27 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तविंश: सर्ग:

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।

प्रणयादेव संक्रुद्धा भर्त्तारमिदमब्रवीत् ।। 2.27.1 ।।

एवं रामायणपुरुषेषु रामकर्तव्यं सामान्यधर्मानुष्ठानं दर्शितम् । अथ सीतानुष्ठेयं पातिव्रत्यधर्मं संक्षेपेणोपक्षिपति–एवमुक्तेत्यादि । अप्रियवादिन्यपि प्रियार्हा प्रियभाषणार्हा । तदुपरि प्रियवादिनी । तथाप्येवमुक्ता अप्रियमुक्ता । प्रणयादेव सौहृदादेव, न तु वैरात् संक्रुद्धा ।। 2.27.1 ।।

किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् ।

त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ।। 2.27.2 ।।

किमिति । हे रामा त्वया लघुतया ध्रुवं निश्चितम् । अत्यन्तनिस्सारमित्यर्थ: । “ध्रुवो भभेदे क्लीबन्तु निश्चिते शाश्वते त्रिषु” इत्यमर: । लघुत्वमेवाह यदिति । यद्वाक्यं श्रुत्वा मे स्त्रिया अपि अपहास्यं भवति तद्वाक्यं भाषसे किमिदम् अयमपूर्वप्रकार: इत:पूर्वं न दृष्टचर: । नरवरात्मजेत्यनेनास्यासम्भावितमुच्यते । त्वामिह स्थाप्य वनं गमिष्यामीत्येतद्वचनमेतावत्पर्यन्तमनुसृताया: प्रणयधाराया: पन्थानं नारोहतीति भाव: ।। 2.27.2 ।।

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।

स्वानि पुण्यानि भुञ्जाना: स्वस्वं भाग्यमुपासते ।। 2.27.3 ।।

कथं मम वाक्यस्य परिहासास्पदत्वमित्यत्राह–आर्यपुत्रेति । भर्तारंप्रति भार्याया: सम्बोधनमार्यपुत्रेति । भर्तृसम्बन्धिपित्रादय: । स्वानि पुण्यानि स्वकृतपुण्यफलानि । एतत् पापफलस्याप्युपलक्षणम् । भुञ्जाना: अनुभवन्त: । स्वंस्वं स्वस्यैव फलप्रदं भाग्यं शुभाशुभं कर्म । उपासते आचरन्ति । “भाग्यं कर्म शुभाशुभम्” इत्यमर: ।। 2.27.3 ।।

भर्तुर्भाग्यं तु भार्य्यैका प्राप्नोति पुरुषर्षभ ।

अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ।। 2.26.4 ।।

पूर्वोक्ता: सर्वे स्वकीयकर्मफलान्यनुभवन्ति । भर्तुरर्द्धशरीरभूता भार्या भर्तृकृतभाग्यफलमेवानुभवतीत्याह–भर्तुरिति । भार्यैका भार्यैव तु भर्तुर्भाग्यं प्राप्नोति, सहाधिकृतत्वात् । यस्मादेवं तस्मादेवाहमपि वने वस्तव्यमित्यादिष्टैव त्वदादेष्टृभि: । आवयो: सहधर्मचारित्वात्त्वदादेशेनैव ममाप्यादेश: सिद्ध इति भाव: ।। 2.27.4 ।।

न पिता नात्मजो राम न माता न सखीजन: ।

इह प्रेत्य च नारीणां पतिरेको गति: सदा ।। 2.26.5 ।।

एवं भर्तृसमानभाग्यत्वं स्वगमनहेतुरुक्त:, तदेकगतिकत्वमपि गमनहेतुरित्याह–नेति । प्रेत्य परलोक इत्यर्थ: ।। 2.27.5 ।।

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव ।

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ।। 2.26.6 ।।

फलितार्थमाह–यदीति । अग्रतो गमने हेतुमाह मृद्नन्ती मर्दयन्ती, मृदूकुर्वन्तीत्यर्थ: । कुशरूपकण्टकान् ।। 2.27.6 ।।

ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् ।

नय मां वीर विस्रब्ध: पापं मयि न विद्यते ।। 2.26.7 ।।

ईर्ष्येति । परातिशयाक्षमा ईर्ष्या, त्वदनुवर्तनेन चरितार्थेयं भविष्यतीत्येवंरूपा । अत्रैव सुखमास्वेति मयोक्तापि स्वयमनुगमिष्यमिति ब्रूत इति रोष: । तौ भुक्तशेषं शास्त्रनिषिद्धतयोक्तमुदकमिव बहिष्कृत्य नि:शेषं निरस्य । विस्रब्ध: निश्शङ्कस्सन् मां नय । वीरेत्यनेन स्त्रियमेकाकी कान्तारं कथं नयेयमिति शङ्का न कर्तव्येत्युक्तम् । पापं मयि न विद्यते भवद्वियोगे जीवनहेतुपापं न विद्यत इत्यर्थ: । पापान्तरस्यात्र प्रसक्त्यभावात् ।। 2.27.7 ।।

प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा ।

सर्वावस्थागता भर्तु: पादच्छाया विशिष्यते ।। 2.27.8 ।।

प्रासादवासं विहाय किमर्थं वनवासं गच्छसीत्यत्राह–प्रासादाग्रैरिति । पञ्चम्यर्थे तृतीया । प्रासादाग्रै: सार्वभौमवासप्रासादाग्रेभ्य: । विमानैर्वा स्वर्लोकादिस्थितविमानाग्रेभ्यो वा । वैहायसगतेन अणिमाद्यष्टैश्वर्यसिद्धिसम्पन्नोचितविहायस्सम्बन्धिगमनाद्वा । सर्वावस्थागता दुरवस्थापन्नापीत्यर्थ: । यद्वा सर्वावस्थासु गता अनुगता स्थायिनी, स्वरूपप्राप्तेति यावत् । पादच्छाया पादसेवा । विशिष्यते अतिरिच्यते ।। 2.27.8 ।।

अनुशिष्टा ऽस्मि मात्रा च पित्रा च विविधाश्रयम् ।

नास्मि सम्प्रति वक्तव्या वर्त्तितव्यं यथा मया ।। 2.27.9 ।।

उपदेशानुसारादपि मयानुगन्तव्यमित्याह–अनुशिष्टेति । यथा मया भर्तृविषयेवर्तितव्यं तथा मात्रा पित्रा च विविधाश्रयं विविधप्रकारमनुशिष्टास्मि । सम्प्रतीदानीं न वक्तव्यास्मि, न शिक्षणीयास्मीति यावत् ।। 2.27.9 ।।

अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् ।

नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ।। 2.27.10 ।।

उपदेशफलमाह–अहमित्यादि । दुर्गत्वादिविशेषणविशिष्टमपीत्यर्थ: ।। 2.27.10 ।।

सुखं वने निवत्स्यामि यथैव भवने पितु: ।

अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ।। 2.27.11 ।।

दु:खावहेयं प्रवृत्तिरित्यत्राह–सुखमिति । त्रीन् लोकान् अचिन्तयन्ती त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थ: । पतिव्रतं पतिविषयं व्रतम्, पतिशुश्रूषणमित्यर्थ: ।। 2.27.11 ।।

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।

सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ।। 2.27.12 ।।

त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् ।

अन्यस्यापि जनस्येह किंपुनर्मम मानद ।। 2.26.13 ।।

शुश्रूषमाणेति । नियता नियमयुक्ता । ब्रह्मचारिणी नियतेन्द्रियेत्यर्थ: । कामभोगवर्जिता वा । रंस्ये अपूर्वदर्शनेन सन्तुष्टा भविष्यामीत्यर्थ: । मधुगन्धिषु पुष्परसगन्धिषु । “मद्ये पुष्परसे मधु” इति वैजयन्ती ।। 2.27.1213 ।।

