96 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग:

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।

निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।। 2.96.1 ।।

एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरति–तामित्यादिना । गिरिनिम्नगां गिरिनदीम् । मांसेन छन्दयन् वशीकुर्वन् । “वशाभिप्राययोश्छन्द:” इति वैजयन्ती ।। 2.96.1 ।।

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।

एवमास्ते स धर्मात्मा सीतया सह राघव: ।। 2.96.2 ।।

वशीकरणप्रकारमाह–इदमित्यादिना । इदं मांसं मेध्यं शुद्धम्, निर्मलमिति यावत् । स्वादु रसवत् । निष्टप्तं प्रतप्तम् । इदंशब्देन स्वभुक्तशेषमिति गम्यते । एवमास्ते एवं ब्रुवन्नास्य इत्यर्थ: ।। 2.96.2 ।।

तथा तत्रासतस्तस्य भरतस्योपयायिन: ।

सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ।। 2.96.3 ।।

तथेति । तथा उक्तरीत्या । तत्र गिरिप्रस्थे । तस्य आसत: तस्मिन्नासीने सति । सैन्यरेणु: शब्द: सैन्यशब्दश्चोभौ नभस्स्पृशौ सन्तौ प्रादुरास्ताम् ।। 2.96.3 ।।

एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।

अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ।। 2.96.4 ।।

एतस्मिन्निति । एतस्मिन्नन्तरे अस्मिन् शब्दश्रवणसमये । तत: तेन ।। 2.96.4 ।।

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।

तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ।। 2.96.5 ।।

स इति । सैन्यसमुद्धूतं सैन्योत्पादितम् ।। 2.96.5 ।।

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।

उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।। 2.96.6 ।।

तानिति । दीप्ततेजसमित्यनेन वक्ष्यमाणावेक्षणक्षमत्वमुच्यते ।। 2.96.6 ।।

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।

भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ।। 2.96.7 ।।

हन्तेति । व्यप्रतायामव्ययं वाक्यारम्भे वा । “वाक्यारम्भे ऽनुकम्पायां हन्त हर्षविषादयो: ।” इति वैजयन्ती । पश्य वृक्षमारुह्य प्रेक्षस्व । सुमित्रा सुप्रजास्त्वया त्वया सुमित्रा सत्पुत्रेति सान्त्वोक्ति: । भीमस्तनितगम्भीर: भयङ्करमेघनिर्घोषवद्गम्भीर: । महीस्तनितगम्भीर इति पाठे–भूकम्पजनितशब्दवत् गम्भीर इत्यर्थ: ।। 2.96.7 ।।

गजयूथानि वा ऽरण्ये महिषा वा महावने ।

वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ।। 2.96.8 ।।

गजयूथानीति । मृगा इत्यत्रापि वाशब्द: सम्बन्धनीय: ।। 2.96.8 ।।

राजा वा राजमात्रो वा मृगयामटते वने ।

अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ।। 2.96.9 ।।

राजेति । राजमात्र: राजतुल्य: । कश्चिन्मृगयामुद्दिश्य अटते । आत्मनेपदमार्षम् । श्वापदं व्याघ्रादिहिंस्रपशु: । नपुंसकत्वमार्षम् । “व्याघ्रादयो वनचरा: पशव: श्वापदा मता:” इति हलायुध: । अन्यो वा य:कश्चित् श्वापद: अटत इति सम्बन्ध: ।। 2.96.9 ।।

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।

सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ।। 2.96.10 ।।

सुदुश्चर इति । अयं गिरि: पक्षिणामपि सुदुश्चरो वर्त्तते, पक्षिसञ्चारोपीदानीं नास्तीत्यर्थ: । सर्वमेतत्पूर्वोक्तकारणेष्वन्यतमं ज्ञातुमर्हसीत्यर्थ: ।। 2.96.10 ।।

स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।

प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ।। 2.96.11 ।।

स इति । पुष्पितमित्यनेन विरलपत्रतया ऽनावारकत्वमुक्तम् । सर्वा दिश: प्रेक्षमाण: सामान्येन प्रेक्षमाण: सन् पूर्वां दिशमुदैक्षत सविशेषमलोकयत् ।। 2.96.11 ।।

उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।

रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ।। 2.96.12 ।।

तत्र हेतुदर्शनमाह–उदङ्मुख इत्यादिना । यत्तै: सन्नद्धै: ।। 2.96.12 ।।

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।

शशंस सेनां रामाय वचनं चेदमब्रीत् ।। 2.96.13 ।।

तामिति । रथध्वजविभूषितां रथबद्धध्वजैरलङ्कृताम् ।। 2.96.13 ।।

अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।

सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ।। 2.96.14 ।।

अग्निमिति । अग्निं संशमयतु, अन्यथा धूमानुसारेणागच्छेत्सेनेति भाव: । सत्यं ज्यया मौर्व्या सहितं कुरुष्व, शरांश्च कवचं तथा शरांश्च कवचं च, गृहाणेति शेष: । यद्वा कुरुष्वेत्यनुषङ्ग: । करोते: क्रियासामान्यवाचित्वात् औचित्येन शरान् गृहाण कवचं धारयेत्यर्थ: ।। 2.96.14 ।।

तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।

अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ।। 2.96.15 ।।

तमिति । तम् एवं समीक्ष्य वदन्तम् । पुरुषव्याघ्र: समीक्ष्यकारीति भाव: । अङ्गेति सम्बोधने । अवेक्षस्व ध्वजचिह्नेन सम्यगालोकये । इमां त्वया दृष्टां चमूं कस्येयमिति मन्यसे, वदेति शेष: ।। 2.96.15 ।।

