105 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग:

तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: ।

शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। 2.105.1 ।।

अथ पुनर्भरतस्य कैकेयीनिर्बन्धकृतपितृनियोगपरिहारोचितवचनपूर्वकं प्रार्थनम्, रामस्य च तत्समाश्वासनं तत्त्वोपदेशेनेत्येतत्पञ्चोत्तरशततमे–तत: पुरुषसिंहानामित्यादि ।। 2.105.1 ।।

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: ।

मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।। 2.105.2 ।।

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।

भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।। 2.105.3 ।।

रजन्यामिति । हुतं होमम् ।। 2.105.23 ।।

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।

तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।। 2.105.4 ।।

दत्तमन्यथयितुमशक्तो ऽहमिति रामो वदेदिति मत्वा तस्य परिहारानुगुणं वचनमाह–सान्त्वितेति । ममेयं मामिका । शैषिको ऽण् । “तवकममकावेकवचने” इत्यण् । सन्नियोगेनास्मच्छब्दस्य ममकादेश: आदिवृद्धिश्च । “प्रत्ययस्थात्–” इत्यत्र “मामकनरकयो:–” इत्युपसंख्यानात् ककारात्पूर्वस्याकारस्य इकार: । मातृविरोधे न स्वीकुर्य्यादिति मत्वाह सान्त्वितेति । दत्तस्यान्यथाकरणमनुचितमिति रामो वदेदिति परिहरति दत्तमिति । त्रय एवाधना इति न्यायेन दासस्य स्वं त्वदीयमिति ददामीत्यर्थ: ।। 2.105.4 ।।

महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे ।

दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। 2.105.5 ।।

त्वमेव राज्यं रक्षेत्याशङ्क्याह–महतेति । जलागमे वर्षाकाले । दुरावारम् आवरीतुमशक्यं राज्यखण्डं नवखण्डेषु भरतखण्डाख्यं राज्यं कोसलराज्यखण्डं वा ।। 2.105.5 ।।

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ित्रण: ।

अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।। 2.105.6 ।।

राज्यस्य दुरावारत्वमुक्त्वा स्वस्याशक्तिमाह– गतिमिति । खरेत्यविभक्तिकनिर्देश: । खरस्येत्यर्थ: । प्रकृतिभाव आर्ष: । पतत्त्रिण: पक्षिमात्रस्य । अश्वस्य गतिमनुगन्तुं खरस्य यथा न शक्ति: गरुडस्य गतिमनुगन्तुं केवलपक्षिणो यथा च शक्तिर्नास्ति तथेत्यर्थ: ।। 2.105.6 ।।

सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते ।

राम तेन तु दुर्जीवं य: परानुपजीवति ।। 2.105.7 ।।

तव शक्तिर्नास्ति चेदन्य: कश्चिद्राज्यं रक्षत्वित्यत्राह–सुजीवमिति । नित्यश: नित्यम् ।। 2.105.7 ।।

यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: ।

ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ।। 2.105.8 ।।

स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।

स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ।। 2.105.9 ।।

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।

यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ।। 2.105.10 ।।

उचितं च त्वद्रक्षणमेवेत्याह–यथेत्यादिना । श्लोकत्रयमेकान्वयम् । यथात्वितिनिपातसमुदायोयमुदाहरणोपक्रमद्योतनार्थ: । केनचित्पुरुषेण रोपित: बीजावापेनोत्पादित: यो वृक्ष: पुन: संवर्द्धित: ह्रस्वकेन वामनेन दुरारोह: क्रमेण रूढस्कन्ध: महाद्रुमो जात: स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् स रोपयिता यस्य फलस्य हेतो: हेतुना तं वृक्षं रोपितवान् तां फलविषयिणीं प्रीतिं नानुभवेत् । विनयेन प्रत्येकं वक्तुमशक्त: समुदायरूपेण दर्शयति–भर्ता त्वम् अस्मान् भृत्यान् न शाधि यदि एषोपमेति एषा पूर्पोक्तमर्थजातमुपमा । उपमाशब्दापेक्षया स्त्रीलिङ्गत्वम् । रोपयिता अभिवृद्धो वृक्ष: पुष्पदर्शनं फलादर्शनं चोपमेत्यर्थ: । तमर्थमुपमेयमर्थजातं वेत्तुमर्हसि । भावज्ञानकुशल: खल्वसीत्यर्थ: । रोपयितुर्दशरथ उपमेय: । वर्द्धितमहावृक्षस्य भवान् पुष्पदर्शनस्याभिषेचनौन्मुख्यं फलाननुभवस्य भवतो राज्यापरिपालनमित्येतत् सर्वं त्वं जानासीत्यर्थ: । एतत्सर्वं महाबाहो इत्यनेन सूचितम् ।। 2.105.810 ।।

