16 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

षोडश: सर्ग:

स तदन्त:पुरद्वारं समतीत्य जनाकुलम् ।

प्रविविक्तां तत: कक्ष्यामाससाद पुराणवित् ।। 2.16.1 ।।

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलै: ।

अप्रमादिभिरेकाग्रै: स्वनुरक्तैरधिष्ठिताम् ।। 2.16.2 ।।

एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे–स तदित्यादि ।। 2.16.12 ।।

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् ।

ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ।। 2.16.3 ।।

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षव: ।

सह सोत्पतिता: सर्वे स्वासनेभ्य: ससम्भ्रमा: ।। 2.16.4 ।।

तत्रति । काषायिण: काषायवस्त्रधारिण: । रामप्रीत्यर्थमलङ्कारकञ्चुकालंकृतानित्यर्थ: । वृद्धान् पञ्चनवतिवयस्कान् । ते खल्वन्त:पुरे स्थाप्या भवन्ति । वेत्रपाणीन् यथा रामो धनुर्धृत्वा लोकं रक्षयति तथा तेपि वेत्राणि धृत्वा रामं रक्षन्तीति भाव: । स्वलंकृतान् रामश्चक्रवर्तिगृहे कृतमज्जनो भुक्त्वा यदा पुनर्दिव्यान्त:पुरमुपयाति तदा चक्रवर्तिवदन्तरङ्गतया च तमुत्सङ्गे निवेश्य परिष्वज्य मूर्ध्न्याघ्राय विसर्जयन्ति तेन कुङ्कुमपङ्कै: कस्तूरिकादिदिव्याङ्गरागैश्चालंकृतान् स्वलंकृतान् रामसीतालङ्कारेभ्यो ऽप्ययमलङ्कारोतिशयित इति भाव: ।। 2.16.34 ।।

तानुवाच विनीतात्मा सूतपुत्र: प्रदक्षिण: ।

क्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ।। 2.16.5 ।।

ते राममुपसङ्गम्य भर्त्तु: प्रियचिकीर्षव: ।

सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ।। 2.16.6 ।।

तानिति । प्रकर्षेण दक्षिण: प्रदक्षिण: । सेवानिपुण इत्यर्थ: । “दक्षिणे सरलो दारौ” इत्यमर: । तिष्ठतीत्यत्र इतिकरणं द्रष्टव्यम् । तिष्ठतीत्याख्यातेत्यन्वय: ।। 2.16.56 ।।

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितु: ।

तत्रैवानाययामास राघवप्रियकाम्यया ।। 2.16.7 ।।

प्रतिवेदितमिति । प्रतिवेदितं द्वा:स्थै: निवेदितं पितु: अभ्यन्तरम् अन्तरङ्गं । तत्रैव यत्र सीतया सह स्थित: तत्रैवेत्यर्थ: । राघवप्रियकाम्यया राघवस्य दशरथस्य प्रियेच्छया । राम इत्यध्याहार: ।। 2.16.7 ।।

तं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् ।

ददर्श सूत: पर्य्यङ्के सौवर्णे सोत्तरच्छदे ।। 2.16.8 ।।

तमिति । वैश्रवणसङ्काशं तद्वदनवधिकैश्वर्यसम्पन्नम् । यद्वा यथा वैश्रवणो दाता “कामेश्वरो वैश्रवणो ददातु” इतिश्रुते: । तथा परिसरवर्तिनां स्वसौन्दर्यानुभवसर्वस्वं ददातीत्यर्थ: । उपविष्टं ‘सह पत्न्या विशालाक्ष्या नारायणमुपागमत्’ इत्युक्तरीत्या भगवद्ध्यानपरतयावस्थितम् । स्वलंकृतं ध्यानानुकूलाञ्जलिनयुक्तम् । दिव्यमालालंकृतं वा तं सूतो ददर्श । उत्कर्षकाष्ठाभूमिभूतं रामं निकर्ष सीमाभूमिभूतो ददर्श, को ऽयं भाग्यातिशय इति भाव: । पर्यङ्के तादृशैश्वर्य्यसामग्र्यनुरूपापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्य्यङ्के । अत एव ह्युत्तरत्र “पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् । तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ।।” इति सुयज्ञे तत् स्थापयिष्यति। सौवर्णे उपर्य्युपविष्टसदृशे। काञ्चनगिरि: कालमेघमिव रामं भासयतीत्यर्थ:। सोत्तरच्छदे पुष्पहाससुकुमाररामदेहानुगुणमृदुतरास्तरणयुक्ते, पर्यङ्कविद्योक्तरीत्या मुक्तानुभाव्यदिव्यवेषमहो सूतोऽन्वभूदिति सौशील्यातिशयोक्ति: ।। 2.16.8 ।।