सह त्वया गमिष्यामि वनमद्य न संशय: ।

नाहं शक्या महाभाग निवर्त्तयितुमुद्यता ।। 2.27.14 ।।

सहेति । उद्यता वनगमनोद्युक्ता ।। 2.27.14 ।।

फलमूलाशना नित्यं भविष्यामि न संशय: ।

न ते दु:खं करिष्यामि निवसन्ती सह त्वया ।। 2.27.15 ।।

इच्छामि सरित: शैलान् पल्वलानि वनानि च ।

द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ।। 2.27.16 ।।

फलमूलाशनेति । दु:खम् अशनपानाभ्यर्थनरूपम् ।। 2.27.1516 ।।

हंसकारण्डवाकीर्णा: पद्मिनी: साधु पुष्पिता: ।

इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ।। 2.27.17 ।।

अभिषेकं करिष्यामि तासु नित्यं यतव्रता ।

सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ।। 2.27.18 ।।

कारण्डवा: जलकुक्कुटा: । “मद्गु: कारण्डव: प्लव:” इत्यमर: ।। 2.27.1718 ।।

एवं वर्षसहस्राणां शतं वा ऽहं त्वया सह ।

व्यतिक्रमं न वेत्स्यामि स्वर्गो ऽपि न हि मे मत: ।। 2.27.19 ।।

एवमिति । व्यतिक्रमं व्यतिक्रान्तम् । वर्षसहस्राणां शतमपि न वेत्स्यामि क्ष्ाणमिव नेष्यामि किं पुनश्चतुर्दशसमा इति भाव: । स्वर्गो ऽपि न हि मे मत:, त्वया विनेति शेष: ।। 2.27.19 ।।

स्वर्गो ऽपि च विना वासो भविता यदि राघव ।

त्वया मम नरव्याघ्र नाहं तमपि रोचये ।। 2.27.20 ।।

एतदेव विवृणोति–स्वर्गे ऽपि चेति ।। 2.27.20 ।।

अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् ।

वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ।। 2.27.21 ।।

अहमिति । मृगै: आयुतम् आ समन्ताद्युक्तम् । मृगै: अयुतं नामिश्रितं, मिश्रितमित्यर्थ: । “यु मिश्रणामिश्रणयो:” इति धातु: । अत्रेदमवधेयम्–वने मारीचो मृगो भविष्यति तत्प्रसङ्गेनावयोर्वियोग: स्यात् तत्र को वा पुनर्घटक:, कथं त्वं तु मया विना स्थातुं शक्तासीति चिन्तयन्तं रामं प्रति सीता सूचयति वानरवारणैरित्यादि । तथाहि मृगो मारीच:, वानरवारणै: वानरश्रेष्ठै: सुग्रीवादिभि: । पुनर्वनग्रहणात् वनेपि अशोकवनेपि वत्स्यामि पुनस्तवैव पादावुपसंगृह्य संयता नियता भविष्यामीति ।। 2.27.21 ।।

अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् ।

नयस्व मां साधु कुरुष्व याचनां न ते मया ऽतो गुरुता भविष्यति ।। 2.27.22 ।।

अनन्यभावामिति । अन्वयव्यतिरेकाभ्यां स्वानुरक्तेत्युच्यते, अत एव त्वया वियुक्तां मरणाय निश्चितां त्वया वियुक्तत्वे मरणाय निश्चितामित्यर्थ: । मां नयस्व । परमार्थस्तु–रावणगृहीतामपि त्वय्येवासक्तचित्ताम् । अथ वेण्युद्गथनेन मरणाय निश्चितां हनुमत्प्रेषणादिकमुखेन नयस्व । याचनां देवकृतरावणवधाभ्यर्थनम् । साधु कुरुष्व । मया कृतात् अतो ऽनुगमनात्ते गुरुता भार: न भविष्यति, क्लेशो न भविष्यतीत्यर्थ: ।। 2.27.22 ।।

तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति ।

उवाच चैनां बहु सन्निवर्त्तने वने निवासस्य च दु:खितां प्रति ।। 2.27.23 ।।

तथेति । धर्मवत्सल: कान्ताक्लेशासहिष्णु: । निनीषति नेतुमिच्छति । बह्विति क्रियाविशेषणम् । सन्निवर्त्तने सन्निवर्त्तननिमित्तम् ।। 2.27.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तविंश: सर्ग: ।। 27 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तविंश: सर्ग: ।। 27 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.