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: ।

प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ।। 2.105.11 ।।

तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: ।

अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ।। 2.105.12 ।।

तस्य साध्वित्यमन्यन्त नागरा विविधा जना: ।

भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ।। 2.105.13 ।।

श्रेणय इति । श्रेणय: पौरश्रेणय: । अग्र्या: प्रधाना: ।। 2.105.1113 ।।

तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् ।

राम: कृतात्मा भरतं समाश्वासय दात्मवान् ।। 2.105.14 ।।

तमिति । दु:खितं स्वप्रार्थनानङ्गीकारेण दु:खितम् । विलपन्तं मम हेतोरार्यविवासनं पितुर्मरणमित्यादिजातमिति प्रलपन्तम् । कृतात्मासुशिक्षितबुद्धि: धैर्यवान् वा ।। 2.105.14 ।।

नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: ।

इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ।। 2.105.15 ।।

कैकेयीप्रेरितो राजा भवांश्च न मद्वनवासहेतु: किन्तु दैवमेवेति तत्त्वदृष्ट्या भरतं दु:खान्निवर्तयितुमुपक्रमते– नात्मन इत्यादि । आत्मन: पुरुषस्य कामकार: ऐच्छिकव्यापारो नास्ति । यतो ऽयं पुरुष: अनीश्वर:, अस्वतन्त्र इत्यर्थ: । इतश्च एतस्माद्देशात् देशान्तरम् । इतरत: अन्यद्देशाच्च एनं देशं कृतान्त: स्वतन्त्रदैवमेव परिकर्षति आकर्षति । “दैवे कृतान्त: सिद्धान्ते यमाकुशलकर्मणो:” इति वैजयन्ती । यथोक्तं भगवता गीताचार्येण– “ईश्वर: सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।।” इति ।। 2.105.15 ।।

सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: ।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। 2.105.16 ।।

अपरिहरणीयवस्तुस्वभावपर्य्यालोचनायां पितृमरणेनापि शोकस्यावकाशो नास्तीत्यमुमर्थमाहसर्वं इति । निचया: धनसञ्चया: । सर्वे बहुश: सम्पादिता अपि क्षयान्ता: क्षयपर्य्यवसायिन:, चोरेण कामेन राज्ञा वा नश्यन्तीत्यर्थ: । समुच्छ्रया: अत्यन्तसमुन्नता अपि पतनान्ता: अत्युन्नतपदस्थिता: ब्रह्येन्द्रादयोपि स्वस्वाधिकारसमाप्तिदशायां तत्पदभ्रंशपर्यवसायिन इति यावत् । संयोगा: पुत्रमित्रकलत्रादिसम्बन्धा अपि विप्रयोगान्ता: विरहपर्य्यवसायिन: । जीवितं च उत्कृष्टजीवनमपि मरणान्तम् अपरिहार्यमरणाधीनभङ्गशालीत्यर्थ: । पितृमरणशोकेनैवमुच्यते भरतेनेत्यारोप्य तदपनोदनं कृतमस्मिन् श्लोके पादत्रयोक्तार्थत्रयं दृष्टान्तार्थम् । तुरीयपादश्च दार्ष्टान्तिकं दशरथमरणमभिप्रैति । अत: अपरिहार्यकालकृतत्वात् पितृमरणमपि न शोचनीयमिति भाव: ।। 2.105.16 ।।

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।

एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।। 2.105.17 ।।

यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।

तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ।। 2.105.18 ।।

प्रथमश्लोके वनगमनं न मया स्वतन्त्रेण कृतम् अपित्वीश्वरकृतमित्युक्तम्, द्वितीयश्लोके दशरथमरणंच कालकृतमतस्तत्रापि न शोचनीयमित्युक्तम् । अथ द्वितीयश्लोकोक्तं सदृष्टान्तं प्रपञ्चयति–यथेत्यादिना ।। 2.105.1718 ।।

अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।

यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ।। 2.105.19 ।।

अत्येतीति । समुद्रस्योदकाकुलत्वविशेषणम् । यमुनाया: सर्वथा अनिवर्त्यत्वाय ।। 2.105.19 ।।