वराहरुधिराभेण शुचिना च सुगन्धिना ।

अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ।। 2.16.9 ।।

‘स्रक्चन्द्रनवनिता:’ इत्युक्त भोग्यवस्तुष्वादौ दिव्यमाल्ययोगमुक्त्वा दिव्यचन्दनयोगं दर्शयति–वराहरुधिराभेणेति । वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धम् । तत्सदृशेन कुङ्कुममिश्रतयेति भाव: । सीताकरकमलानुलिप्ततया तत्कान्तिमिश्रत्वमुच्यते । शुचिना सीताकरस्पर्शपूतेन । तत्करस्पर्शकृतशैत्यविशेषं समुच्चिनोति चशब्द: । सुगन्धिना ‘सर्वगन्ध:’ इत्यस्य श्रियोप्यविशेषात्तत्करस्पर्शजनितनिरवधिकगन्धेन । परार्द्ध्येन कान्तानुलिप्ततया श्रेष्ठेन चन्दनेन । अनुलिप्तं पश्चात् लिप्तम् । अनेन सीताङ्गरागकरणानन्तरत्वं गम्यते । परन्तपम् एतादृशसौन्दर्यानुभवविरोधिनिवर्त्तकम् ।। 2.16.9 ।।

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।

उपेतं सीतया भूयश्चित्रया शशिनं यथा ।। 2.16.10 ।।

अथाप्राकृतवनितायोगं दर्शयति–स्थितयेति । चापीति निपात: पूर्वोक्तसमुच्चये । पार्श्वत: स्थितया चन्दनानुलिप्तगात्रं कान्तं कृत्वा वालव्यजनं हस्ते कृत्वा पार्श्वे स्थितया सीतया भूय: उपेतं विनयेन पार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुषमाविशेषबलोत्कारेण गाढमाश्लिष्टम् । भूय इत्यत्र विराजमानमिति शेष इत्यप्याहु: । तदानीन्तनातिशयं दृष्टान्तमुखेन स्पष्टीकरोति चित्रयेति । चैत्रपौर्णमास्यां चित्राख्यतारकयोपेतम् उदितं शशिनमिव स्थितम् । चित्रयेत्यनेन तत्कृतातिशय उक्त: । उपेतमित्यनेन रक्तवर्णत्वम् शशिनमित्यनेन सीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तम् । एवम्भूतं ददर्शेति दृष्टिसाफल्यमुक्तम् ।। 2.16.10 ।।

त तपन्तमिवादित्यमुपपन्नं स्वतेजसा ।

ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ।। 2.16.11 ।।

शिरसो वाचश्च साफल्यमाह–तमिति । ववन्द इति शिरस: साफल्यमुक्तम् । वन्दीति वाक्साफल्यम् । वरदं स्वानुभवरूपवरप्रदम्, विनीतवत् विनीतो यथा साष्टाङ्गं वन्दते तथेत्यर्थ: ।। 2.16.11 ।।

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।

राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृत: ।। 2.16.12 ।।

प्राञ्जलिरिति । विहारशयनासन इति द्वैन्द्वकवद्भाव: । विहार: गति: ।। 2.16.12 ।।

कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।

महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ।। 2.16.13 ।।

कौसल्येति । सुप्रजा:, त्वयेति शेष: । यद्वा कौसल्याया: सुप्रज: सुपुत्र असिच्प्रत्ययान्त: ।। 2.16.13 ।।

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युति: ।

तत: सम्मानयामास सीतामिदमुवाच ह ।। 2.16.14 ।।

एवमिति । सम्मानयामास, सूतमिति शेष: ।। 2.16.14 ।।

देवि देवश्च देवी च समागम्य मदन्तरे ।

मन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ।। 2.16.15 ।।

देवीति । मदन्तरे मदर्थम् । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये” इत्यमर: । अभिषेचनसंहितम् अभिषेचनसम्बन्धि मदर्थं किञ्चिन्मन्त्रयेते विचारय: ।। 2.16.15 ।।

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा ।

सञ्चोदयति राजानं मदर्थं मदिरेक्षणे । 2.16.16 ।।

महिष्या सहेत्युक्त्योन्नेयमर्थं दर्शयति–लक्षयित्वेति । सुदक्षिणा सुकुशला अत एव राज्ञो ऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्ब: कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थं मदभिषेकं सञ्चोदयति । एतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ।। 2.16.16 ।।

सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी ।

जननी चार्थकामा मे केकयाधिपते: सुता ।। 2.16.17 ।।

दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।

सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ।। 2.16.18 ।।

सन्दिग्धोक्तिजनितां सीताशङ्कां वारयति–सेति । प्रहृष्टा, मयीति शेष: । हितकामा, लोकस्येति शेष: । महाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेष: ।। 2.16.1718 ।।

यादृशी परिषत्तत्र तादृशो दूत आगत: ।

ध्रुवमद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति ।। 2.16.19 ।।

यादृशीति । तत्र अन्त:पुरे । यादृशी परिषत् परिसरवर्ती जन:, तादृशस्तत्तुल्यो दूत: ।। 2.16.19 ।।

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ।

सह त्वं परिवारेण सुखमास्व रमस्व च ।। 2.16.20 ।।

हन्तेति । हन्तेति हर्षे । परिवारेण परिचारिकासङ्घेन । रमस्व वृत्तकीर्त्तनेन रता भव ।। 2.16.20 ।।

पतिसम्मानिता सीता भर्त्तारमसितेक्षणा ।

आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ।। 2.16.21 ।।

अथ सीता रामस्य सौन्दर्यालंकृतिविशेषानालोक्य किंवा भविष्यतीति कलुषितहृदया तस्मै मङ्गलमाशासानानुव्रजति–पतिसम्मानितेति । पतिसम्मानितापत्या स्वकण्ठादुन्मुच्य दत्तमुक्तामालिकेत्यर्थ: । पादपल्लवस्पर्शपूर्वकं सान्त्वितेति भट्टारका: । तदर्हत्वज्ञापनाय तद्वैलक्षण्यं दर्शयति सीतेति । सीता लाङ्गलपद्धति:, तज्जत्वात्सीता । अयोनिजाभावेन स्वस्माद्विलक्षणायां तस्यां तादृशी प्रीतिरुचितैवेति भाव: । असितेक्षणा रामेण मालायां दत्तायामियमपि लोचनाभ्यां कुवलयमालां दत्तवती । भर्त्तारमाद्वारमनुवव्राज आत्मानमनवरतं हृदये बिभ्रतो रामस्य विरहासहतया स्वगमनयोग्यदेशपर्य्यन्तमनुजगाम । मङ्गलान्यभिदध्युषी अभिध्यायन्ती किमस्य सौन्दर्य्यस्य हानिर्भविष्यतीति कलुषितहृदया मङ्गलाशासनपूर्वकमनुवव्राज ।। 2.16.21 ।।

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् ।

कर्तुमर्हति ते राजा वासवस्येव लोककृत् ।। 2.16.22 ।।

मङ्गलाभिध्यानमेव दर्शयति–राज्यमिति । द्विजातिभि: ब्राह्मणै: जुष्टं सेवितं राजसूयाभिषेचनं राजसूययागे यो ऽभिषेक: ‘अथाभिषिच्यते’ इत्युच्यमान: तदर्हम् अनेन महाराज्यवत्त्वं गम्यते । कर्त्तुं दातुम् । लोककृत् ब्रह्मा ।। 2.16.22 ।।

दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् ।

कुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ।। 2.16.23 ।।

दीक्षितमिति । दीक्षितं सकृष्णाजिनम् । नवनीताभ्यक्तं यजमानवेषं द्रष्टुमिच्छामीत्याह व्रतसम्पन्नम् । ऋषिणोपवस्तव्यमित्युक्ते मम सौकुमार्यानुगुणमेवमुक्तमिति मत्वा चतुर्गुणमुपवासं करोति श्रद्धया । तदाह सम्पन्नमिति । वराजिनधरं वस्त्रधारणादप्यजिनधारणस्योत्कर्ष उच्यते । शुचिं कामपि स्त्रियं मास्पृश धर्म्मपत्नीत्वेन सीतास्पर्शे न दोष इति मुनिनोक्तेपि शङ्कया सीतावस्त्रदशास्पर्शेपि स्नानं करोति । कुरङ्गश्रृङ्गपाणिं च एकवस्त्रधरो धन्वीत्येतदपेक्षया कण्डूयनार्थं कृष्णविषाणकृतशोभातिशय उच्यते । पश्यन्ती त्वां भजाम्यहं भाविफलापेक्षायां कृतायामान्तरालिकफलमर्थसिद्धमेव । अतो ऽभिषेकान्तरायविरहो न प्रार्थित: । यथा सावित्री भर्त्तारं दर्शयित्वानेनाहमनेकपुत्रा स्यामित्यर्थितवती । तेन सिद्धं भर्त्तु: पूर्णायु:प्रार्थनम् । तद्वत् पश्यन्तीति हेतौ शतृप्रत्यय: । दर्शनार्थमित्यर्थ: । दर्शनार्थं हि भगवन्तं भजन्ते अत इयमपि तथैवाह ।। 2.16.23 ।।

