35 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंश: सर्ग:

ततो निर्द्धूय सहसा शिरो निश्वस्य चासकृत् ।

पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ।। 2.35.1 ।।

सुमन्त्रस्य कैकेयीविषयकोपानुभावं दर्शयति–तत इत्यादि । कटकटाप्य कटकटाशब्दयुक्तान् कृत्वा । कटकटाश्ाब्दात् “तत्करोति” इति ण्यन्ताल्ल्यप् ।। 2.35.1 ।।

लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् ।

कोपाभिभूत: सहसा सन्तापमशुभं गत: ।। 2.35.2 ।।

मन: समीक्षमाणश्च सूतो दशरथस्य स: ।

कम्पयन्निव कैकेय्या हृदयं वाक्छरै: शितै: ।। 2.35.3 ।।

वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगै: ।

कैकेय्या: सर्वमर्माणि सुमन्त्र: प्रत्यभाषत ।। 2.35.4 ।।

कोपसंरक्ते कृत्वेति शेष: । वर्णं देहकान्तिम् । पूर्वोचितं पूर्वाभ्यस्तम्, स्वाभाविकमित्यर्थ: । जहत् त्यजन्, कोपरक्ताङ्ग इत्यर्थ: । अशुभं तीव्रमित्यर्थ: । मन: समीक्षमाण: कैकेयीविषयस्नेहरहितं जानन्नित्यर्थ: । सूत: सारथि: । आशुगैरिव बाणैरिव स्थितै: । वाक्यवज्रै: वाक्सारै: । मर्माणि मर्मतुल्यान् दोषान् । निर्भिन्दन् प्रकाशयन् ।। 2.35.24 ।।

यस्यास्तव पतिस्त्यक्तो राजा दशरथ: स्वयम् ।

भर्त्ता सर्वस्य जगत: स्थावरस्य चरस्य च ।

न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते ।। 2.35.5 ।।

यस्या इत्यादि । यस्यास्तव । यया त्वयेत्यर्थ: । तवेत्यत्र तस्या इत्युपस्कार्यम् ।। 2.35.5 ।।

पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्तत: ।। 2.35.6 ।।

पतिघ्नीमीति । अन्तत: पर्यवसानगत्या पतिहननद्वारा सर्वेषां विनाशनादिति भाव: ।। 2.35.6 ।।

यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम् ।

महोदधिमिवाक्षोभ्यं सन्तापयसि कर्मभि: ।। 2.35.7 ।।

तत्रैव युक्त्यन्तरमाह–यदिति ।। 2.35.7 ।।

मावमंस्था दशरथं भर्त्तारं वरदं पतिम् ।

भर्तुरिच्छा हि नारीणां पुत्रकोट्यां विशिष्यते ।। 2.35.8 ।।

मावमंस्था इत्यादि । भर्तुरिच्छा हि भर्त्तुरिच्छानुसरणमेव । पुत्रकोट्या इति पञ्चमी । पुत्रानुसरणं त्यक्त्वापि भर्तुरिच्छानुसर्तव्येति भाव: ।। 2.35.8 ।।

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।

इक्ष्वाकुकुलनाथे ऽस्मिंस्तल्लोपयितुमिच्छसि ।। 2.35.9 ।।

यथेति । यथावय: वय:क्रममनतिक्रम्य, ज्येष्ठानुक्रमेणेत्यर्थ: । प्राप्नुवन्ति, पुत्रा इति शेष: । इक्ष्वाकुकुलनाथे, वर्तमान इति शेष: । तत् पूर्वोक्तराजधर्मद्वयम् ।। 2.35.9 ।।

राजा भवतु ते पुत्रो भरत: शास्तु मेदिनीम् ।

वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ।। 2.35.10 ।।

राजेति । शास्तु शास्तु च ।। 2.35.10 ।।

न हि ते विषये कश्चिद्ब्राह्मणे वस्तुमर्हति ।

तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ।। 2.35.11 ।।

नेति । विषये देशे “नीवृज्जनपदो देशविषयौ” इत्यमर: । ब्राह्मण इति सत्पुरुषमात्रोपलक्षणम् । तत्र हेतुमाह तादृशमिति । तादृशं ब्राह्मणनिर्गमनार्हम् । अमर्यादं ज्येष्ठाभिषेकादिमर्यादाशून्यम् ।। 2.35.11 ।।

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।

आचरन्त्या न विवृता सद्यो भवति मेदिनी ।। 2.35.12 ।।

आश्चर्यमिति । ईदृशम् अमर्यादम् । वृत्तम् आचारम् आचरन्त्या यस्यास्ते मेदिनी न विवृता न विदीर्णा । तस्यास्ते इदमविदारणम् आश्चर्यमिव पश्यामि ।। 2.35.12 ।।

महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शना: ।

धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ।। 2.35.13 ।।

महाब्रह्मर्षीति । महाब्रह्मर्षिभि: वसिष्ठादिभि: । जुष्टा: प्रयुक्ता: । ज्वलन्त: तीव्रा: । धिग्वाग्दण्डा: धिगित्येवंरूपा: वाग्दण्डा: । रामप्रव्राजने स्थितां स्थिरबुद्धिं त्वां न हिंसन्ति । वाशब्द एवकारार्थ: । “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्व: ।। 2.35.13 ।।

आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु य: ।

यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ।। 2.35.14 ।।

अथ कैकेयीदशरथावन्यापदेशेन निन्दति–आम्रमिति । आम्रं मधुरफलदं कुठारेण सद्य: बुद्धिपूर्वकं छित्त्वा निम्बं कटुफलकं य: परिचरेत् आलवालादिकरणेन संरक्षेत् । यश्चेत्यपि स एवोच्यते । एनं निम्बम् । पयसा क्षीरेण सिञ्चेत् । अस्य आम्रं छित्त्वा निम्बं पयसा सिञ्चत:, स इति शेष: । स निम्ब: मधुर: मधुरफलद: नैव भवेत् । अनेन सुगुणं रामं वरव्याजेन विवास्य कैकेयीचित्तानुसरणं न युक्तमित्युक्तम् । तेन च सर्वथा कैकेयी कटुरेवेत्युक्तम् ।। 2.35.14 ।।

अभिजातं हि ते मन्ये यथा मातुस्तथैव च ।

न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वच: ।। 2.35.15 ।।

अभिजातमिति । अभिजातम् अभिजननम्, स्वभाव इति यावत् । ते मातुर्यादृशी तादृशी तवापि प्रकृतिरित्यर्थ: । कारणानुसारिकार्यसम्भवे लौकिकवाक्यं निदर्शयति नहीति । क्षौद्रं मधु । स्रवेदित्यत्र इतिकरणं बोध्यम् ।। 2.35.15 ।।

तव मातुरसद्ग्राहं विद्म: पूर्वं यथा श्रुतम् ।। 2.35.16 ।।

कैकेय्या: पतिघ्नीत्वस्वभावो मातृसम्बन्धप्रयुक्त इति प्रस्तावं कृत्वा तन्मातुर्वृत्तान्तं वक्तुमुपक्रमते–तव मातुरित्यादिना । असद्ग्राहम् असदर्थाभिनिवेशम् । पूर्वं यथा येनप्रकारेण श्रुतं तथा विद्म: ।। 2.35.16 ।।

पितुस्ते वरद: कश्चिद्ददौ वरमनुत्तमम् ।

सर्वभूतरुतं तस्मात् सञ्जज्ञे वसुधाधिप: ।

तेन तिर्यग्गतानां च भूतानां विदितं वच: ।। 2.35.17 ।।

पितुरिति । कश्चिद्योगी गन्धर्व इति श्रुतम् । तस्माद्वरदानात् रुतं शब्दं “तिरश्चां वाशितं रुतम्” इत्यमर: । सञ्जज्ञे सम्यक् ज्ञातवान् । तेन सर्वभूतरुतज्ञेन राज्ञा । तिर्यग्गतानां तिर्यग्गमनानाम् ।। 2.35.17 ।।

ततो जृम्भस्य शयने विरुताद्भूरिवर्चस: ।

पितुस्ते विदितो भाव: स तत्र बहुधा ऽहसत् ।। 2.35.18 ।।

तत इति । जृम्भस्य पिपीलिकाविशेषस्य । शयने शयनसमीपे, पर्यङ्काध:प्रदेश इत्यर्थ: । भूरिवर्चस इति पितुर्विश्ोषणम् । वरलाभेन अधिकतेजस इत्यर्थ: । जृम्भविशेषणं वा तदा सुवर्णवर्चस इत्यर्थ: । “सुवर्णेपि भूरि–” इत्यमर: । स: पिता तत्र रुते विषये बहुधा द्विस्त्रि: अहसत् ।। 2.35.18 ।।

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।

हासं ते नृपतं सौम्य जिज्ञासामीति चाब्रवीत् ।। 2.35.19 ।।

नृपश्चोवाच तां देवीं शंसामि ते यदि ।

ततो मे मरणं सद्यो भविष्यति न संशय: ।। 2.35.20 ।।

तत्रेति । तत्र हासविषये । क्रुद्धा मां परिहसतीति क्रुद्धा । हे नृप ते हासं हासनिमित्तम् । जिज्ञासामि ज्ञातुमिच्छामि ।। 2.35.1920 ।।

माता ते पितरं देवि तत: केकयमब्रवीत् ।

शंस मे जीव वा मा वा न मामपहसिष्यसि ।। 2.35.21 ।।

मातेति । जीव वा मावेत्यनेन कैकेयीमातु: पतिघ्नीत्वमुक्तम् ।। 2.35.21 ।।

प्रियया च तथोक्त: सन् केकय: पृथिवीपति: ।

तस्मै तं वरदायार्थं कथयामास तत्त्वत: ।। 2.35.22 ।।

प्रिययेति । वरदाय तत्त्वत: कथयामास । अत्यन्तसङ्कटेपि विमृश्यकारी सन् वरदाय कथयामासेत्यर्थ: ।। 2.35.22 ।।

