48 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंश: सर्ग:

तेषामेवं विषण्णानां पीडितानामतीव च ।

बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ।। 2.48.1 ।।

तेषामित्यादि । मुमूर्षया मर्त्तुमिच्छयोपलक्षितानाम् ।। 2.48.1 ।।

अनुगम्य निवृत्तनां रामं नगरवासिनाम् ।

उद्गतानीव सत्त्वानि बभूबुरमनस्विनाम् ।। 2.48.2 ।।

स्वंस्वं निलयमागम्य पुत्रदारै: समावृता: ।

अश्रूणि मुमुचु: सर्वे बाष्पेण पिहितानना: ।। 2.48.3 ।।

सत्त्वानि प्राणा: । “द्रव्यासुव्यवसायेषु सत्त्वम्” इत्यमर: । उद्गतानीव बभूवु: मुमूर्छुरित्यर्थ: । अमनस्विनां धैर्यहीनानाम् ।। 2.48.23 ।।

न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन् ।

न चाशोभन्त पुण्यानि नापचन् गृहमेधिन: ।। 2.48.4 ।।

नेति । न चाहृष्यन् सुहृद्दर्शनेनापि हर्षं न प्रापु: । न चामोदन् अपूर्ववस्तुलाभेपि मोदं न प्रापु: । प्रसारयन् प्रासारयन्, पण्यानीति शेष: । पुण्यानि पुण्यफलभूतपुत्रकलत्रादीनि । नापचन्निति गृहमेधिन: गृहस्था: । तेषां पचिक्रियासम्बन्धस्त्वर्धशरीरभूतपत्नीद्वारा ।। 2.48.4 ।।

नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् ।

पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ।। 2.48.5 ।।

नष्टमिति । नष्टं चिरकालनष्टं रत्नादिकम् । धनागमं निध्यादिलाभम् ।। 2.48.5 ।।

गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।

व्यगर्हयन्त दु:खार्त्ता वाग्भिस्तोत्रैरिव द्विपान् ।। 2.48.6 ।।

गृहेगृहइति । रुदन्त्य: सर्वा: स्त्रिय: । भर्त्तारं स्वस्वभर्त्तारम् । व्यगर्हयन्त किमर्थं भवद्भिरागतमित्येवं निन्दन्तिस्म । तोत्रे: अङ्कुशै: ।। 2.48.6 ।।

किं नु तेषां गृहै: कार्य्यं किं दारै: किं धनेन वा ।

पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ।। 2.48.7 ।।

गर्हां विशदयति–किं न्वित्यादिश्लोकेन । इति व्यगर्हयन्तेत्यन्वय: ।। 2.48.7 ।।

एक: सत्पुरुषो लोके लक्ष्मण: सह सीतया ।

यो ऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ।। 2.48.8 ।।

आपगा: कृतपुण्यास्ता: पद्मिन्यश्च सरांसि च ।

येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ।। 2.48.9 ।।

एक इति । सीतया सह रामं सीतासहितं राममित्यर्थ: ।। 2.48.89 ।।

शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकानना: ।

आपगाश्च महानूपा: सानुमन्तश्च पर्वता: ।। 2.48.10 ।।

शोभयिष्यन्तीति । रम्यकानना: तत्रतत्र रम्यवृक्षराजियुक्ता: । महानूपा: रम्यकच्छप्रदेशा: । “जलप्रायमनूपं स्यात्पुंसि कच्छ:” इत्यमर: ।। 2.48.10 ।।

काननं वापि शैलं वा यं रामो ऽभिगमिष्यति ।

प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ।। 2.48.11 ।।

काननमिति । नैनं शक्ष्यन्त्यनर्चितुम् अर्चितुं शक्ष्यन्त्येवेत्यर्थ: ।। 2.48.11 ।।

विचित्रकुसुमापीडा बहुमञ्जरिधारिण: ।

राघवं दर्शयिष्यन्ति नगा भ्रमरशालिन: ।। 2.48.12 ।।

विचित्रेति । विचित्रकुसुमापीडा: विचित्रपुष्पशेखनरा: । मञ्जरीत्यत्र छान्दसो ह्रस्व: । दर्शयिष्यन्ति, आत्मानमिति शेष: । नगा: वृक्षा: ।। 2.48.12 ।।

अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।

दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ।। 2.48.13 ।।

प्रस्रविष्यन्ति तोयानि विमलानि महीधरा: ।

विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ।

पादपा: पर्वताग्रेषु रमयिष्यन्ति राघवम् ।। 2.48.14 ।।

अकाल इति । दर्शयिष्यन्ति वृक्षलतादिद्वारेति भाव: । अनुक्रोशात् आदरादित्यर्थ: ।। 2.48.1314 ।।

यत्र रामो भयं नात्र नास्ति तत्र पराभव: ।

स हि शूरो महाबाहु: पुत्रो दशरथस्य च ।। 2.48.15 ।।

यत्रेति । यत्र देशे रामो वर्त्तते अत्र भयं नास्ति । तत्र पराभवोपि नास्ति ।। 2.48.15 ।।

पुराभवति नो दूरादनुगच्छाम राघवम् ।। 2.48.16 ।।

पुरेति । दूरात् पुराभवति भविष्यति । तत: पूर्वमेवानुगच्छाम इत्यर्थ: । “यावत्पुरानिपातयोर्लट्” इति लट् ।। 2.48.16 ।।

पादच्छाया सुखा भर्तुस्तादृशस्य महात्मन: ।

स हि नाथो जनस्यास्य स गति: स परायणम् ।। 2.48.17 ।।

वयं परिचरिष्याम: सीतां यूयं तु राघवम् ।

इति पौरस्त्रियो भर्तृ़न् दु:खार्तास्तत्तदब्रुवन् ।। 2.48.18 ।।

युष्माकं राघवो़ ऽरण्ये योगक्षेमं विधास्यति ।

सीता नारीजनस्यास्य योगक्षेमं करिष्यति ।। 2.48.19 ।।

पादच्छायेति पादसेवा लक्ष्यते । सुखा सुखसाधनभूता । गम्यत इति गति: प्राप्य: । परायणं परमयनम् । सर्वप्रकारेणाधारभूत इत्यर्थ: ।। 2.48.1719 ।।

को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च ।

सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा ।। 2.48.20 ।।

को न्वनेनेति । अप्रतीतेन अप्रशस्तेन, सतामयोग्येनेति यावत् । उत्कण्ठया शोकस्मरणेन सहित: सोत्कण्ठ:, कृत: सोत्कठ: सोत्कण्ठित: तादृशो जनो यस्य तेन । अमनोज्ञेन उद्वेगकारिणा । हृतचेतसा चित्तनाशकेन अनेन वासेन, नगरणेत्यर्थ: । को नु जन: संप्रीयेत न कोपीत्यर्थ: । तस्मादयं वासस्त्याज्य इति भाव: ।। 2.48.20 ।।

कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् ।

न हि नो जीवितेनार्थ: कुत: पुत्रै: कुतो धनै: ।। 2.48.21 ।।

कैकेय्या इति । अधर्म्यं धर्मादपेतमित्यर्थ: । अनाथवत् नाथशून्यम् । भाविप्रतिसन्धानेनेदमुक्तम् । कुत इति पुत्रधनकृतपुरुषार्थस्य जीवितमूलत्वादित्यर्थ: ।। 2.48.21 ।।

यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।

कं सा परिहरेदन्यं कैकेयी कुलपांसनी ।। 2.48.22 ।।

ययेति । पुत्रो राम: परिहरेत् विपद्भ्य इति शेष: । रक्षेदिति यावत् ।। 2.48.22 ।।

कैकेय्या न वयं राज्ये भृतका निवसेम हि ।

जीवन्त्या जातु जीवन्त्य: पुत्रैरपि शपामहे ।। 2.48.23 ।।

या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।

कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ।। 2.48.24 ।।

कैकेय्या इति । जीवन्त्या: कैकेय्या: राज्ये भृतका: भृतिभुज: “भृतको भृतिभुक्” इत्यमर: । कैकेयीजीवनपर्यन्तं न तस्या राज्ये निवसेमहीति जीवन्तीशब्दस्य भाव: ।। 2.48.2324 ।।

