70 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितम: सर्ग:

भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहना: ।

प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम् ।। 2.70.1 ।।

समागम्य तु राज्ञा च राज पुत्रेण चार्चिता: ।

राज्ञ: पादौ गृहीत्वा तु तमूचुर्भरतं वच: ।। 2.70.2 ।।

भरत इति । असह्यपरिघं परैरप्रधृष्यपरिघम् । राज्ञा केकयराजेन । राजपुत्रेण युधाजिता । अर्चिता: आनीतोपायननिरीक्षणेन संमानिता: । राज्ञ: भरतस्य । भरतस्य परमप्रकृतत्वात् तमिति निर्देश: ।। 2.70.12 ।।

पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिण: ।

त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ।। 2.70.3 ।।

पुरोहित इति । आत्ययिकं दुष्करम् । अत्यय: कृच्छ्रम् “अत्ययो ऽतिक्रमे कृच्छ्रे मरणे दण्डदोषयो:” इति वैजयन्ती । त्वया कृत्यं कर्तव्यम् अतो निर्याहीत्यन्वय: ।। 2.70.3 ।।

इमानि च महार्हाणि वस्त्राण्याभरणानि च ।

प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ।। 2.70.4 ।।

इमानीति । विशालाक्षेति विभूषणावलोकनजनितविस्मयोत्फुल्लाक्षत्वमाह । मातुलस्य च दापयेति समुच्चयात् प्रथमं मातामहस्य दापय अथ मातुलस्य दापयेत्यर्थ: ।। 2.70.4 ।।

अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते ।

दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज ।। 2.70.5 ।।

अत्रेति । अत्र वस्त्रभरणादिमहार्हवस्तुजाते । नृपते: विंशतिकोट्य: विंशतिकोटिमूल्यानि वस्त्राभरणादीनि । मातुलस्य दशकोट्य: दशकोटिमूल्यानि । संपूर्णा अन्यूना इत्युभयविशेषणम् । तथैव तदर्हमेव । अन्यथा राजतुल्यतया राजपुत्रदाने तस्य बहुमान एव न भवतीति भाव: ।। 2.70.5 ।।

प्रतिगृह्य तु तत्सर्वं स्वनुरक्त: सुहृज्जने ।

दूतानुवाच भरत: कामै: संप्रतिपूज्य तान् ।। 2.70.6 ।।

प्रतिगृह्येति । सुहृज्जने मातुलादौ स्वनुरक्त: प्रदाप्येति शेष: । कामै: अभीष्टान्नपानादिभि: ।। 2.70.6 ।।

कच्चित् सुकुशली राजा पिता दशरथो मम ।

कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ।। 2.70.7 ।।

कच्चिदिति । अरोगता आरोग्यम् । आरोग्यतेति पाठे–स्वार्थे ष्यञ् ।। 2.70.7 ।।

आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ।

अरोगा चापि कौसल्या माता रामस्य धीमत: ।। 2.70.8 ।।

आर्येति । आर्या ज्येष्ठमातृत्वेन पूज्या । धर्मनिरता धर्मानुष्ठानपरा । धर्मज्ञा ज्ञात्वानुष्ठानमितिन्यायेन अनुष्ठानमूलज्ञानयुक्ता । धर्ममेव जनेषु पश्यतीति धर्मदर्शिनी, गुणग्राहिणी न दोषदर्शिनीत्यर्थ: । अप्यरोगेत्वन्वय: । अपि: प्रश्ने । धीमत इत्यनेन पुत्रकृतातिशय उच्यते ।। 2.70.8 ।।

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।

शत्रुघ्नस्य च वीरस्य सा ऽरोगा चापि मध्यमा ।। 2.70.9 ।।

कच्चिदिति । सेति धर्मज्ञत्वस्मरणाभिनय: । मध्यमेत्यनेन “न ते ऽम्बा मध्यमा तात” इत्यत्र कैकेय्या मध्यमात्वमितरस्त्र्यपेक्षया ।। 2.70.9 ।।

आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी ।

अरोगा चापि मे माता कैकेयी किमुवाच ह ।। 2.70.10 ।।

आत्मकामेति । आत्मानं कामयत इति आत्मकामा, स्वप्रयोजनपरेत्यर्थ: । प्रज्ञैव प्राज्ञा प्राज्ञामात्मानं मन्यत इति प्राज्ञमानिनी । “मन:” इति णिनि: । “क्यङ्मानिनोश्च” इति पुंवद्भाव: । चण्डी उग्रा । क्रोधना क्रोधवती । मे माता अप्यरोगा कैकेयी किमुवाच स्वबन्धुविषये किमुवाचेत्यर्थ: । दु:स्वप्नदर्शनदूतागमनाभ्यां कैकेय्या किञ्चित्कृतं भवेदित्यूहितवान् भरत इति सूचयत्यात्मकामेत्यादिभि: ।। 2.70.10 ।।

एवमुक्तास्तु ते दूता भरतेन महात्मना ।

ऊचु: सप्रश्रयं वाक्यमिदं तं भरतं तदा ।। 2.70.11 ।।

एवमिति । महात्मना महाबुद्धिना । एतेनायोध्यावृत्तान्तो ऽनेन ज्ञात इति सूचितम् । सप्रश्रयं सविनयम् । अनेन सर्वात्मना अयोध्यावृत्तान्तगोपनं सूच्यते । तदेत्यनेन किञ्चित् विलम्बोक्तौ भरतो ऽन्यथा मन्येतेति झटित्युत्तरमुक्तमित्युच्यते ।। 2.70.11 ।।

कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ।

श्रीश्च त्वां वृणुते पद्मा युज्यतां चापिते रथ: ।। 2.70.12 ।।

कुशला इति । कुशला इति सामान्योक्ति: प्रत्येकोक्त्या सन्देहानुत्पादाय । श्री: लक्ष्मी: । पद्मा पद्महस्ता । अर्श आद्यच् । राज्यश्रीरिति हार्दो भाव: । अमङ्गल्यव्यावृत्तिर्भरतप्रत्याय्या ।। 2.70.12 ।।

भरतश्चापि तान् दूतानेवमुक्तो ऽभ्यभाषत ।

आपृच्छे ऽहं महाराजं दूता: सन्त्वरयन्ति माम् ।। 2.70.13 ।।

भरत इति । एवमुक्तो भरत: दूता: मां संत्वरयन्तीति महाराजमापृच्छ इति तान् दूतानभ्यभाषतेति योजना ।। 2.70.13 ।।

एवमुक्त्वा तु तान् दूतान् भरत: पार्थिवात्मज: ।

दूतै: सञ्चोदितो वाक्यं मातामहमुवाच ह ।। 2.70.14 ।।

एवमिति । दूतै: सञ्चोदितो भरत: तान् दूतानेवमुक्त्वा मातामहं वाक्यमुवाच ।। 2.70.14 ।।

राजन् पितुर्गमिष्यामि सकाशं दूतचोदित: ।

पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ।। 2.70.15 ।।

राजन्निति । मे मां । यदा स्मरिष्यसि यदा आगन्तव्यमिति स्मरिष्यसि तदैष्यामि, आगन्तव्यमिति भवत्स्मरणं यदा जानामि तदा आगमिष्यामीत्यर्थ: । मे इत्यत्र “अधीगथर्दयेशाम्–” इति षष्ठी ।। 2.70.15 ।।

भरतेनैवमुक्तस्तु नृपो मातामहस्तदा ।

तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ।। 2.70.16 ।।

गच्छतातानुजाने त्वां कैकेयी सुप्रजास्त्वया ।

मातरं कुशलं ब्रूया: पितरं च परंतप ।। 2.70.17 ।।

पुरोहितं च कुशलं ये चान्ये द्विजसत्तमा: ।

तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ।। 2.70.18 ।।

भरतेनेत्यादि रामलक्ष्मणावित्यन्तं स्पष्टम् ।। 2.70.1618 ।।

तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च ।

अभिसत्कृत्य कैकेयो भरताय धनं ददौ ।। 2.70.19 ।।

तस्मा इति । अस्यादावित्युक्त्वेत्युपस्कार्यम् । तस्मै भरताय अभिसत्कृत्य ददौ श्लाघापूर्वं ददावित्यर्थ: ।। 2.70.19 ।।

रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च ।

सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ।। 2.70.20 ।।

रुक्मनिष्कसहस्र इति । निष्का: वक्षोभूषणानि । “निष्को ऽस्त्री हेम्नि दीनारे साष्टे कर्षशते पले । वक्षोविभूषणे कर्षे” इति वैजयन्ती । धनम् उक्तरूपम् । आदिशत् आदाय गच्छतेति भृत्यानाज्ञापयामास ।। 2.70.20 ।।

तथामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् ।

ददावश्वपति: क्षिप्रं भरतायानुयायिन: ।। 2.70.21 ।।

तथेति । अमा सह प्राणांस्त्यजन्तीत्यमात्यास्तान् । अभिप्रेतान् सहायभूतानित्यर्थ: । निश्वास्यान् विश्वसनीयान् । अश्वपति: केकय: ।। 2.70.21 ।।

ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् ।

खरान् शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ ।। 2.70.22 ।।

मातामहकृतसत्कारप्रकारमुक्त्वा मातुलकृतसत्कारप्रकारमाह–ऐरावतानित्यादिना । ऐरावतान् इरावतपर्वतभवान् । ऐन्द्रशिरान् इन्द्रशिराख्यपर्वतभवान् । शीघ्रान् वेगवत: । सुसंयुक्तान् परिचितान् ।। 2.70.22 ।।

अन्त:पुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् ।

दंष्ट्रायुधान् महाकायान् शुनश्चीपायनं ददौ ।। 2.70.23 ।।

स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत ।

भरत: केकयीपुत्रो गमनत्वरया तदा ।। 2.70.24 ।।

बभूव ह्यस्य हृदये चिन्ता सुमहती तदा ।

त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ।। 2.70.25 ।।

अन्त:पुर इति । मातुल इत्यनुषज्यते ।। 2.70.2325 ।।

स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् ।

प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ।। 2.70.26 ।।

स इति । स्ववेश्म व्यतिक्रम्येत्यनेन स्ववेश्मप्रवेशो ऽर्थसिद्ध: । तथा च राज्ञा मातुलेन च स्वगृह एव कृत सत्कारो मातामह्यादिदर्शनार्थमन्त:पुरं गतवानिति बोध्यम् । अथवा भरतस्य दु:स्वप्नदर्शनदु:खदूतागमनवृत्तान्तश्रवणेन केकयमातुलौ स्वगृहमेवागताविति द्रष्टव्यम् । सुमहच्छ्रीमान् सुमहाश्रीमान् ।। 2.70.26 ।।

अभ्यतीत्य ततो ऽपश्यदन्त:पुरमुदारधी: ।

ततस्तद्भरत: श्रीमानाविवेशानिवारित: ।। 2.70.27 ।।

अभ्यतीत्येति । राजमार्गमिति शेष: ।। 2.70.27 ।।

स मातामहमापृच्छ्य मातुलं च युधाजितम् ।

रथमारुह्य भरत: शत्रुघ्नसहितो ययौ ।। 2.70.28 ।।

स इति । मातामहं स्वेनैव सहान्त:पुरमागतं मातुलं च तथाभूतम् ।। 2.70.28 ।।

रथान् मण्डलचक्रांश्च योजयित्वा पर:शतम् ।

उष्ट्रगोश्वखरैर्भृत्या भरतं यान्तमन्वयु: ।। 2.70.29 ।।

रथानिति । मण्डलचक्रान् वर्तुलचक्रयुक्तान् । पर:शतं शतात्परान् “पङ्क्तिविंशति” इत्यादिसूत्रे निपातनादेक वचनम् । रथानुष्ट्रादिभि: संयोज्य भृत्या: यान्तं भरतमन्वयु: ।। 2.70.29 ।।

बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैरमात्यै: ।

आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ।। 2.70.30 ।।

बलेनेति । महात्मा महाधैर्यो भरत: । आर्यकस्य मातामहस्य । बलेन गुप्त: आत्मसमै: स्वप्रभावसदृशै: । अमात्यै: सह शत्रुघ्नमादाय अपेतशत्रु: निष्कण्टक: सन् इन्द्रलोकात् सिद्धो देवजातिरिव गृहाद्ययौ ।। 2.70.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्ततितम: सर्ग: ।। 70 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ततितम: सर्ग: ।। 70 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.