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।

आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ।। 2.105.20 ।।

प्रथमाबहुवचनमहोरात्रविशेषणम् । अंशव: सूर्य्यस्येति शेष: ।। 2.105.20 ।।

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।

आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।। 2.105.21 ।।

शोकविषयं निर्द्धारयति–आत्मानमिति । आयुस्ते यतो हीयते अत: परलोक चिन्तामेव कुर्वित्यर्थ: ।। 2.105.21 ।।

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।

गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ।। 2.105.22 ।।

मृत्यु: सर्वथा दुष्परिहर इत्याह–सहैवेति ।। 2.105.22 ।।

गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: ।

जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ।। 2.105.23 ।।

कालान्तरे तथैव करिष्यामीत्यत्राह–गत्रेष्वित्यादिना । तस्मात् बाल्य एव आत्मज्ञानाय यतेतेत्युक्तं भवति । किं हि कृत्वा पूर्वोक्तोपद्रवपरिहारत्वेन कमुपायं कृत्वा आत्मानं प्रभुं कुर्य्यादित्यर्थ: ।। 2.105.23 ।।

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।

आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ।। 2.105.24 ।।

बाल्येपि पुरुषाणां विवेको दुर्ल्लभ इत्याह–नन्दन्तीत्यादिना । आदित्ये उदिते नन्दन्ति, अर्थार्जनकालो ऽयमागत इति । रवौ अस्तमितेपि नन्दन्ति, कामोपभोग कालो ऽयमागत इति । आत्मनो जीवितक्षयं नावबुध्यन्ते सच्छिद्रघटे गृहीतं जलमिव प्रतिक्षणमायु: क्षीयत इति न जानन्ति । जीवितकाल एव परलोकहितं कर्तुं नेच्छन्तीत्यर्थ: ।। 2.105.24 ।।

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।

ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ।। 2.105.25 ।।

हृष्यन्तीति । तत्तदृत्वागमं दृष्ट्वा नानाभोगहेतुरिति हृष्यन्ति, प्रत्युत ऋत्वागमो ऽनर्थहेतुरित्याह–ऋतूनां परिवर्त्तेनेति ।। 2.105.25 ।।

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।

समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।। 2.105.26 ।।

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।

समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ।। 2.105.27 ।।

श्लिष्टानां विश्लेषस्यावश्यम्भावित्वात्तदपि न शोचनीयमित्यभिप्रायेणाह–यथा काष्ठमितिश्लोकद्वयेन । विनाभव: वियोग: ।। 2.105.2627 ।।

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।

तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ।। 2.105.28 ।।

नात्रेति । अस्मिल्लोके कश्चिदपि प्राणी यथाभावं न समभिवर्त्तते यथाभिलाषं बन्धुभि: सह न वर्त्तते तेन कारणेन प्रेतस्य मृतस्य हेतो: अनुशोचत: पुरुषस्य तस्मिन् मरणनिवारणे सामर्थ्यं नास्ति । (अस्मिन् बद्धलोके कश्चिदपि ब्रह्मादिस्तम्बपर्यन्तेषु को ऽपि जन्तु: यथाभावं यथाभिलाषम् अप्रतिहतसङ्कल्पतयेत्यर्थ: । न समभिवर्तते कश्चिदित्यनेन मानुषाद्यपेक्षया चिरकालवर्तिनां शक्त्यतिशयभाजामपि ब्रह्मादीनामधिकारावसाने मरणं दुर्निवारमेवेत्याशय: । तेन एवमप्रतिहतसङ्कल्पत्वाभावेन प्रेतस्य मृतस्य हेतो: अनुशोचत: पुरुषस्य तस्मिन्मरणनिवारणे सामर्थ्यं नास्ति, अत: ब्रह्मादीनामप्यपरिहार्ये शोकं विहाय सर्वानर्थनिवृत्तये प्रयतेतेति भाव:) ।। 2.105.28 ।।

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: ।

अहमप्यागमिष्यामि पृष्ठतो भवतामिति ।। 2.105.29 ।।

एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: ।

तमापन्न: कथं शोचेद्यस्य नास्ति व्यतिक्रम: ।। 2.105.30 ।।

यथेत्यादिश्लोकद्वयम् । गच्छन्तं सार्थं पथिकसमूहं पथि स्थित: पुरुषो यथा अहमप्यागमिष्यामीति ब्रुयादनुगच्छति च एवं पूर्वैर्वंश्यै: गत: प्राप्तो मार्ग: पितृपैतामह: पितृपितामहसम्बन्धी तैरपि प्राप्त इति यावत् । ध्रुव: पुत्रादिभिरपि गन्तव्यत्वेन निश्चित: ।। 2.105.2930 ।।

वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: ।

आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ।। 2.105.31 ।।

उक्तमर्थमुपसंहरति–वयस इत्यादिना । “यस्य च भावेन भावलक्षणम्” इति सप्तम्यर्थे षष्ठी । वाशब्द इवार्थ: । अनिवर्तिनि स्रोतसीव वयसि पतमाने अनिवर्तितया गच्छति सति आत्मा सुखे सुखहेतौ धर्मे नियोक्तव्य: । परलोकहितचिन्तयेति शेष: । यत: प्रजा: सुखभाज: धर्मसाध्यसुखासक्ता: स्मृता इति योज्यम् ।। 2.105.31 ।।

धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः ।

धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ।। 2.105.32 ।।

एवं लोकस्थिति:, अस्मत्पितरं प्रति तु न शोकगन्धोपि कार्य इत्याशयेनाह–धर्मात्मेत्यादिना ।। 2.105.32 ।।

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।

अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ।। 2.105.33 ।।

भृत्यानामिति । धर्मेण अर्थादानात् धर्मेण करादिग्रहणात् ।। 2.105.33 ।।

कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: ।

स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ।। 2.105.34 ।।

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।

उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ।। 2.105.35 ।।

कर्मभिरिति । इष्टै: जनानां स्वस्य चाभिमतै: शुभै: कर्मभि: महापथेषु तटाकनिर्माणादिभि: ।। 2.105.3435 ।।

आयुरुत्तममासाद्य भोगानपि च राघव: ।

स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ।। 2.105.36 ।।

आयुरिति । उत्तमं तत्पूर्वराजायुरपेक्षया अधिकतमम् । आयु: भोगानपि चासाद्य स्वर्गत: सतां सत्कृत: स पिता न शोच्य इत्यन्वय: ।। 2.105.36 ।।

स जीर्णं मानुषं देहं परित्यज्य पिता हि न: ।

दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।। 2.105.37 ।।

स जीर्णमिति । दैवीमृद्धिं देवसम्बन्धिसम्पदं दिव्यदेहादिलाभरूपामित्यर्थ: ।। 2.105.37 ।।

तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति ।

तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ।। 2.105.38 ।।

तं त्विति । एवंविध: प्राज्ञ इति भरतगुणं प्रत्यक्षेण निर्दिशति–एवंविध इत्युक्तमुद्घाटयति तद्विध इति । श्रुतवान् बुद्धिमत्तरश्च यद्विधोषि तद्विध इत्यर्थ: ।। 2.105.38 ।।

एते बहुविधा: शोका विलापरुदिते तथा ।

वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। 2.105.39 ।।

एत इति । बहुविधा: दशरथमरणमद्विवासनादिभेदेन बहुप्रकारा: । विलापरुदिते प्रलापाश्रुमोचने च वर्जनीये इति विपरिणामेनान्वय: ।। 2.105.39 ।।

स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।

तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ।। 2.105.40 ।।

मद्विवासनं त्वयापि मान्यमित्याह–स स्वस्थ इत्यादिना । यात्वा गत्वा । तां पुरीम् । आवस अधितिष्ठ ।। 2.105.40 ।।

यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा ।

तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ।। 2.105.41 ।।

न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।

तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ।। 2.105.42 ।।

तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: ।

कर्मणा पालयिष्यामि वनवासेन राघव ।। 2.105.43 ।।

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।

भवितव्यं नरव्याघ्र परलोकं जिगीषता ।। 2.105.44 ।।

यत्रेति । यत्र वनरूपे स्थाने ।। 2.105.4144 ।।

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।

निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ।। 2.105.45 ।।

आत्मानमिति । स्वभावेनात्मानमनुतिष्ठ राजभावेन भवन्तं योजयेत्यर्थ: । निशाम्य दृष्ट्वा, ज्ञात्वेति यावत् ।। 2.105.45 ।।

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।

यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ।। 2.105.46 ।।

इतीति । यवीयसं यवीयांसम् ।। 2.105.46 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: ।। 105 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चोत्तरशततम: सर्ग: ।। 105 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.