उपद्रुतमिदं सर्वमनालम्बमनायकम् ।

कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ।। 2.48.25 ।।

उपद्रुतमिति । कैकेय्या: कृते कैकेयीनिमित्तम् ।। 2.48.25 ।।

न हि प्रव्रजिते रामे जीविष्यति महीपति: ।

मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ।। 2.48.26 ।।

विनाशप्रकारमुपपादयन्ति–न हीति । विलापो विनाश: ।। 2.48.26 ।।

ते विषं पिबतालोड्य क्षीणपुण्या: सुदुर्गता: ।

राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ।। 2.48.27 ।।

त इति । ते यूयम् । आलोड्य अमुमर्थमालोच्य । सुदुर्गता: सुदरिद्रा:, रामरूपधनहीना इत्यर्थ: । अश्रुतिं यत्र गते नामापि न श्रूयते तं देशमित्यर्थ: ।। 2.48.27 ।।

मिथ्या प्रव्राजितो राम: सभार्य्य: सह लक्ष्मण: ।

भरते सन्निसृष्टा: स्म: सौनिके पशवो यथा ।। 2.48.28 ।।

पितृवचननिर्देशेन कैकेयीप्रियचिकीर्षया च क्रियमाणे प्रव्रजने को दोष इत्यत्राह–मिथ्याप्रव्राजित इति । मिथ्याप्रव्राजित: कपटेन प्रव्राजित: । सन्निसृष्टा: निक्षिप्ता:, राज्ञेति शेष: । सौनिके पशुमारके ।। 2.48.28 ।।

पूर्णचन्द्रानन: श्यामो गूढजत्रुररिन्दम: ।

आजानुबाहु: पद्माक्षो रामो लक्ष्मणपूर्वज: ।। 2.48.29 ।।

पूर्वाभिभाषी मधुर: सत्यवादी महाबल: ।

सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शन: ।। 2.48.30 ।।

नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रम: ।

शोभयिष्यत्यरण्यानि विचरन् स महारथ: ।। 2.48.31 ।।

विश्लेषासहिष्णुतया रामस्त्वकार्यं कृतवानित्यभिधाय तद्गुणकीर्तनेनाप्यायनं कुर्वन्ति–पूर्णेत्यादिना । गूढजत्रु: गूढे निमग्ने जत्रुणी असंसन्धी यस्य स तथोक्त: । “स्कन्धो भुजशिरो ऽसों ऽस्त्री सन्धी तस्यैव जत्रुणी” इत्यमर: । पूर्वाभिभाषी स्वसौहार्द्दभव्यत्वप्रदर्शनाय सर्वत्र पूर्वभाषणशील: ।। 2.48.2931 ।।

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रिय: ।

चुक्रुशुर्दु:खसन्तप्ता मृत्योरिव भयागमे ।। 2.48.32 ।।

ता इति । मृत्योर्भयागमे मरणसमये ।। 2.48.32 ।।

इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ।

जगामास्तं दिनकरो रजनी चाभ्यवर्त्तत ।। 2.48.33 ।।

इतीति । विलपन्तीनां विलपन्तीषु सतीष्वित्यर्थ: । राघवमुद्दिश्येति शेष: ।। 2.48.33 ।।

नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।

तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ।। 2.48.34 ।।

नष्टेति । नष्टज्वलनसम्पाता नष्टाग्निप्रणयना । प्रशान्ताध्यायसत्कथा अध्यायो वेद:, सत्कथा पुराणादि: निवृत्तवेदाध्ययनपुराणपाठेत्यर्थ: ।। 2.48.34 ।।

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।

अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ।। 2.48.35 ।।

उपशान्तेति । उपशान्तवणिक्पण्या उपशान्तानि वणिजां पण्यानि यस्यां सा पण्यकल्पनाशून्येत्यर्थ: ।। 2.48.35 ।।

तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।

विलप्य दीना रुरुदुर्विचेतस: सुतैर्हि तासामधिको हि सो ऽभवत् ।। 2.48.36 ।।

तथेति । सुतै: सुतेभ्य: । पञ्चम्यर्थे तृतीया । भ्रातृभ्यश्चेत्यपि द्रष्टव्यम् ।। 2.48.36 ।।

प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया ।

तदा ह्ययोध्या नगरी बभूव सा महार्णव: संक्षपितोदको यथा ।। 2.48.37 ।।

प्रशान्तेति । पिहितापणोदया पिहित: आपणोदय: आपणस्थवस्तुसमृद्धिर्यस्या: सा तथोक्ता । आपणोदयस्य पिहितत्वमापणाविधानात् । संक्षपितोदक: संशोषितोदक इत्यर्थ: ।। 2.48.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंश: सर्ग: ।। 48 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टचत्वारिंश: सर्ग: ।। 48 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.