34 Sarga अयोध्याकाण्डम्

श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंश: सर्ग:

तत: कमलपत्राक्ष: श्यामो निरुदरो महान् ।

उवाच रामस्तं सूतं पितुराख्याहि मामिति ।। 2.34.1 ।।

स रामप्रेषित: क्षिप्रं सन्तापकलुषेन्द्रिय: ।

प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ।। 2.34.2 ।।

पूर्वसर्गान्तोक्तमर्थं वक्ष्यमाणसङ्घटनार्थं सङ्ग्रहेण दर्शयति–तत इति । विशेषणैर्निर्विकारत्वं सूच्यते । निरुदर: तनुमध्य इत्यर्थ: ।। 2.34.12 ।।

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।

तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ।। 2.34.3 ।।

आलोक्य तु महाप्राज्ञ: परमाकुलचेतसम् ।

राममेवानुशोचन्तं सूत: प्राञ्जलिरासदत् ।। 2.34.4 ।।

उपरक्तमिति । उपरक्तं राहुग्रस्तम् । विशेषणान्तरकथनार्थं पुनरपश्यदित्युक्ति: ।। 2.34.34 ।।

तं वर्द्धयित्वा राजानं सूत: पूर्वं जयाशिषा ।

भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत् ।। 2.34.5 ।।

तमिति । भयविक्लवया भयेन कातरया । दु:खितो ऽयं किं वदेत् इति भयम् अत एव मन्दया ।। 2.34.5 ।।

अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुत: ।

ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ।। 2.34.6 ।।

स त्वा पश्यतु भद्रं ते राम: सत्यपराक्रम: ।

सर्वान् सुहृद आपृच्छय त्वामिदानीं दिदृक्षते ।। 2.34.7 ।।

गमिष्यति महारयण्यं तं पश्य जगतीपते ।

वृतं राजगुणै: सर्वैरादित्यमिव रश्मिभि: ।। 2.34.8 ।।

अयमित्यादि । सर्वं गृहोपकरणादिकम् ।। 2.34.68 ।।

स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपम: ।

आकाश इव निष्पङ्को नरेन्द्र: प्रत्युवाच तम् ।। 2.34.9 ।।

सुमन्त्रानय मे दारान् ये केचिदिह मामका: ।

दारै: परिवृत: सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ।। 2.34.10 ।।

स इति । निष्पङ्क: निर्लेप: ।। 2.34.910 ।।

सोन्त:पुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।

आर्याह्वयति वो राजा गम्यतां तत्र मा चिरम् ।। 2.34.11 ।।

एवमुक्ता: स्त्रिय: सर्वा: सुमन्त्रेण नृपाज्ञया ।

प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ।। 2.34.12 ।।

सोन्त:पुरमिति । ह्वयति आह्वयति ।। 2.34.1112 ।।

अर्द्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचना: ।

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रता: ।। 2.34.13 ।।

आगतेषु च दारेषु समवेक्ष्य महीपति: ।

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ।। 2.34.14 ।।

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।

जगामाभिमुखस्तूर्णं सकाशं जगतीपते: ।। 2.34.15 ।।

अर्द्धसप्तशता इति । अर्द्धसप्तशता: अर्द्धं सप्तशतस्येति विग्रह: । “अर्द्धं नपुंसकम्” इति समास: । ताम्रलोचना: सदा रामविवासननिमित्तरोदनादिति भाव: ।। 2.34.1315 ।।

स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम् ।

उत्पपातासनात्तूर्णमार्त्त: स्त्रीजनसंवृत: ।। 2.34.16 ।।

स इति । उत्पपात उदतिष्ठत् ।। 2.34.16 ।।

सोभिदुद्राव वेगेन रामं दृष्ट्वा विशां पति: ।

तमसंप्राप्य दु:खार्त्त: पपात भूवि मूर्च्छित: ।। 2.34.17 ।।

स इति । अभिदुद्राव अभिमुखमाजगाम ।। 2.34.17 ।।

तं रामो ऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथ: ।

विसंज्ञमिव दु:खेन सशोकं नृपतिं तदा ।। 2.34.18 ।।

तमिति । अभ्यपतत् उत्थापनार्थमिति भाव: । इवशब्द: एवकारार्थ: ।। 2.34.18 ।।

स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।

हाहा रामेति सहसा भूषणध्वनिमूर्च्छित: ।। 2.34.19 ।।

स्त्रीसहस्रनिनाद इति । भूषणध्वनिभि: मूर्च्छित: व्याप्त: ।। 2.34.19 ।।

तं परिष्वज्य बाहुभ्यां तावुभौ तावुभौ रामलक्ष्मणौ ।

पर्यङ्के सीतया सार्द्धं रुदन्त: समवेशयन् ।। 2.34.20 ।।

तमिति । रामलक्ष्मणौ सीतया सार्द्धं तं बाहुभ्यां परिष्वज्य पर्यङ्के समवेशयन्नित्यर्थ: ।। 2.34.20 ।।