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।

दिधक्षन्निव तां सेनां रुषित: पावको यथा ।। 2.96.16 ।।

एवमिति । रुषित: कुपित: । कर्त्तरि क्त: । पावको यथा वह्नितुल्य: ।। 2.96.16 ।।

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।

आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ।। 2.96.17 ।।

सम्पन्नमिति । कैकेय्या: सुत: तत्सुतत्वेन क्रूरप्रकृति: भरत: अभिषेचनं प्राप्य कैकेयीवरानुरोधेनाभिषिक्त: तावताप्यतृप्त: । सम्पन्नं समृद्धम्, निष्कण्टकमिति यावत् । राज्यमिच्छन् सन् तदंशभागिनौ आवां हन्तुं समभ्येति ।। 2.96.17 ।।

एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।

विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ।। 2.96.18 ।।

भरतागमने किं चिह्नमित्यत्राह–एष इति । विटपी ध्वजचिह्नीभूतो वृक्ष: । प्रकाशते स्पष्टं दृश्यते । तमेव विशिनष्टि विराजतीति । उद्गतस्कन्ध: उन्नतस्कन्ध: । उन्नतस्कन्धत्वं लिखितवृक्षद्वारा । कोविदारध्वज: कोविदारवृक्षयुक्तो ध्वज: ।। 2.96.18 ।।

[असौ हि सुमहास्कन्धो विटपी च महाद्रुम: ।

विराजते महासैन्ये कोविदारध्वजो रथे ।।]

भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।

एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ।। 2.96.19 ।।

भजन्तीति । एते अश्वारोहा: अश्वानारुह्य भजन्ति, इमं देशं प्राप्नुवन्तीत्यर्थ: । सादिन: गजारोहा: ।। 2.96.19 ।।

गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।

अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ।। 2.96.20 ।।

गृहीतधनुषाविति । दुर्गे स्थित्वा युद्धार्थं गिरे: श्रयणम् ।। 2.96.20 ।।

अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ।। 2.96.21 ।।

अपि: कामप्रवेदने । नौ आवयो: ।। 2.96.21 ।।

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।

त्वया राघव सम्प्राप्तं सीतया च मया तथा ।। 2.96.22 ।।

अपिद्रक्ष्यामीत्यारभ्य श्लोक: ।। 2.96.22 ।।

यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।

सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ।। 2.96.23 ।।

यन्निमित्तमिति । यन्निमित्तं यस्माद्भरताद्धेतो: ।। 2.96.23 ।।

भरतस्य वधे दोषं नाहं पश्यामि राघव ।

पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।। 2.96.24 ।।

भरतस्येति । त्यागे वधे ।। 2.96.24 ।।

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।

एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ।। 2.96.25 ।।

पूर्वापकारीति । अपकारश्च न प्रामादिक इत्याह त्यक्तधर्म इति ।। 2.96.25 ।।

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।

मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ।। 2.96.26 ।।

अद्येति । सङ्ख्ये युद्धे । “मृधमास्कन्दनं सङ्ख्यम्” इत्यमर: ।। 2.96.26 ।।

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।

कलुषेणाद्य महता मेदिनी परिमुच्यताम् ।। 2.96.27 ।।

कैकेयीमिति । वधिष्यामि । हन्तेर्वधादेश आर्ष: । सानुबन्धा मन्थराद्यनुबन्धसहिताम् । कलुषेण पापेन । “कलुषं वृजिनैनोवमंहोदुरितदुष्कृतम्” इत्यमर: ।। 2.96.27 ।।

अद्येमं संयतं क्रोधमसत्कारं च मानद ।

मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ।। 2.96.28 ।।

अद्येति । संयतं स्ताम्भतम् । असत्कारं तिस्कारम् । मोक्ष्यामि तत्कार्य्यं करिष्यामीत्यर्थ:, शरव्याजेन मोक्ष्यामीति वार्थ: । कक्षेषु शुष्कगुल्मेषु । मानदेत्यनेन मानं माच्छेत्सीरित्युच्यते ।। 2.96.28 ।।

अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।

भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ।। 2.96.29 ।।

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।

श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ।। 2.96.30 ।।

अद्यैतदिति । शत्रुशरीराणि भिन्दन् एतत् काननं शोणितोक्षितं करिष्य इत्यन्वय: ।। 2.96.2930 ।।

शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।

ससैन्यं भरतं हत्वा भविष्यामि न संशय: ।। 2.96.31 ।।

शराणामिति । अहं यत: पूर्वं तत्रतत्र युद्धे शराणां धनुषश्च विषये अनृण: ऋणरहित: शत्रुकलेवराहारदानेन परिहृतऋण:, स्वयं युद्धे क्वाप्यपराजित: शत्रुजयैकशील इत्यर्थ: । अत: अस्मीत्यहमर्थे ऽव्ययम् । अस्मि अहं महामृधे भाविन्यपि युद्धे ससैन्यं भरतं हत्वा अनृण इत्यनुकर्ष:, अनृणो भविष्यामीत्यन्वय: । वनवासात्पूर्वमपि शम्बरसुतजयादिप्रतिपादनात् तत्र लक्ष्मणस्यापि सहभावावश्यंभावाद्युद्धसम्भव: । अस्मीति क्रियापदं वा । तदा अभवमित्यर्थ: । यत: अनृणो ऽभवमित्यन्वय: । त्वयापि मद्वीर्यं ज्ञातपूर्वमित्यर्थ: ।। 2.96.31 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग: ।। 96 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षण्णवतितम: सर्ग: ।। 96 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.