24 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विंश: सर्ग:

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने ।

कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ।। 2.24.1 ।।

अथ धर्म्यस्य रामनिश्चयस्यानुमोदनं कौसल्या करोति–तं समीक्ष्येत्यादिना । तं रामं समीक्ष्य निश्चित्य । अवहितं सावधानम् । निर्देशो नियोग: ।। 2.24.1 ।।

अदृष्टदु:खो धर्मात्मा सर्वभूतप्रियंवद: ।

मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत् ।। 2.24.2 ।।

अदृष्टदु:ख इति । उञ्छो नाम–दैवात्प्रकीर्णानां व्रीह्यादिधान्यानामङ्गुल्या एकैकशो ग्रहणम् । कणिशग्रहणं तु शिलमेव । इदं फलमूलाद्याहरणं लक्षयति । वर्त्तयेत् जीवेत् ।। 2.24.2 ।।

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते ।

कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ।। 2.24.3 ।।

यस्येति । भृत्या: भटा: । दासा: दास्यकरा: । मृष्टानि श्लाघ्यानि ।। 2.24.3 ।।

क एतच्छ्रद्दधेत् श्रुत्वा कस्य वा न भेवद्भयम् ।

गुणवान् दयितो राजा राघवो यद्विवास्यते ।। 2.24.4 ।।

क इति । विवास्यत इतियत् । एतत् क: श्रद्दधेद्गुणवत्पुत्रविवासनस्य असम्भावितत्वात्, श्रद्धेयत्वे वा कस्य भयम् न भवेत्, ममाप्येवं विवासनं भविष्यतीति ।। 2.24.4 ।।

नूनं तु बलवान् लोके कृतान्त: सर्वमादिशन् ।

लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ।। 2.24.5 ।।

नूनमिति । सर्वं सुखदु:खादिकम् । आदिशन् प्रदिशन् । कृतान्त: दैवम् । यत्र दैवे निमित्ते ।। 2.24.5 ।।

अयं तु मामात्मभवस्तवादर्शनमारुत: ।

विलापदु:खसमिधो रुदिताश्रुहुताहुति: ।। 2.24.6 ।।

चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तज: ।

कर्शयित्वा भृशं पुत्र निश्वासायाससम्भव: ।। 2.24.7 ।।

त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।

प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ।। 2.24.8 ।।

अयन्त्वित्यादिश्लोकत्रयमेकं वाक्यम् । अत्र विश्लेषजनितशोकस्याग्निसमाधिरुच्यते । आत्मभव: देहज: अदर्शनमारुत: शोकाग्नेरदर्शनजत्वात् तस्य मारुतत्वनिरूपणम् । विलापदु:खं प्रलापजं दु:खं तदेव समिधा यस्य तस्य तद्वर्धकत्वात् “आपञ्चैव हलन्तानाम्” इति समिच्छब्दाट्टाप् । रुदिताश्रूणि रोदनजाश्रूणि, तान्येव हुता क्षिप्ता आहुतिर्यस्य, चिन्ताबाष्प: चिन्तोष्मा स एव महाधूमो यस्य । तवादर्शनेन हेतुना चित्तज इति हेतुमात्रोक्ति: । आगमनचित्तज इति पाठान्तरम् । नि:श्वास एवायास: पुरुषप्रयत्न: समिदादिजन्याग्ने: पुरुषप्रयत्नजत्वात्तथा निरूपणम् । त्वया जलस्थानीयेन, विहीनां मां शोक एवाग्नि: शोकाग्नि: वैतानिकाग्नि: । कर्शयित्वा शुष्कीकृत्य । हिमात्यये शिशिरर्तौ । कक्षं गुल्मम् । चित्रभानु: वन्यो ऽग्निरिव मां प्रधक्ष्यति भस्मीकरिष्यति ।। 2.24.68 ।।

कथं हि धेनु: स्वं वत्सं गच्छन्तं नानुगच्छति ।

अहं त्वा ऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ।। 2.24.9 ।।

कथं हीति । उत्तरार्द्धादौ तथेत्युपस्कार्यम् ।। 2.24.9 ।।

तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभ: ।

श्रुत्वा रामो ऽब्रवीद्वाक्यं मातरं भृशदु:खिताम् ।। 2.24.10 ।।

तथेति । तथा निगदितमिति स्ववाचोप्यविषयत्वं दर्शयति मुनि: ।। 2.24.10 ।।

कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ।

भवत्या च परित्यक्तो न नूनं वर्त्तयिष्यति ।। 2.24.11 ।।

कैकेय्येति । न वर्तयिष्यति न जीविष्यतीत्यर्थ: ।। 2.24.11 ।।

भर्तु: किल परित्यागो नृशंस: केवलं स्त्रिया: ।

स भवत्या न कर्तव्यो मनसापि विगर्हित: ।। 2.24.12 ।।

भर्तुरिति । नृशंस: नृशंसत्वम्, सिद्ध्यतीति शेष: । मनसापि न कर्त्तव्य:, न चिन्तनीय इत्यर्थ: ।। 2.24.12 ।।