अथ रामो मुहूर्त्तेन लब्धसंज्ञं महीपतिम् ।

उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ।। 2.34.21 ।।

अथेति । मुहूर्त्तस्येतिपाठे–मुहूर्त्तेनेत्यर्थ: ।। 2.34.21 ।।

आपृच्छे त्वां महाराज सर्वेषामीश्वरो ऽसि न: ।

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ।। 2.34.22 ।।

आपृच्छ इति । कुशलेन चक्षुषेति शेष: । हेतौ तृतीया वा ।। 2.34.22 ।।

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छत: ।। 2.34.23 ।।

लक्ष्मणमिति । सीता चेति तामप्यनुजानीहीति भाव: । तौ निवर्त्तयेत्याशङ्क्याह कारणैरिति । कारणै: दु:खादिकारणै: । तथ्यै: परमार्थै: । न चेच्छत: अननुगमनमिति शेष: ।। 2.34.23 ।।

अनुजानीहि सर्वान्न: शोकमुत्सृज्य मानद ।

लक्ष्मण्ां मां च सीतां च प्रजापतिरिव प्रजा: ।। 2.34.24 ।।

अनुजानीहीति । लक्ष्मणं सीतां मां च सर्वान्न: अनुजानीहीत्यन्वय: । “त्यदादीनि सर्वैर्नित्यम्” इत्येकशेष: ।। 2.34.24 ।।

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपते: ।

उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ।। 2.34.25 ।।

प्रतीक्षमाणमिति । वनवासाय जगतीपते: स्वस्यानुज्ञां प्रतीक्षमाणमित्यन्वय: ।। 2.34.25 ।।

अहं राघव कैकेय्या वरदानेन मोहित: ।

अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ।। 2.34.26 ।।

एवमुक्तो नृपतिना रामो धर्मभृतां वर: ।

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविद: ।। 2.34.27 ।।

अहमिति । मोहित: वञ्चित इत्यर्थ: ।। 2.34.2627 ।।

भवान् वर्षसहस्राय पृथिव्या नृपते पति: ।

अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वया ऽनृतम् ।। 2.34.28 ।।

भवानिति । वर्षसहस्राय अनेकवर्षाणीत्यर्थ: । मे मह्यम् । अनृतम् अनृतवचनम् ।। 2.34.28 ।।

नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।

पुन: पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ।। 2.34.29 ।।

नवेति । प्रतिज्ञान्ते प्रतिज्ञावसाने ।। 2.34.29 ।।

रुदन्नार्त्त: प्रियं पुत्रं सत्यपाशेन संयत: ।

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ।। 2.34.30 ।।

रुदन्निति । मिथ: रहसि । कैकेय्या चोद्यमान: अद्यैव प्रस्थापयेति प्रेर्यमाण: ।। 2.34.30 ।।

श्रेयसे वृद्धये तात पुनरागमनाय च ।

गच्छस्वारिष्टमव्यग्र: पन्थानमकुतोभयम् ।। 2.34.31 ।।

श्रेयस इति । श्रेयसे पारलौकिकफलाय । वृद्धये ऐहिकफलाय । गच्छस्व गच्छ । अरिष्टं शुभम् “अरिष्टेति शुभाशुभे” इत्यमर: । अकुतोभयं कुतश्चिदपिजन्तोर्भयरहितम् ।। 2.34.31 ।।

न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।

विनिवर्त्तयितुं बुद्धि: शक्यते रघुनन्दन ।। 2.34.32 ।।

नेति । सत्यात्मन: सत्यस्वभावस्य । “आत्मा देहे धृतौ जीवे स्वभावे” इति वैजयन्ती । धर्माभिमनस: धर्माभिनिविष्टमनस: ।। 2.34.32 ।।

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।

एकाहदर्शनेनापि साधु तावच्चराम्यहम् ।। 2.34.33 ।।

अद्येति । अद्य अस्मिन् दिने इदानीम्, आसन्नामित्यर्थ: । साधु सुखं चरामि वसामि ।। 2.34.33 ।।

मातरं मां च संपश्यन् वसेमामद्य शर्वरीम् ।

तर्पित: सर्वकामैस्त्वं श्व: काले साधयिष्यसि ।। 2.34.34 ।।

मातरमिति । साधयिष्यसि गमिष्यसि । काले प्रात:काले ।। 2.34.34 ।।

दुष्करं क्रियते पुत्र सर्वथा राघव त्वया ।

मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ।। 2.34.35 ।।

दुष्करमिति । मत्प्रियार्थं मम परलोकप्रियार्थमित्यर्थ: । अन्यथा उत्तरश्लोकविरोधात् । प्रियान् अभिमतवर्गान् ।। 2.34.35 ।।

