49 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनपञ्चाश:

रामो ऽपि रात्रिशेषेण तेनैव महदन्तरम् ।

जगाम पुरुषव्याघ्र: पितुराज्ञामनुस्मरन् ।। 2.49.1 ।।

अथ रामवृत्तान्तं प्रस्तौति–रामोपीति । तेनैव रात्रिशेषेण येन रात्रिशेषेण पौरान् विहाय गतस्तेनैव । महदन्तरं महावकाशम् । महहूरमिति यावत् ।। 2.49.1 ।।

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।

उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ।। 2.49.2 ।।

तथेति । गच्छत: गच्छति सति । व्यपायात् निरगात् । विषयान्तम् उत्तरकोसलदक्षिणावधिम् ।। 2.49.2 ।।

ग्रामान् विकृष्ट सीमान्तान् पुष्पितानि वनानि च ।

पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमै: ।

श्रृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।। 2.49.3 ।।

ग्रामानिति । विकृष्टसीमान्तान् विशेषेण कृष्ट सीमान्तान्, बीजावापार्थं सज्जीकृतक्षेत्रानित्यर्थ: । शनैरिव ययौ उत्तमाश्वानां गतिचातुर्यात् पुष्पितवनरामणीयकदर्शनपारवश्याच्चातिशीघ्रमपि गमनं शनैरिव जानन् ययावित्यर्थ: । ग्रामसंवासवासिनां ग्रामा: महाग्रामा: संवासा अल्पग्रामा: तेषु वासिनाम् । श्रृण्वन्नतिययाविति पूर्वेण सम्बन्ध: ।। 2.49.3 ।।

राजानं धिग् दशरथं कामस्य वशमास्थितम् ।

हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ।। 2.49.4 ।।

तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्त्तते ।। 2.49.5 ।।

या पुत्रमीदृशं राज्ञ: प्रवासयति धार्मिकम् ।

वनवासे महाप्रज्ञं सानुक्रोशं जितेन्द्रियम् ।। 2.49.6 ।।

कथं नाम महाभागा सीता जनकनन्दिनी ।

सदा सुखेष्वभिरता दु:खान्यनुभविष्यति ।। 2.49.7 ।।

अहो दशरथो राजा नि:स्नेह: स्वसुतं प्रियम् ।

प्रजानामनघं रामं परित्यक्तुमिहेच्छति ।। 2.49.8 ।।

एता वाचो मुनष्याणां ग्रामसंवासवासिनाम् ।

श्रृण्वन्नतिययौ वीर: कोसलान् कोसलेश्वर: ।। 2.49.9 ।।

वाच एव प्रपञ्चयति–राजानमित्यादि । पापा पापस्वभावा । पापानुबन्धिनी नैरन्तर्येण पापकारिणीत्यर्थ: । तीक्ष्णा क्रूरा । वनवासे वनवासनिमित्तं प्रवासयतीत्यन्वय: । अतिययौ अतिक्रम्य ययौ ।। 2.49.49 ।।

ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।

उत्तीर्याभिमुख: प्रायादगस्त्याध्युषितां दिशम् ।। 2.49.10 ।।

तत इति । अगस्त्याध्युषितां दिशं दक्षिणां दिशम् ।। 2.49.10 ।।

गत्वा तु सुचिरं कालं तत: शिवजलां नदीम् ।

गोमतीं गोयुतानूपामतरत् सागरंगमाम् ।। 2.49.11 ।।

गोमतीं चाप्यतिक्रम्य राघव: शीघ्रगैर्हयै: ।

मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ।। 2.49.12 ।।

गत्वेति । गोयुतानूपां गोयुक्तकच्छप्रदेशाम् । सागरंगमामिति “गमे: सुप्युपसङ्ख्यानम्” इति खचि मुम् ।। 2.49.1112 ।।

स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।

स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ।। 2.49.13 ।।

स इति । महीं कोसलदेशम् । राष्ट्रावृताम् अवान्तरजनपदावृताम् । यद्यपि “इक्ष्वाकूणामियं भूमि: सशैलवनकानना” इति भूमिमात्रमिक्ष्वाकोरेव तथापि तस्य जन्मभूमिरियम् । इतरजनपदस्था: करदा इति बोध्यम् ।। 2.49.13 ।।

सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णश: ।

हंसमत्तस्वर: श्रीमानुवाच पुरुषर्षभ: ।। 2.49.14 ।।

सूत इतीति । सूत इतीत्यत्र गुणाभावो वाक्यसन्धेरनित्यत्वात् । हंसमत्तस्वर: हंसस्येव मत्त: कल: स्वरो यस्य स तथा ।। 2.49.14 ।।

कदाहं पुनरागम्य सरय्वा: पुष्पिते वने ।

मृगयां पर्यटिष्यामि मात्रा पित्रा च सङ्गत: ।। 2.49.15 ।।

भाविपितृवियोगसूचकमौत्कण्ठ्यमाह–कदेति । पर्यटिष्यामि चरिष्यामि ।। 2.49.15 ।।

राजर्षीणां हि लोके ऽस्मिन् रत्यर्थं मृगया वने ।

काले वृतां तां मनुजै: धन्विनामभिकांक्षिताम् ।। 2.49.16 ।।

नात्यर्थमभिकांक्षामि मृगयां सरयूवने ।

रतिर्ह्येषातुला लोके राजर्षिगणसम्मता ।। 2.49.17 ।।

ननु “स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डता: । अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम् ।।” इति निन्दिता मृगया कथं काङ्क्ष्यत इत्याशङ्क्य हिंस्रमृगनिवृत्त्यर्था कादाचित्का न गर्हिता किंतु निरन्तरैव, यथा राजसूये “तस्या: सभायामध्ये अधिदेवनमुद्धत्यावोक्ष्याक्षान्तं निर्वपेत्” इति विहितं द्यूतमित्याह–राजर्षीणामिति। हि यस्मात्कारणात्। राजर्षीणां वने मृगया रत्यर्थमस्तीति शेष:। काले श्राद्धादिकाले। मनुजै: सदाचारपरै:। वृतां स्वीकृताम्। धन्विनामभिकाङ्क्षितां चललक्ष्यवेधनार्थं धन्विभिरभिकाङ्क्षिताम् तां मृगयां नात्यर्थमभिकाङ्क्षामि किंचित् काङ्क्षामीत्यर्थ:। रति: क्रीडा ।। 2.49.1617 ।।

स तमध्वानमैक्ष्वाक: सूतं मधुरया गिरा ।

तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ।। 2.49.18 ।।

स इति । ऐक्ष्वाक: “दाण्डिनायन–” इत्यादिना निपातनात्साधु: । स राम: सूतं प्रति तं तमर्थं राजगुणादिरूपम् । अभिप्रेत्य हृदये कृत्वा । मधुरया गिरा वाक्यमुदीरयन् सन् अध्वानं ययौ । अमुमर्थमुत्तरत्र दशरथं प्रति सूतो व्यक्तीकरिष्यति ।। 2.49.18 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनपञ्चाश: सर्ग: ।। 49 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनपञ्चाश: सर्ग: ।। 49 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.