47 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तचत्वारिंश: सर्ग:

प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।

शोकोपहतनिश्चेष्टा बभूवुर्हतचेतस: ।। 2.47.1 ।।

अथ पौरवृत्तान्तं दर्शयति–प्रभातायामित्यादि । शोकोपहतनिश्चेष्टा: शोकोपहतत्वान्निश्चेष्टा: । हतचेतस: मूढा: ।। 2.47.1 ।।

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्तत: ।

आलोकमपि रामस्य न पश्यन्ति स्म दु:खिता: ।। 2.47.2 ।।

शोकजेति । शोकजाश्रुभि: परिद्यूना: परिक्लान्ता: । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोक: तम् । आलोकसाधनं रथरेण्वादिकमपीत्यर्थ: ।। 2.47.2 ।।

ते विषादार्तवदना रहितास्तेन धीमता ।

कृपणा: करुणा वाचो वदन्ति स्म मनस्विन: ।। 2.47.3 ।।

धिगस्तु खलु निद्रां तां ययापहृतचेतस: ।

नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ।। 2.47.4 ।।

त इति । विषादार्तवदना: दु:खेन म्लानमुखा: । कृपणा: दीनवेषा: । करुणा वाच: दीनवचांसि । वदन्ति स्म, अन्योन्यमिति शेष: ।। 2.47.34 ।।

कथं नाम महाबाहु: स तथा वितथक्रिय: ।

भक्तं जनं परित्यज्य प्रवासं राघवो गत: ।। 2.47.5 ।।

यो न: सदा पालयति पिता पुत्रानिवौरसान् ।

कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गत: ।। 2.47.6 ।।

कथमिति । अवितथक्रिय: अमोघानुवृत्ति: ।। 2.47.56 ।।

इहैव निधनं यामो महाप्रस्थानमेव वा ।

रामेण रहितानां हि किमर्थं जीवितं हि न: ।। 2.47.7 ।।

इहैवेति । इहैव निधनं प्रायोपवेशनेन मरणम् । महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनम् । हि: प्रसिद्धौ ।। 2.47.7 ।।

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।

तै: प्रज्वाल्य चितां सर्वे प्रविशामो ऽथ पावकम् ।। 2.47.8 ।।

सन्तीति । प्रविशामोथेति अथवेत्यर्थ: ।। 2.47.8 ।।

किं वक्ष्यामौ महाबाहुरनसूय: प्रियंवद: ।

नीत: स राघवो ऽस्माभिरिति वक्तुं कथं क्षमम् ।। 2.47.9 ।।

सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना ।

भविष्यति निरानन्दा सस्त्रीबालवयोधिका ।। 2.47.10 ।।

निर्यातस्तेन वीरेण सह नित्यं जितात्मना ।

विहीनास्तेन च पुन: कथं पश्याम तां पुरीम् ।। 2.47.11 ।।

इतीव बहुधा वाचो बाहुमुद्यम्य ते जना: ।

विलपन्ति स्म दु:खार्ता विवत्सा इव धेनव: ।। 2.47.12 ।।

किं वक्ष्याम इति । किमपि वक्तुं शक्यमित्यर्थ: । तदेव विवृणोति महाबाहुरित्यादिना । नीत: वनमिति शेष: ।। 2.47.912 ।।

ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुन: ।

मार्गनाशाद् विषादेन महता समभिप्लुता: ।। 2.47.13 ।।

तत इति । मार्गानुसारेण किंचित् किंचिद्दूरम् । मार्गनाशात् रथमार्गादर्शनात् । तच्च वीरुत्तृणपटलपिहितप्रदेशे रथचारणादिति ज्ञेयम् । समभिप्लुता: व्याप्ता इत्यर्थ: ।। 2.47.13 ।।

रथस्य मार्गनाशेन न्यवर्तन्त मनस्विन: ।

किमिदं किं करिष्यामो दैवेनोपहता इति ।। 2.47.14 ।।

ततो यथागतेनैव मार्गेण क्लान्तचेतस: ।

अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ।। 2.47.15 ।।

रथस्येति । दैवेनोपहता इति प्रलपन्त इति शेष: ।। 2.47.1415 ।।

आलोक्य नगरीं तां च क्षयव्याकुलमानसा: ।

अवर्तयन्त ते ऽश्रूणि नयनैश्शोकपीडितै: ।। 2.47.16 ।।

एषा रामेण नगरी रहिता नातिशोभते ।

आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ।। 2.47.17 ।।

चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।

अपश्यन्निहतानन्दं नगरं ते विचेतस: ।। 2.47.18 ।।

आलोक्येत्यादिश्लोकद्वयमेकं वाक्यम् । अन्त इति करणं बोध्यम् । क्षयव्याकुलमानसा: सम्मार्जनलेपनादिक्षयेण व्यथितमनस्का: । अवर्त्तयन्त अमुञ्चन् ।। 2.47.1618 ।।

ते तानि वेश्मानि महाधनानि दु:खेन दु:खोपहता विशन्त: ।

नैव प्रजज्ञु: स्वजनं जनं वा निरीक्षमाणा: प्रविनष्टहर्षा: ।। 2.47.19 ।।

ते तानीति । दु:खेन सहितं स्वजनं वा पौरजनं वा । न प्रजज्ञु: नाज्ञासिषु: ।। 2.47.19 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तचत्वारिंश: सर्ग: ।। 47 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तचत्वारिंश: सर्ग: ।। 47 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.