न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।

छन्नया चलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ।। 2.34.36 ।।

नेति । छन्नया गूढाभिप्रायया । चलित: स्वाधीनत्वाच्चलनं प्राप्त: । (छुरितइति) पाठान्तरे तु वञ्चित इत्यर्थ: । छन्नाग्निकल्पया भस्मच्छन्नाङ्गारतुल्यया ।। 2.34.36 ।।

वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।

अनया वृत्तसादिन्या कैकेय्या ऽभिप्रचोदित: ।। 2.34.37 ।।

वञ्चनेति । या वञ्चचना सामान्येन प्रतिश्रुतयोर्वरयोर्भरताभिषेचनत्वद्विवासनरूपविशेषपर्यवसायित्वरूपा । मे मया लब्धा । तामपि वञ्चनां वृत्तसादिन्या कुलोचिताचारनाशिन्या अनया प्रचोदितस्त्वं निस्तर्तुमिच्छसि समापयितुमिच्छसि । अहो ते गुण इति भाव: ।। 2.34.37 ।।

न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठ: सुतो मम ।

अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ।। 2.34.38 ।।

नचेति । अपानृतकथम् अपगतासत्यवचनम् ।। 2.34.38 ।।

अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भाषितम् ।

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ।। 2.34.39 ।।

अथेति । भाषितम् एकाहदर्शनेनापीत्याद्युक्तम् । दीन: एकाहमपि पितृदर्शनसौख्यं न लब्धमिति दीन: ।। 2.34.39 ।।

प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति ।

उपक्रमणमेवात: सर्वकामैरहं वृणे ।। 2.34.40 ।।

तर्पित: सर्वकामैरित्यस्योत्तरमाह–प्राप्स्यामीति । गुणान् गुणविशिष्टाभिमतपदार्थान् सर्वकामैरपक्रमणमेव वृणे, सर्वकामप्रतिनिधित्वेन अपक्रमणमेव वरय इत्यर्थ: ।। 2.34.40 ।।

इयं सराष्ट्रा सजना धनधान्यसमाकुला ।

मया विसृष्टा वसुधा भरताय प्रदीयताम् ।। 2.34.41 ।।

इयमिति । विसृष्टा त्यक्ता ।। 2.34.41 ।।

वनवासकृता बुद्धिर्न च मे ऽद्य चलिष्यति ।। 2.34.42 ।।

वनवासेत्यर्द्धमेकं वाक्यम् ।। 2.34.42 ।।

यस्तुष्टेन वरो दत्त: कैकेय्यै वरद त्वया ।

दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ।। 2.34.43 ।।

य इति । अत्र स इत्यध्याहार्य: । निखिलेन सर्वात्मना । अतस्त्वं सत्य: सत्यवचनो भव ।। 2.34.43 ।।

अहं निदेशं भवतो यथोक्तमनुपालयन् ।

चतुर्दश समा वत्स्ये वने वनचरै: सह ।। 2.34.44 ।।

अहमिति । निदेशं शासनं “निदेशश्शासनम्” इत्यमर: । वनचरै: तपस्विभि: ।। 2.34.44 ।।

मा विमर्शो वसुमती भरताय प्रदीयताम् ।

न हि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम् ।

यथा निदेशं कर्तुं वै तवैव रघुनन्दन ।। 2.34.45 ।।

अपगच्छतु ते दु:खं माभूर्बाष्पपरिप्लुत: ।

न हि क्षुभ्यति दुर्द्धर्ष: समुद्र: सरितां पति: ।। 2.34.46 ।।

नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ।

नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ।। 2.34.47 ।।

भव राजा निगृह्य मामित्यस्योत्तरमाह–मा विमर्श इति । मा विमर्श: विचारो माभूत् । आत्मनि मनसि । सुखं प्रियं वा उद्दिश्य राज्यं न कांक्षितम्, अपि तु तव निदेशं तवाज्ञाम् । यथाकर्त्तुमेव यथावत् कर्तुमेवेत्यर्थ: ।। 2.34.4547 ।।

त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ।

प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ।। 2.34.48 ।।

त्वामहमिति । अहं त्वां सत्यं सत्ययुक्तमिच्छामि । अनृतम् अनृतयुक्तं नेच्छामि । तव प्रत्यक्षं प्रत्यक्षदैवभूतस्य तव सन्निधौ । सत्येन सुकृतेन च । ते तुभ्यं शप इत्यन्वय: । “श्लाघह्नुङ्स्था–” इत्यादिना चतुर्थी ।। 2.34.48 ।।