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यम: ।

वरुण: पश्चिमामाशां धनेशस्तूत्तरां दिशम् ।। 2.16.24 ।।

पूर्वामिति । उत्तरां दिशमित्यनन्तरं इति मङ्गलान्यभिदध्युषीति योज्यम् । भर्तृविषयत्वेन न वाचोक्तवतीति भाव: ।। 2.16.24 ।।

अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गल: ।

निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ।। 2.16.25 ।।

अथेति । कृतकौतुकमङ्गल: अनुष्ठिताभिषेकार्थमङ्गल: ।। 2.16.25 ।।

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशय: ।

लक्ष्मणं द्वारि सोपश्यत् प्रह्वा़ञ्जिलिपुटं स्थितम् ।। 2.16.26 ।।

पर्वतादिति । द्वारि प्रथमद्वारि । प्रह्वाञ्जलिपुटम् अञ्जलिपुटो ऽस्यास्तीत्यञ्जलिपुट: । मत्वर्थी योच्प्रत्यय: । प्रह्वश्चासावञ्जलिपुटश्चेति कर्मधारय: । तम् ।। 2.16.26 ।।

अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनै: ।

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ।। 2.16.27 ।।

तत: पावकसङ्काशमारुरोह रथोत्तमम् ।

वैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दन: ।। 2.16.28 ।।

अथेत्यादिश्लोकद्वयम् । अर्थिन: रामदर्शनार्थिन: अभिषेकार्थिनो वा । वैयाघ्रं व्याघ्रचर्मपरिवृतं “द्वैपवैयाघ्रादञ्” इत्यञ् । राजतं रजतविकारम् । राजन्तमिति च पाठ: ।। 2.16.2728 ।।

मेघनादमसम्बाधं मणिहेमविभूषितम् ।

मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ।। 2.16.29 ।।

मेघनादमित्यादि । मेघस्येव नादो यस्य स मेघनादस्तम् । असम्बाधं सम्बाधरहितम् । उचितविस्तारमित्यर्थ: ।। 2.16.29 ।।

करेणुशिशुकल्पैश्च युक्तं परमवाजिभि: ।

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ।

प्रययौ तूर्णमास्थाय राघवो ज्वलित: श्रिया ।। 2.16.30 ।।

करेणुशिशुकल्पैरिति । करेणुशिशुकल्पै: कलभसदृशै: ।। 2.16.30 ।।

स पर्जन्य इवाकाशे स्वनवानभिनादयन् ।

निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमा: ।। 2.16.31 ।।

स इति । आकाशे स्वनवान् नादवान् । पर्जन्य इव मेघ इव । “पर्जन्यौ रसदब्देन्र्दौ” इत्यमर: । अभिनादयन् रथेन दिश इति शेष: । महेन्द्रशब्द: उदयाद्रिपर: ।। 2.16.31 ।।

छत्रचामरपाणिस्तु लक्ष्मणो राघवानुज: ।

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्टत: ।। 2.16.32 ।।

छत्रचामरपाणिरीति । एकहस्तेन छत्रम् अपरहस्तेन चामरं च धारयन्नित्यर्थ: । जुगोप आतपादिभ्य: इति भाव: ।। 2.16.32 ।।

ततो हलहलाशब्दस्तुमुल: समजायत ।

तस्य निष्क्रममाणस्य जनौघस्य समन्तत: ।। 2.16.33 ।।

तत इति । हलहलाशब्द: कलकलाशब्द: । तस्य निष्क्रममाणस्य तस्मिन्निष्क्रममाणे सति जनौघस्य हलहलाशब्द इत्यन्वय: ।। 2.16.33 ।।

