10 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

दशम: सर्ग:

विदर्शिता यदा देवी कुब्जया पापया भृशम् ।

तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ।। 2.10.1 ।।

अथ पूर्वोक्तं कैकेयीक्रोधमविचाल्यत्वसूचनायानुवदन् राज्ञ: कैकेयीदर्शनानुनयौ दर्शयति–विदर्शितेति । विदर्शिता विपरीतं बोधिता । दिग्धविद्धा विषलिप्तबाणेन प्रहृता । “विषक्ते दिग्धलिप्तकौ” इत्यमर: ।। 2.10.1 ।।

निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी ।

मन्थरायै शनै: सर्वमाचचक्षे विचक्षणा ।। 2.10.2 ।।

निश्चित्येति । सा कैकेयी कृत्यं कर्तव्यं पुरोक्तरीत्या मनसा निश्चित्य । सर्वं त्वदुक्तं सम्यगिति मन्थरायै आचचक्षेतिसम्बन्ध: ।। 2.10.2 ।।

सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।

नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ।

मुहूर्त्तं चिन्तयामास मार्गमात्ममुखावहम् ।। 2.10.3 ।।

सा दीनेत्यर्धत्रयमेकं वाक्यम् । दीना अत्र स्वोद्योग: फलिष्यति नवेति शङ्क्या दीना । मार्गं उपायम् । एतदर्धत्रयं निश्चित्येति पूर्वश्लोकात् पूर्वमेव निवेशनीयम् । अर्थसङ्गतिस्वारस्यात् ।। 2.10.3 ।।

सा सुहृच्चार्थकामा च तन्निशम्य सुनिश्चयम् ।

बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।। 2.10.4 ।।

सेति । तं निश्चयं ‘इह वा मां मृताम्’ इत्यादिना पूर्वसर्गान्तोक्तनिश्चयम् । निशम्य श्रुत्वा । सिद्धिं निश्चयफलम् । प्राप्येव प्रीता ।। 2.10.4 ।।

अथ सा मर्षिता देवी सम्यक् कृत्वा विनिश्चयम् ।

संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ।। 2.10.5 ।।

अथेति । पुन:संवेशनाभिधानं रोषसूचकभ्रुकुटीकरणमाल्यभूषणापवेधादिविशेषप्रदर्शनार्थम् । भ्रुकुटीं क्रोधजनिताकारविशेषम् ।। 2.10.5 ।।

ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ।

अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।। 2.10.6 ।।

पूर्वं त्यक्तभूषणादीनामौदासीन्येन भूमौ विक्षेपं दर्शयति–तत इति । यान्यप्यविद्धानि तानि भूमिं प्रपेदिरे न तु मञ्जूषिकाम् । क्रोधातिशयसूचनाय भूमावुत्सर्जनम् ।। 2.10.6 ।।

तया तान्यपविद्धानि माल्यान्याभरणानि च ।

अशोभयन्त वसुधां नक्षत्राणि यथा नभ: ।। 2.10.7 ।।

व्याकीर्णत्वद्योतनाय तानि वर्णयति–तयेत्यादिना ।। 2.10.7 ।।

क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ।

एकवेणीं दृढं बध्वा गतसत्त्वेव किन्नरी ।। 2.10.8 ।।

क्रोधागार इति । गतसत्त्वा क्षीणबला, विगतासुरितिवार्थ: । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमर: ।। 2.10.8 ।।

आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।

उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ।। 2.10.9 ।।

आज्ञाप्येति । आज्ञाप्य सुमन्त्रादीन्नियम्य । अभिषेचनं अभिषेचनसाधनं प्रति । उपस्थानं आस्थानम्, सद इत्यर्थ: । अनुज्ञाप्य अनुज्ञां कारयित्वा । यद्वा पञ्चमसर्गे ‘गुरुणा त्वभ्यनुज्ञात:’ इत्युक्तत्वाद्वसिष्ठ एवोपस्थानशब्देनोच्यते ।। 2.10.9 ।।

अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ।

प्रियार्हां प्रियमाख्यातुं विवेशान्त:पुरं वशी ।। 2.10.10 ।।

अद्येति । रामाभिषेक: अद्य वै इदानीमेव प्रसिद्ध इति जज्ञिवान् । इत:पूर्वं कैकेय्या: श्रोतुमवकाशो नास्तीति ज्ञातवानित्यर्थ: । सर्वमस्य वशे वर्तत इति वशी स्वतन्त्र: । अत: स्वयमेव प्रियार्हां कैकेयी प्रति प्रियमाख्यातुमन्त:पुरं विवेश ।। 2.10.10 ।।

