66 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्षष्टितम:सर्ग:

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् ।

हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ।। 2.66.1 ।।

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता ।

उपगृह्य शिरो राज्ञ: कैकेयीं प्रत्यभाषत ।। 2.66.2 ।।

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् ।

त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ।। 2.66.3 ।।

तमित्यादि । राज्ञ: शिर उपगृह्य अङ्केकृत्वेत्यर्थ: ।। 2.66.13 ।।

विहाय मां गतो रामो भर्ता च स्वर्गतो मम ।

विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ।। 2.66.4 ।।

विहायेति । विपथे दुर्मार्गे । सार्थहीना सहायभूतपथिकसङ्घरहितेत्यर्थ: ।। 2.66.4 ।।

भर्तारं तं परित्यज्य का स्त्रीदैवतमात्मन: ।

इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मण: ।। 2.66.5 ।।

भर्तारमिति । त्यक्तधर्मण: त्यक्तधर्माया: “धर्मादनिच् केवलात्” इत्यनिच् ।। 2.66.5 ।।

न लुब्धो बुद्ध्यते दोषान् किम्पाकमिव भक्षयन् ।

कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ।। 2.66.6 ।।

नेति । लुब्ध: अर्थलिप्सु: । किम्पाकं कुत्सितपाकम्, विषमिश्रपाकमित्यर्थ: । किम्पाको नाम–काकमर्दनामकविषफलविशेष इति केचित् । कुब्जानिमित्तं कुब्जाहेतो: । “निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्” इति हेतौ प्रथमा ।। 2.66.6 ।।

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ।

सभार्यं जनक: श्रुत्वा परितप्स्यत्यहं यथा ।। 2.66.7 ।।

अनियोग इति । अनियोगे वदप्रदानसमये वरस्य विशेषनिर्देशाभावे सति । नियुक्तेन इदानीं भरताभिषेकरूपे रामविवासनरूपे च कैकेय्या नियुक्तेन अनुचितनियोगे नियुक्तेनेति वार्थ: । जनको वैदेह: ।। 2.66.7 ।।

स मामनाथां विधवां नाद्य जानाति धार्मिक: ।

राम: कमलपत्राक्षो जीवनाशमितो गत: ।। 2.66.8 ।।

स इति । इत: अत्र देशे राज्ञा जीवनाशं गत: प्राप्त: । स राम: अनाथां पुत्रविरहेण रक्षकान्तररहितां विधवां मां न जानाति ।। 2.66.8 ।।

विदेहराजस्य सुता तथा सीता तपस्विनी ।

दु:खस्यानुचिता दु:खं वने पर्युद्विजिष्यति ।। 2.66.9 ।।

विदेहराजस्येति । तपस्विनीं शोचनीया । दु:खमितिक्रियाविशेषणम् । पर्युद्विजिष्यति भयं प्राप्स्यतीत्यर्थ: ।। 2.66.9 ।।

नदतां भीमघोषाणां निशासु मृगपक्षिणाम् ।

निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ।। 2.66.10 ।।

नदतामिति । नदतां नदत्सु । निशम्य नादमित्यर्थसिद्धम् ।। 2.66.10 ।।

वृद्धश्चैवाल्पपुत्रश्च वेदैहीमनुचिन्तयन् ।

सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ।। 2.66.11 ।।

वृद्ध इति । अल्पपुत्र: दुहितृमात्रपुत्र: । सोपि जनकोपि ।। 2.66.11 ।।

साहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ।

इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ।। 2.66.12 ।।

साहमिति । दिष्टान्तं मरणम् । पतिव्रता “आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ।।” इत्युक्तपातिव्रत्यविशिष्टा ।। 2.66.12 ।।

तां तत: संपरिष्वज्य विलपन्तीं तपस्विनीम् ।

व्यपनीय सुदु:खार्तां कौसल्यां व्यावहारिका: ।। 2.66.13 ।।

तैलद्रोण्यामथामात्या: संवेश्य जगतीपतिम् ।

राज्ञ: सर्वाण्यथादिष्टाश्चक्रु: कर्माण्यनन्तरम् ।। 2.66.14 ।।

तामिति । व्यावहारिका: व्यवहारे बाह्याभ्यन्तरसकलराजकृत्ये नियुक्ता: । “तत्र नियुक्त:” इति ठक् । अमात्या इत्यर्थ: । कौसल्यां भर्त्रालिङ्गनाद्व्यपनीय विमोच्य । अन्यतोपनीयेत्यर्थ: । तैलद्रोण्यां तैलपूरितकटाहे । जगतीपतिं भूपतिं संनिवेश्य राज्ञो ऽनन्तरकर्तव्यानि सर्वाणि कर्माणि दु:खापनोदनादीनि चक्रु: । अपनिन्युरिति पाठे–व्यावहारिका: व्यवहारविदो लौकिका: । अपनिन्युरित्येकं वाक्यम् । तैलद्रोण्यामित्यारभ्य वाक्यान्तरम् । आदिष्टा: राजकृत्येष्वादिष्टा: अमात्या: कर्माणि प्रजाशासनादीनि चक्रु: ।। 2.66.1314 ।।