ततो हयवरा मुख्या नागाश्च गिरिसन्निभा: ।

अनुजग्मुस्तदा रामं शतशो ऽथ सहस्रश: ।। 2.16.34 ।।

तत इति । हयनागशब्दौ तदारूढपरौ ।। 2.16.34 ।।

अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिता: ।

खड्गचापधरा: शूरा जग्मुराशंसवो जना: ।। 2.16.35 ।।

अग्रत इति । रूषिता: लिप्ता: । आशंसव: रामश्रेय आशंसमाना: ।। 2.16.35 ।।

ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् ।

सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ।। 2.16.36 ।।

तत इति । तत: तत्र वीथ्याम् । तदा निर्गमनकाले ।। 2.16.36 ।।

हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्तत: ।

कीर्य्यमाण: सुपुष्पौघैर्ययौ स्त्रीभिररिन्दम: ।। 2.16.37 ।।

हर्म्यवातायनस्थाभिरिति । हर्म्यवातायनस्थाभि: प्रासादगवाक्षस्थाभि: ।। 2.16.37 ।।

रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया तत: ।

वचोभिरग्र्यैर्हर्म्यस्था: क्षितिस्थाश्च ववन्दिरे ।। 2.16.38 ।।

राममिति । रामपिप्रीषया रामप्रीणनेच्छया । ववन्दिरे तुष्टुवु: । “वदि अभिवादनस्तुत्यो:” इति धातु: ।। 2.16.38 ।।

नूनं नन्दति ते माता कौसल्या मातृनन्दन ।

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ।। 2.16.39 ।।

स्तुतिप्रकारमेवाह–नूनमित्यादि । नन्दतीत्यत्रेतिकरणं द्रष्टव्यम् । तस्य ववन्दिर इति पूर्वेण सम्बन्ध: । सिद्धमात्रं सफलगमनं अत एव पित्र्यं राज्यम् । अवस्थितं अधिष्ठितम् ।। 2.16.39 ।।

सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम् ।

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।। 2.16.40 ।।

तया सुचरितं देव्या पुरा नूनं महत्तप: ।

रोहिणीव शशाङ्केन रामसंयोगमाप या ।। 2.16.41 ।।

इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तम: ।

शुश्राव राजमार्गस्थ: प्रिया वाच उदाहृता: ।। 2.16.42 ।।

उत्तरश्लोकार्थहेतुत्वेनाह–सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ।। 2.16.4042 ।।

स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य ।

आत्माधिकारा विविधाश्च वाच: प्रहृष्टरूपस्य पुरो जनस्य ।। 2.16.43 ।।

स इति । कथाप्रपञ्चान् लौकिककथाविस्तारान् । आत्माधिकारा: आत्मानमधिकृत्य प्रवृत्ता: । पुर: पुरस्य सम्बन्धिनो जनस्य ।। 2.16.43 ।।

एष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद्विपुलां गमिष्यन् ।

एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ।। 2.16.44 ।।

एष इति । श्रियं गमिष्यन् गच्छति श्रियं प्राप्तुं गच्छति ।। 2.16.44 ।।

लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ।

न ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दु:खं मनुजाधिपे ऽस्मिन् ।। 2.16.45 ।।

लाभ इति । अस्य जनस्यायमेव लाभ: यदेष सर्वं राष्ट्रं प्रपत्स्यते अस्मिन् मनुजाधिपे सति कश्चित् जातु कदाचित् । किञ्चनाप्यप्रियं प्रियाभावं दु:खमनिष्टं च न पश्येत् ।। 2.16.45 ।।

स घोषवद्भिश्च हयैर्मतङ्गजै: पुरस्सरै: स्वस्तिकसूतमागधै: ।

महीयमान: प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ।। 2.16.46 ।।

सघोषवद्भिरिति । स्वस्तिकसूतमागधै: स्वस्तिका: जयजयेतिमङ्गलं प्रयुञ्जाना:, वन्दिन: इत्यर्थ: । सूता: ब्राह्मण्यां क्षत्र्रियाज्जाता: सारथ्येस्तुतिकर्मणि च नियुक्ता: । “ब्राह्मण्यां क्षत्र्रियात्सूत:” इत्यमर: । मागधा: क्षत्र्रियायां वैश्याज्जाता: । राज्ञां प्रबोधनकर्मणि नियुक्ता: “मागध: क्षत्र्रियाविशो:” इत्यमर: ।। 2.16.46 ।।

करेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम् ।

प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ।। 2.16.47 ।।

करेण्विति । रामो महापथं ददर्शेत्यन्वय: ।। 2.16.47 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडश: सर्ग: ।। 16 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामानयणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षोडश: सर्ग: ।। 16 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.