तत: स वरद: साधू राजानं प्रत्यभाषत ।

म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते ।। 2.35.23 ।।

स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृप: ।

मातरं ते निरस्याशु विजहार कुबेरवत् ।। 2.35.24 ।।

तत इति । ध्वंसतां स्वाधिकारात् प्रच्युता स्यात् ।। 2.35.2324 ।।

तथा त्वमपि राजानं दुर्ज्जनाचरिते पथि ।

असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनि ।। 2.35.25 ।।

उक्तमर्थं प्रकृते निगमयति–तथेति । दुर्जनाचरिते पथि । स्थितेति शेष: । असद्ग्राहम् असदर्थाभिनिवेशम् ।। 2.35.25 ।।

सत्यश्चाद्य प्रवादो ऽयं लौकिक: प्रतिभाति मा ।

पितृ़न् समनुजायन्ते नरा मातरमङ्गना: ।। 2.35.26 ।।

सत्य इति । सत्य इति मा मां प्रतिभातीत्यन्वय: । “अभित: परित:–” इत्यादिना प्रतियोगे द्वितीया । पितृ़न् समनुजायन्ते । अत्र इति करणं द्रष्टव्यम् । पितृसमानलक्षणा जायन्त इत्यर्थ: । अङ्गना: पुत्र्य: ।। 2.35.26 ।।

नैवं भव गृहाणेदं यदाह वसुधाधिप: ।

भर्त्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ।। 2.35.27 ।।

नेति । नैवं भवेति पाठ: । नेया भवेति पाठे–नेया नेतुं योग्या । विधेया भवेत्यर्थ: । वसुधाधिप: यदाह “श्व एव पुष्यो भविता श्वो ऽभिषिच्येत मे सुत:” इति यद्वचनमाह इदं गृहाण । अस्य जनस्य पौरजानपदस्य । गति: शरणमिति सान्त्वोक्ति: ।। 2.35.27 ।।

मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् ।

भर्त्तारं लोकभर्त्तारमसद्धर्ममुपादधा: ।। 2.35.28 ।।

मेति । असद्धर्मं कनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपम् । मोपादधा: मा ग्राहय ।। 2.35.28 ।।

न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघ: ।

श्रीमान् दशरथो राजा देवि राजीवलोचन: ।। 2.35.29 ।।

एवं क्रियमाणे मम वरस्य का गतिरित्याशङ्क्य प्रकारान्तरेण गतिर्भविष्यतीत्याह–नहीति । प्रतिज्ञातं प्रतिश्रुतम् । वरद्वयं तन्मिथ्या न करिष्यति, राज्यादप्यधिकमूल्यरत्नभूषणसम्मानादिभिस्सफलं करिष्यतीत्यर्थ: ।। 2.35.29 ।।

ज्येष्ठो वदान्य: कर्मण्य: स्वधर्मपरिरक्षिता ।

रक्षिता जीवलोकस्य बली रामो ऽभिषिच्यताम् ।। 2.35.30 ।।

रामस्य राज्याभिषेकार्हता साधनगुणानाह–ज्येष्ठ इति । कर्मण्य: कर्मणि साधु: । सदाचारपर इत्यर्थ: । वदान्य: उदार: । स्वधर्मपरिरक्षिता स्वधर्मस्य दुष्टनिग्रहपूर्वकशिष्टपरिपालनरूपक्षत्त्रियधर्मस्य परिरक्षिता । बली रामोभिषिच्यताम्, त्वयेति शेष: । अभिषेकानुमति: क्रियतामित्यर्थ: ।। 2.35.30 ।।

परिवादो हि ते देवि महान् लोके चरिष्यति ।

यदि रामो वनं याति विहाय पितरं नृपम् ।। 2.35.31 ।।

परिवाद इति । परिवाद: अपवाद:, दोषवाद इत्यर्थ: ।। 2.35.31 ।।

स राज्यं राघव: पातु भव त्वं विगतज्वरा ।

न हि ते राघवादन्य: क्षम: पुरवरे वसेत् ।। 2.35.32 ।।

स इति । ते पुरवरे । हि यस्मात्कारणात् । क्षमो राघवादन्यो न वसेत्, अत: स राघव: राज्यं पात्विति सम्बन्ध: । यद्वा राघवादन्य: पुरवरे राजतया वसन् भरत: ते न क्षम: न युक्त:, कनिष्ठस्त्वया राज्ये स्थापयितुं न युक्त इत्यर्थ: । हिते हितकरणे । न क्षम इति वा ।। 2.35.32 ।।

रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।

प्रवेक्ष्यति महेष्वास: पूर्ववृत्तमनुस्मरन् ।। 2.35.33 ।।

इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि ।

सुमन्त्र: क्षोभयामास भूय एव कृताञ्जलि: ।। 2.35.34 ।।

राम इति । पूर्ववृत्तम् इक्ष्वाकुकुलक्रमागतवृत्तम् ।। 2.35.3334 ।।

नैव सा क्षुम्यते देवी न च स्म परिदूयते ।

न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ।। 2.35.35 ।।

नेति । मुखवर्णस्य उग्रमुखवर्णस्य ।। 2.35.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंश: सर्ग: ।। 35 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चत्रिंश: सर्ग: ।। 35 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.