद्धयानचन्द्रोदयवर्धमानम् ।

अमान्तमानन्दपयोधिमन्तः

पयोभिरक्ष्णां परिवाहयन्ति ।।

स्वैरानुभावास्त्वदधीनभावाः

समृद्धवीर्यास्त्वदनुग्रहेण ।

विपश्चितो नाथ तरन्ति मायां

वैहारिकीं मोहनपिञ्छिकां ते ।।

प्राङ्निर्मितानां तपसां विपाकाः

प्रत्यग्रनिःश्रेयस संपदो मे ।

समेधिषीरंस्तव पादपद्मे

संकल्पचिन्तामणयः प्रणामाः ।।

विलुप्तमूर्धन्यलिपिक्रमाणां

सुरेन्द्रचूडापदलालितानाम् ।

त्वदंघ्रिराजीवरजःकणानां

भूयान् प्रसादो मयि नाथ! भूयात् ।।

परिस्फुरन्नूपुरचित्रभानु

प्रकाशनिर्धूततमोनुषङ्गाम् ।

पदद्वयीं ते परिचिन्महेऽन्तः

प्रबोधराजीवविभातसन्ध्याम् ।।

त्वत्किङ्करालंकरणोचितानां

त्वयैव कल्पान्तरपालितानाम् ।

मञ्जुप्रणादं मणिनूपुरं ते

मञ्जूषिकां वदेगिरां प्रतीमः ।।

संचिन्तयामि प्रतिभादशास्थान्

संधुक्षयन्तं समयप्रदीपान् ।

विज्ञानकल्पद्रुमपल्लवाभं

व्याख्यानमुद्रामधुरं करं ते ।।

चित्ते करोमि स्फुरिताक्षमालं

सव्येतरं नाथ करं त्वदीयम् ।

ज्ञानामृतोदञ्चनलम्पटानां

लीलाघटीयन्त्रमिवाश्रितानाम् ।।

प्रबोधसिन्धोररुणैः प्रकाशैः

प्रवालसङ्घातमिवोद्वहन्तम् ।

विभावये देव सपुस्तकं ते

वामं करं दक्षिणमाश्रितानाम् ।।

तमांसि भित्त्वा विशदैर्मयूखैः

संप्रीणयन्तं विदुषश्चकोरान् ।

निशामये त्वां नवपुण्डरीके

शरद्धने चन्द्रमिवस्फुरन्तम् ।।

दिशन्तु मे देव सदा त्वदीयाः

दयातरङ्गानुचराः कटाक्षाः ।

श्रोत्रेषु पुंसाममृतं क्षरन्तीं

सरस्वतीं संश्रितकामधेनुम् ।।

विशेषवित्पारिषदेषु नाथ

विदग्धगोष्ठीसमराङ्गणेषु ।

जिगीषतो मे कवितार्किकेर्न्द्रान्

जिह्वाग्रसिंहासनमभ्युपेयाः ।।

त्वां चिन्तयन् त्वन्मयतां प्रपन्नः

त्वामुद्गृणन् शब्दमयेन धाम्ना ।

स्वामिन् समाजेषु समेधिषीय

स्वच्छन्दवादाहवबद्धशूरः ।।

नानाविधानामगतिः कलानां

न चापि तीर्थेषु कृतावतारः ।

धृवं तवानाथपरिग्रहायाः

नवं नवं पात्रमहं दयायाः ।।

अकम्पनीयान्यपनीति भेदैः

अलंकृषीरन् हृदयं मदीयम् ।

शङ्काकलङ्कापगमोज्ज्वलानि

तत्त्वानि सम्यञ्चि तव प्रसादात् ।।

व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे

बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।

अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां

आविर्भूयादनघमहिमा मानसे वागधीशः ।।

वागर्थसिद्धिहेतोः

पठत हयग्रीवसंस्तुतिं भक्त्या ।

कवितार्किककेसरिणा

वेङ्कटनाथेन विरचितामेताम्।।

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.