न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिण: ।

सर्वज्ञा: कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ।। 2.66.15 ।।

संस्कारं कुतो न चक्रुरित्यत्राह–न त्विति । सर्वज्ञा: सर्वधर्मज्ञा: अतो न धर्मलोप इति भाव: । अनेन गम्यते तैलमिश्रत्वे शवस्य पर्युषितत्वदोषो नास्तीति । सङ्कलनं संस्कारम् ।। 2.66.15 ।।

तैलद्रोण्यां तु सचिवै: शायितं तं नराधिपम् ।

हा मृतो ऽयमिति ज्ञात्वा स्त्रियस्ता: पर्यदेवयन् ।। 2.66.16 ।।

तैलद्रोण्यामिति । तैलद्रोण्यां शायितं नृपं ज्ञात्वा । तत्र निवेशकाले राजदर्शनाभावात् हा मृतो ऽयमिति भूयो ऽपि पर्यवारयन्नित्यर्थ: ।। 2.66.16 ।।

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखै: ।

रुदन्त्य: शोकसन्तप्ता: कृपणं पर्यदेवयन् ।। 2.66.17 ।।

हा महाराज रामेण सततं प्रियवादिना ।

विहीना: सत्यसन्धेन किमर्थं विजहासि न: ।। 2.66.18 ।।

कैकेय्या दुष्टभावाया राघवेण वियोजिता: ।

कथं पतिघ्न्या वत्स्याम: समीपे विधवा वयम् ।। 2.66.19 ।।

स हि नाथ: सदास्माकं तव च प्रभुरात्मवान् ।

वनं रामो गत: श्रीमान् विहाय नृपतिश्रियम् ।। 2.66.20 ।।

बाहूनिति । नेत्राणां प्रस्रवणं वारिप्रवाहो येषु तथा ।। 2.66.1720 ।।

त्वया तेन च वीरेण विना व्यसनमोहिता: ।

कथं वयं निवत्स्याम: कैकेय्या च विदूषिता: ।। 2.66.21 ।।

यया तु राजा रामश्च लक्ष्मणश्च महाबल: ।

सीतया सह संत्यक्ता: स कमन्यं न हास्यति ।। 2.66.22 ।।

ता बाष्पेण च संवीता: शोकेन विपुलेन च ।

व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रिय: ।। 2.66.23 ।।

निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता ।

पुरी नाराजतायोध्या हीना राज्ञा महात्मना ।। 2.66.24 ।।

त्वयेति । विदूषिता: राज्यगर्वात् तिरस्कृता: ।। 2.66.2124 ।।

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना ।

शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ।। 2.66.25 ।।

बाष्पपर्याकुलजनेति । शून्यचत्वरेति संमार्जनानुलेपनबल्यादिशून्यचत्वरादियुक्तेति यावत् । यथापुरं यथापूर्वम् ।। 2.66.25 ।।

गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च ।

निवृत्तचार: सहसा गतो रवि: प्रवृत्तचारा रजनी ह्युपस्थिता ।। 2.66.26 ।।

गते त्विति । शोकात् पुत्रशोकात् । निवृत्तचार: निवृत्तकिरणप्रचार: । मत इति अस्तमिति शेष: । प्रवृत्तचारा प्रवृत्ततम:प्रचारा ।। 2.66.26 ।।

ऋते तु पुत्राद्दहनं महीपतेर्न रोचयन्ते सुहृद: समागता: ।

इतीव तस्मिन् शयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम् ।। 2.66.27 ।।

ऋते त्विति । समागता: सुहृद: बान्धवा: पुत्रादृते महीपतेर्दहनं न रोचयन्ते । अनेनातिबलपराक्रमयुक्तसत्पुत्रसद्भावेप्यस्मिन् काले दैववशादेकोप्यसन्निहित: तूष्णीमवस्थानमयुक्तम् अतो येन केनापि प्रकारेण संस्कार: कर्तव्य इति कैश्चिद्यत्न: कृत इति गम्यते । तस्मिन् शयने पूर्वोक्ततैलद्रोण्याम् ।। 2.66.27 ।।

गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी ।

पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्ग चत्वरा ।। 2.66.28 ।।

नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम् ।

तदा नगर्यां नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे ।। 2.66.29 ।।

गतप्रभेति । व्यपेतनक्षत्रगणा चन्द्रादिसकलतेजोहीना । रामादिसकलराजरहितस्योपमा । आस्रकण्ठै: कण्ठस्तम्भितबाष्पै: आकुलानि मार्गचत्वराणि यस्या: सा तथोक्ता ।। 2.66.2829 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्षष्टितम:सर्ग: ।। 66 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्षष्टितम: सर्ग: ।। 66 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.