न च शक्यं मया तात स्थातुं क्षणमपि प्रभो ।

न शोकं धारयस्वैनं न हि मे ऽस्ति विपर्यय: ।। 2.34.49 ।।

न चेति । स्थातुम् । इह नगर इति शेष: । विपर्यय: संकल्पितवनगमनोद्योगनिवृत्ति: ।। 2.34.49 ।।

अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव ।

मया चोक्तं व्रजामीति तत्सत्यमनुपालये ।। 2.34.50 ।।

न केवलं त्वदाज्ञापरिपालनार्थमेव गच्छामि किन्तु मत्प्रतिज्ञापरिपालनार्थमपीत्याह–अर्थित इति ।। 2.34.50 ।।

मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् ।

प्रशान्तहरिणाकीर्णे नानाशकुननादिते ।। 2.34.51 ।।

मा चेति । उत्कण्ठाम् उत्कलिकाम् “उत्कण्ठोत्कलिके समे” इत्यमर: । शोकातुरतया स्मरणमिति यावत् ।। 2.34.51 ।।

पिता हि दैवतं तात देवतानामपि स्मृतम् ।

तस्माद्दैवतमित्येव करिष्यामि पितुर्वच: ।। 2.34.52 ।।

चतुर्दशसु वर्षेषु गतेषु नरसत्तम ।

पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापो ऽयं विमुच्यताम् ।। 2.34.53 ।।

पितेति । देवतानामपि दैवतमिति स्मृतम्, किमुत मनुष्याणामिति भाव: । दैवतमित्येव पिता परमदैवतमिति मत्वेत्यर्थ: ।। 2.34.5253 ।।

येन संस्तम्भनीयो ऽयं सर्वो बाष्पगलो जन: ।

स त्वं पुरुष शार्दूल किमर्थं विक्रियां गत: ।। 2.34.54 ।।

येनेति । संस्तम्भनीय: निवृत्तबाष्प: करणीय: ।। 2.34.54 ।।

पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् ।

अहं निदेशं भवतो ऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् ।। 2.34.55 ।।

सद्य:शोकनिवृत्तये पुन:पुनराह–पुरं चेत्यादि । मया निसृष्टं पुरं च दीयतां मया निसृष्टं राज्यं च दीयतामिति प्रत्येकमन्वय: । सेवितुं न पुनरद्यैवागन्तुम् ।। 2.34.55 ।।

मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम् ।

शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ।। 2.34.56 ।।

मयेति । शिवामित्यनेन राज्यस्य दुर्भरत्वान्न त्यजामीति गम्यते । इदं च स्वेच्छया न करोमि किंतु त्वदनुज्ञयैवेत्याह त्वया यदिति ।। 2.34.56 ।।

न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मन: प्रिये ।

यथा निदेशे तव शिष्टसम्मते व्यपैतु दु:खं तव मत्कृते ऽनघ ।। 2.34.57 ।।

नेति । धीयते स्थाप्यते ।। 2.34.57 ।।

तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् ।

न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा ।। 2.34.58 ।।

तदिति । त्वाम् अनृतेन योजयन् सन् राज्यादिकं न वृणीय तव व्रतं यथासत्यं तथास्त्वित्यन्वय: ।। 2.34.58 ।।

फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरित: सरांसि च ।

वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृति: ।। 2.34.59 ।।

मम दु:खं भविष्यतीति त्वया न क्लेष्टव्यमित्याह–फलानीति । निर्वृति: सुखम् ।। 2.34.59 ।।

एवं स राजा व्यसनाभिपन्न: शोकेन दु:खेन च ताम्यमान: ।

आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंचित् ।। 2.34.60 ।।

एवमिति । एवम् उक्तवन्तमिति शेष: । त्वग्दाहोत्पादक: शोक: । दु:खम् अन्तर्व्यथोत्पादकम् । न चिचेष्ट न चेष्टते स्म ।। 2.34.60 ।।

देव्यस्तत: संरुरुदु: समेतास्तां वर्जयित्वा नरदेवपत्नीम् ।

रुदन् सुमन्त्रोपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम् ।। 2.34.61 ।।

देव्य इति । तां ‘राम तस्मादित: शीघ्रं वनं गन्तुं त्वमर्हसि’ इत्याद्युक्तक्रौर्ययुक्तां कैकेयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं यस्मिंस्तत्तथा । सर्वं परिचारकादि जनजातम् ।। 2.34.61 ।।

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंश: सर्ग: ।। 34 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुस्त्रिंश सर्ग: ।। 34 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.