108 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग:

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: ।

उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ।। 2.108.1 ।।

एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे–आश्वासयन्तमित्यादिना । ब्राह्मणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनमहृदयमिति द्योत्यते । धर्मापेतं वैदिकधर्मापेतम् ।। 2.108.1 ।।

साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।

प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ।। 2.108.2 ।।

साध्विति । बुद्धि: साधु माभूत् सम्यक् निवर्त्त्यतामित्यर्थ: ।। 2.108.2 ।।

क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् ।

यदेको जायते जन्तुरेक एव विनश्यति ।। 2.108.3 ।।

तस्मान्माता पिता चेति राम सज्जेतयो नर: ।

उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ।। 2.108.4 ।।

क इति । कस्य पुरुषस्य केनचित्साधनेन किमाप्यम्, न किमपीत्यर्थ: ।। 2.108.34 ।।

यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् ।

उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ।। 2.108.5 ।।

एवमेव मनुष्याणां पिता माता गृहं वसु ।

आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ।। 2.108.6 ।।

यथेत्यादि । आवासमात्रमिति मार्गस्थसत्त्रशालायां विश्रमार्थं क्षणं निवासेपि तद्विसृज्य गच्छत: पथिकस्य तच्चिन्ताननुवृत्तिवत् यावत्संश्लेषमेव मातापित्रादयो ऽनुवर्तनीया: । विश्लेषे तत्स्मृतिरपि विफला, किमुत तत्प्रीत्यर्थकार्याचरणमिति भाव: ।। 2.108.56 ।।

पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।

आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ।। 2.108.7 ।।

पित्र्यमिति । रामाभिप्रायेणेदं परप्रतीत्या परो बोधनीय इति न्यायात् । कापथं कुत्सितमार्गम् । दु:खं दु:खप्रदम् । विषमं यौवनानुचितम् । बहुकण्टकम् अनेकोपप्लवसहितम् । कापथमित्यनेनानुचितवानप्रस्थमार्ग एवोच्यते ।। 2.108.7 ।।

समृद्धायामयोध्यायामात्मानमभिषेचय ।

एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ।। 2.108.8 ।।

राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।

विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ।। 2.108.9 ।।

समृद्धायामिति । एकवेणी धरा व्रतपरायणेत्यर्थ: । नगरी तदधिदेवता ।। 2.108.89 ।।

न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।

अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ।। 2.108.10 ।।

नेति । यदुच्यते मयेति शेष: ।। 2.108.10 ।।

बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च ।

संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ।। 2.108.11 ।।

बीजमात्रमिति । पिता जन्तोर्बीजमात्रम् अल्पकारणम् । प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्लं रुधिरमेव च शुक्लशोणितमेव । तत् शुक्लशोणितं पुरुषस्य जन्मकारणम् ।। 2.108.11 ।।

गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।

प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ।। 2.108.12 ।।

गत इति । तेन नृपेण यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तत्र गत:, पञ्चभूतेषु लयं प्राप्त इत्यर्थ: । पञ्चभूतमयत्वान्नरपतिशरीरस्य तदतिरिक्तस्य आत्मनोभावात् । मर्त्त्यानां मरणशीलानामेषा प्रवृत्ति:, अयं स्वभाव इत्यर्थ: । त्वं तु मिथ्या विहन्यसे मिथ्याभूतेन सम्बन्धेन पीड्यसे ।। 2.108.12 ।।

अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।

ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ।। 2.108.13 ।।

अर्थेति । अर्थधर्मपरा: प्रत्यक्षसौख्यं विहाय केवलार्थसम्पादनपरा: । धर्मपराश्च इतरान् केवलप्रत्यक्षसुखानुभवपरान् । अर्थधर्मपरविषयशोकहेतुमाह ते हीति । प्रेत्यापि विनाशं दु:खं भेजिर इति सम्बन्ध: ।। 2.108.13 ।।

अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: ।

अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ।। 2.108.14 ।।

धर्म्मस्याफलत्वे स्थालीपुलाकन्यायेन किञ्चिदुदाहरणमाह–अष्टकेति । अयं जन: अष्टका अष्टकाश्राद्धम् पितृदैवत्यं प्रतिसांवत्सरिकमिति यत्कर्म कर्तुमिति शेष: । प्रसृत: प्रवृत्त: । अत्र तत्सर्वमिति शेष: । अन्नस्य उपद्रवं क्षयं पश्य तत्सर्वं स्वभोज्यान्नस्य निरर्थकक्षयहेतुम् आलोचयेत्यर्थ: । तत्र हेतुमाह मृतो हि किमशिष्यतीति ।। 2.108.14 ।।

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।

दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ।। 2.108.15 ।।

उक्तमेवार्थं तर्कमुखेन द्रढयति–यदीति । अन्येन भवेत् । नचैवं दृश्यते अत: श्राद्धादिकं मृतस्याशनं न भवतीति भाव: ।। 2.108.15 ।।

दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: ।

यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ।। 2.108.16 ।।

एवमेकत्र वैदिककर्मणि फलव्यभिचारदर्शनात्सर्वत्रापि वैदिके न फलप्रसक्तिरित्याह–दानसंवनना इत्यादिना । दानसंवनना: दानाय वशीकरणोपाया: “संवननं कर्मणा वशीकरणम्” इति हलायुध: । मेधाविभि: परद्रव्यग्रहणकुशलबुद्धिभि: । यजस्व देवताराधनं कुरुष्व । सन्त्यज अर्थेषणादीन् सम्यक् त्यज । अत्रेतिकरणं दृष्टव्यम् । यजस्वेत्यादिरूपा ग्रन्था: मेधाविभि: कृता इत्यन्वय: ।। 2.108.16 ।।

स नास्ति परमित्येव कुरु बुद्धिं महामते ।

प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ।। 2.108.17 ।।

स इति । स: पितृवचनं परिपालनीयमिति मन्यमान: त्वं परं परलोकानुभाव्यं यत्प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकम् । तदातिष्ठ प्रतिगृह्णीष्व परोक्षं परोक्षसुखफलकं पितृवचनपरिपालनादिकम् ।। 2.108.17 ।।

स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।

राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ।। 2.108.18 ।।

स इति । तां बुद्धिं प्रत्यक्षादन्यं नास्तीतिबुद्धिम् । सर्वलोकनिदर्शिनीं सर्वजनसम्मतामित्यर्थ: ।। 2.108.18 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग: ।। 108 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टोत्तरशततम: सर्ग: ।। 108 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.