स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशा: ।

पाण्डराभ्रमिवाकाशं राहुयुक्तं निशाकर: ।। 2.10.11 ।।

स इति । स्वबाधककैकेयीयुक्तत्वाद्राहुयुक्तमित्युक्तम् ।। 2.10.11 ।।

शुकबर्हिणसंघुष्टं क्रौञ्चहंसरुतायुतम् ।

वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ।। 2.10.12 ।।

अथ दशरथस्य कैकेयीवचनकर्तव्यत्वाय रामाभिषेकविघ्नमियं करिष्यतीति बुद्ध्यनुत्पादाय च रतिभावोद्दीपनान्यन्त:पुरे दर्शयति–शुकेत्यादि । वादित्ररवसंघुष्टं वीणादिचतुर्विधवाद्यरवानुनादितम् “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।।” इत्यमर:। कुब्जादीनां प्रियानुकूल्यहेतुत्वाद्रतिवृद्धिहेतुत्वम् ।। 2.10.12 ।।

लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितै: ।

दान्तराजतसौवर्णवेदिकाभि: समायुतम् ।। 2.10.13 ।।

नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ।

दान्तराजतसौवर्णै: संवृतं परमासनै: ।। 2.10.14 ।।

लतागृहै: चित्रगृहैश्चोपलक्षितम् । दान्ता: दन्तनिर्मिता: । नित्यपुष्पफलैरिति दोहदविशेषादिति ज्ञेयम् ।। 2.10.1314 ।।

विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ।

उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।। 2.10.15 ।।

तत् प्रविश्य महाराज: स्वमन्त:पुरमृद्धिमत् ।

न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।। 2.10.16 ।।

विविधैरिति । भक्ष्यै: अपूपादिभि: भूषितै: स्त्रीजनैरिति शेष: । अत एव त्रिदिवोपमम् ।। 2.10.1516 ।।

स कामबलसंयुक्तो रत्यर्थं मनुजाधिप: ।

अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।। 2.10.17 ।।

स इति । कामबलसंयुक्त: उद्दीपनदर्शनादुचितकालत्वाच्चेति भाव: । अत एव रत्यर्थं प्रपच्छ क्व गतासीत्येवम् । प्रत्युत्तराभावाद्विषसाद च ।। 2.10.17 ।।

न हि तस्य पुरा देवी तां वेलामत्यवर्त्तत ।

न च राजा गृहं शून्यं प्रविवेश कदाचन ।। 2.10.18 ।।

विषादहेतुमाह–न हीति । तां वेलां रतिवेलाम् ।। 2.10.18 ।।

ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ।

यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।। 2.10.19 ।।

प्रतिहारी त्वथोवाच सन्त्रस्ता सुकृताञ्जलि: ।

देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ।। 2.10.20 ।।

तत इति । कैकेयीं स्वार्थलिप्सुं स्वप्रयोजनपराम् । अविज्ञाय यथापुरं यथापूर्वं । पर्यपृच्छत प्रतिहारीमिति शेष: । पूर्वमदर्शनकाले यथा पृच्छति तथापृच्छदित्यर्थ: ।। 2.10.1920 ।।

प्रतिहार्या वच: श्रुत्वा राजा परमदुर्मना: ।

विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रिय: ।। 2.10.21 ।।

प्रतिहार्या इति । भूय: अतिशयेन । अदर्शनविषादादपि क्रोधागारप्रवेशश्रवणादतिशयेन विषसाद लुलितव्याकुलेन्द्रिय: लुलितानि धूर्णितानि व्याकुलानि स्वस्वविषयग्रहणासमर्थानि इन्द्रियाणि यस्य स तथोक्त: ।। 2.10.21 ।।

तत्र तां पतितां भूमौ शयानामतथोचिताम् ।

प्रतप्त इव दु:खेन सोपश्यज्जगतीपति: ।। 2.10.22 ।।

तत्रेति । अतथोचितां भूमिशयनानर्हाम् ।। 2.10.22 ।।

स वृद्धस्तरुणीं भार्यां प्राणेभ्यो ऽपि गरीयसीम् ।

अपाप: पापसङ्कल्पं ददर्श धरणीतले ।। 2.10.23 ।।

रामाभिषेकसंरम्भे सपत्नीमातु: क्रोधस्तन्निमित्त इति कुतो राजा न ज्ञातवानित्यत्राह–स इति । अकुटिलत्वात् व्यामोहाच्च न ज्ञातवानिति भाव: ।। 2.10.23 ।।

लतामिव विनिष्कृत्तां पतितां देवतामिव ।

किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।। 2.10.24 ।।

तद्दर्शनस्य दुस्सहत्वमाह–लतामिवेति । पतितां भूगतां निर्धूताम् “धूञ् कम्पने” । व्याकुलितामिति यावत् । च्युतां दिव इति शेष: ।। 2.10.24 ।।