यावज्जीवति काकुत्स्थ: पिता मे जगतीपति: ।

शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातन: ।। 2.24.13 ।।

यावदिति । स: शुश्रूषा । धर्मापेक्षया पुँल्लिङ्गत्वम् ।। 2.24.13 ।।

एवमुक्ता तु रामेण कौसल्या शुभदर्शना ।

तथैत्युवाच सुप्रीता राममक्लिष्टकारिणम् ।। 2.24.14 ।।

एवमिति । शुभदर्शना धर्म्यबुद्धिरित्यर्थ: ।। 2.24.14 ।।

एवमुक्तस्तु वचनं रामो धर्मभृतां वर: ।

भूयस्तामब्रवीद्वाक्यं मातरं भृशदु:खिताम् ।। 2.24.15 ।।

दार्ढ्यार्थं पुनराहेत्याह–एवमित्यादिना ।। 2.24.15 ।।

मया चैव भवत्या च कर्त्तव्यं वचनं पितु: ।

राजा भर्त्ता गुरु: श्रेष्ठ: सर्वेषामीश्वर: प्रभु: ।। 2.24.16 ।।

मयेति । उत्तरार्द्धादौ स इत्युपस्कार्यम् । प्राथमिकपितृवचनपरिपालनानन्तरम् ।। 2.24.16 ।।

इमानि तु महारण्ये विहृत्य नव पञ्च च ।

वर्षाणि परमप्रीत: स्थास्यामि वचने तव ।। 2.24.17 ।।

एवमुक्ता प्रियं पुत्रबाष्पपूर्णानना तदा ।

उवाच परमार्ता तु कौसल्या पुत्रवत्सला ।। 2.24.18 ।।

तव वचनं करिष्यामीत्याह–इमानीति । इमानीत्यल्पत्वज्ञापनाय विहृत्येत्यनेन क्लेशराहित्यमुक्तम् ।। 2.24.1718 ।।

आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।

नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ।

यदि ते गमने बुद्धि: कृता पितुरपेक्षया ।। 2.24.19 ।।

एवमनुमतरामवनगमनस्वनगरवर्त्तनापि पुन: सपत्नीस्मरणादनुगमनमर्थयते–आसामिति । वन्यां मृगीमिव यथा वन्या मृगीवने संतुष्टा वर्त्तते तथाहमपि वर्ते न भवन्तं क्लेशयिष्यामीति भाव: । पितुरपेक्षया पितुरिच्छया ।। 2.24.19 ।।

तां तथा रुदतीं रामो रुदन् वचनमब्रवीत् ।। 2.24.20 ।।

जीवन्त्या हि स्त्रिया भर्त्ता दैवतं प्रभुरेव च ।

भवत्या मम चैवाद्य राजा प्रभवति प्रभु: ।। 2.24.21 ।।

तामिति । रुदन् ‘व्यसनेषु मनुष्याणां भृशं भवति दु:खित’ इत्युक्तगुणविशिष्टो ऽपि रामो मातृव्यसनं दृष्ट्वा पितृवचनपरिपालनरूपधर्मविघ्नभयाद्धैर्येण स्थितवान् । इदानीं वनगमनानुमतिं लब्ध्वा स्वस्नेहप्रदर्शनेन मातृव्यसनं निवर्त्तयितुं रुदितवानित्यवगम्यते ।। 2.24.2021 ।।

न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता ।

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवद: ।

भवती मनुवर्त्तेत स हि धर्मरत: सदा ।। 2.24.22 ।।

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिव: ।

श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ।। 2.24.23 ।।

न हीति । राज्ञा, सनाथा इति शेष: । राज्ञा सनाथा:, वयं न ह्यनाथा इत्यर्थ: । सपत्नी मध्यवासदोषं परिहरति भरतश्चापीति ।। 2.24.2223 ।।

दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ।

राज्ञो वृद्धस्य सततं हितं चर समाहिता ।। 2.24.24 ।।

दारुण इति । हितं चरेत्यत्र तथेति शेष: ।। 2.24.24 ।।

व्रतोपवासनिरता या नारी परमोत्तमा ।

भर्त्तारं नानुवर्त्तेत सा तु पापगतिर्भवेत् ।। 2.24.25 ।।

पतिशुश्रूषणमेव पत्न्या: परमो धर्म इत्यन्वयव्यतिरेकाभ्यां श्लोकद्वयेन दर्शयति–व्रतेति । पापस्य गति: फलमिव यस्या: सा तथा ।। 2.24.25 ।।

भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम् ।

अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ।। 2.24.26 ।।

निर्नमस्कारापि भर्तृभिन्नद्विजादिविषयनमस्काररहितापि ।। 2.24.26 ।।

शुश्रूषामेव कुर्वीत भर्तु: प्रियहिते रता ।

एष धर्म: पुरा दृष्टो लोके वेदे श्रुत: स्मृत: ।। 2.24.27 ।।

उपसंहरति–शुश्रूषामिति । लोके पुरा दृष्ट: पुरातनलोकाचारसिद्ध इत्यर्थ: । वेदे श्रुत: वेदावगत इत्यर्थ: । स्मृत: स्मृत्यवगतश्चेत्यर्थ: ।। 2.24.27 ।।

अग्निकार्येषु च सदा सुमनोभिश्च देवता: ।

पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रता: ।। 2.24.28 ।।

तूष्णीमवस्थाने एनां दु:खमाक्रमिष्यतीति धिया दु:खविच्छेदनार्थं कालक्षेपसाधनं विधत्ते–अग्नीति । अग्निकार्येषु शान्तिकपौष्टिकहोमेषु । सुमनोभिश्चेत्यत्र चकारेण चन्दनताम्बूलादीनि समुच्चीयन्ते, अग्निकार्येषु क्रियमाणेषु सुमन:प्रभृतिभि: देवताब्राह्मणाश्च पूज्या इत्यर्थ: ।। 2.24.28 ।।

एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी ।

नियतानियताहारा भर्तृशुश्रूषणे रता ।। 2.24.29 ।।

एवमिति । नियता स्नानादि नियमयुक्ता । नियताहारा मधुमांसादिवर्जनेन शुद्धाहारा ।। 2.24.29 ।।

प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।

यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ।। 2.24.30 ।।

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ।

कौसल्या पुत्रशोकार्त्ता रामं वचनमब्रवीत् ।। 2.24.31 ।।

प्राप्स्यस इति । भर्त्तृजीवनपुत्रागमनयो: सतोरेव हि परमकामप्राप्तिसम्भव इति भाव: ।। 2.24.3031 ।।

गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक ।

विनिवर्त्तयितुं वीर नूनं कालो दुरत्यय: ।। 2.24.32 ।।

गमन इति । सुकृतां सुदृढामित्यर्थ: ।। 2.24.32 ।।

गच्छ पुत्रत्वमेकाग्रो भद्रं ते ऽस्तु सदा विभो ।

पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ।। 2.24.33 ।।

गच्छेति । गतक्लमा गतक्लेशा ।। 2.24.33 ।।

प्रत्यागते महाभागे कृतार्थेचरितव्रते ।

पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम् ।। 2.24.34 ।।

प्रत्यागत इति । महाभागे महाभागधेये । आनृण्यताम् अनृणताम् । स्वार्थे ष्यञ् ।। 2.24.34 ।।

कृतान्तस्य गति: पुत्र दुर्विभाव्या सदा भुवि ।

यस्त्वां सञ्चोदयति मे वच आच्छिद्य राघव ।। 2.24.35 ।।

कृतान्तस्येति । आच्छिद्य छित्त्वा, अन्यथाकृत्वेत्यर्थ: ।। 2.24.35 ।।

गच्छेदानीं महाबाहो क्षेमेण पुनरागत: ।

नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा ।। 2.24.36 ।।

गच्छेति । साम्ना सान्त्वरूपेण ।। 2.24.36 ।।

अपीदानीं स काल: स्यात् वनात् प्रत्यागतं पुन: ।

यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ।। 2.24.37 ।।

क्षणमात्रमप्यदर्शनासहिष्णुत्वात् प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते–अपीति । यत् येन चतुर्दशवर्षान्तेन कालेन वनात्प्रत्यागतं त्वां पुन: पश्येयं स काल इदानीमेवापि स्यात् । अपिशब्द: सम्भावनायाम् । “अपि:सम्भावनाप्रश्नगर्हाशङ्कासमुच्चये” इति वैजयन्ती । यत् यत्रेति वार्थ: ।। 2.24.37 ।।

तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा ।

उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी ।। 2.24.38 ।।

तथेति । वनवासनिश्चितं निश्चितवनवासम् । परमेण चेतसा, आदरेणेति यावत् । स्वस्त्ययनं मङ्गलम् अभिकाङ्क्षितुं शीलमस्या अस्तीति तथा ।। 2.24.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विंश: सग: ।। 24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्विंश: सर्ग: ।। 24 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.