मायामिव परिभ्रष्टां हरिणीमिव संयुताम् ।

करेणुमिव दिग्धेन विद्धां मृगयुना वने ।। 2.10.25 ।।

मायामिति । वामीमिव परिभ्रष्टामित्यपि पाठ:–वामीं वडवां “वाम्यश्ववडवा” इत्यमर: । संयतां वागुरया बद्धाम् । दिग्धेन विपलिप्तबाणेन । “विषाक्ते दिग्धलिप्तकौ” इत्यमर: । मृगयुना व्याधेन । सम्यग्भूगतत्वाश्चर्यावहत्वदयनीयत्वदर्शनीयत्वविलुलितवर्णत्वनिश्चेष्टत्वसन्तापावहत्वानि क्रमाल्लताद्यौपम्येन लभ्यन्ते ।। 2.10.25 ।।

महागज इवारण्ये स्नेहात्परिममर्श ताम् ।

परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतन: ।। 2.10.26 ।।

कामी कमलपत्राक्षीमुवाच वनितामिदम् ।। 2.10.27 ।।

महागज इति । अभिसंत्रस्तचेतन: अभित: सम्यक् त्रस्ता चेतना बुद्धिर्यस्य । किमर्थेच्छु: उत रोगग्रस्ता उत क्रुद्धेति त्रास: । कमलपत्राक्षीमिति कामित्वद्योतनम् ।। 2.10.2627 ।।

न ते ऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।

देवि केनाभिशप्तासि केन वासि विमानिता ।। 2.10.28 ।।

नेति । आत्मनि त्वयि मयि वा अभिशप्ता परुषिता ।। 2.10.28 ।।

यदिदं मम दु:खाय शेषे कल्याणि पांसुषु ।

भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।। 2.10.29 ।।

यदिति । पांसुषु शेष इति यत् इदं मम दु:खायेति सम्बन्ध: ।। 2.10.29 ।।

भूतोपहतचित्तेव मम चित्तप्रमाथिनी ।। 2.10.30 ।।

भूतोपहतचित्तेव पिशाचग्रस्तचित्तेव ।। 2.10.30 ।।

सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वश: ।

सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ।। 2.10.31 ।।

रोगपक्षं परिहरति–सन्तीति । अभितुष्टा: दानमानादिभि: ।। 2.10.31 ।।

कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।

क: प्रियं लभतामद्य को वा सुमहदप्रियम् ।। 2.10.32 ।।

क्रोधपक्षे परिहारमाह–कस्य वेति । कस्येति तृतीयार्थे षष्ठी । केन वा ते प्रियं कृतमित्यर्थ: । प्रियाप्रियकारिणो: फलमाह क: प्रियमिति ।। 2.10.32 ।।

मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ।

अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।। 2.10.33 ।।

दरिद्र: को भवत्वाढ्यो द्रव्यवान् वाप्यकिञ्चन: ।। 2.10.34 ।।

मारोदीरिति । मारोदी: रोदनं माकार्षी: । सम्परिशोषणं कायक्लेशम् ।। 2.10.3334 ।।

अहं चैव मदीयाश्च सर्वे तव वशानुगा: ।

न ते किञ्चिदभिप्रायं व्याहन्तुमहमुत्सहे ।। 2.10.35 ।।

आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि ।

बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।। 2.10.36 ।।

करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।। 2.10.37 ।।

अर्थेच्छापक्षं परिहरति–अहमिति । मम जीवनेनापि हेतुना त्वत्प्रियं व्याहन्तुं नोत्सहे, त्वत्प्रियार्थं जीवितमपि परित्यजामीत्यर्थ: । आत्मनि बलं त्वयि विद्यमानं वाल्लभ्यं बलम् ।। 2.10.3537 ।।

यावदावर्त्तते चक्रं तावती मे वसुन्धरा ।

प्राचीना: सिन्धुसौवीरा: सौराष्ट्रा दक्षिणापथा: ।। 2.10.38 ।।

वङ्गाङ्गमगध मत्स्या: समृद्धा: काशिकोसला: ।

तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ।। 2.10.39 ।।

ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ।। 2.10.40 ।।

चक्रं सूर्यस्य रथचक्रम्, आज्ञा वा । प्राचीना इत्यादि प्राचीनादिदेशा: ये सन्तीति शेष: । तत्र तेषु देशेषु धनधान्यम् यदस्तीति शेष: । तत: तत्र ।। 2.10.3840 ।।

किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ।

तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ।। 2.10.41 ।।

तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ।। 2.10.42 ।।

किमिति । आयासेन भूशयनायासेन । तत् भयनिमित्तम् । रश्मिवान् सूर्य: ।। 2.10.4142 ।।

तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ।

परिपीडयितुं भूयो भर्त्तारमुपचक्रमे ।। 2.10.43 ।।

तथेति । परिपीडयितुं प्रतिज्ञाकरणेन निर्बन्धयितुम् ।। 2.10.43 ।।

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे दशम: सर्ग: ।। 10 ।।

इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोण्याकाण्डव्याख्याने दशम: सर्ग: ।। 10 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.