39 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंश: सर्ग:

ताश्चापि स तथैवार्ता मातृ़र्दशरथात्मज: ।

धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलि: ।। 2.39.37 ।।

ता इति । तथैवार्त्ता: कौसल्येव दु:खिता: ।। 2.39.37 ।।

संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् ।

तन्मे समनुजानीत सर्वाश्चामन्त्रयामि व: ।। 2.39.38 ।।

संवासादिति । संवासात् एकत्र सहवासात्, चिरपरिचयादित्यर्थ: । समनुजानीत क्षान्तमित्यनुज्ञां कुरुतेत्यर्थ: । आमन्त्रयामि आपृच्छामि ।। 2.39.38 ।।

वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् ।

शुश्रुवुस्ता: स्त्रिय: सर्वा: शोकोपहतचेतस: ।। 2.39.39 ।।

जज्ञे ऽथ तासां सन्नाद: क्रौञ्चीनामिव निस्वन: ।

मानवेन्द्रस्य भार्याणामेवं वदति राघवे ।। 2.39.40 ।।

वचनमिति । समाहितं समीचीनार्थयुक्तमित्यर्थ: ।। 2.39.3940 ।।

मुरजपणमवेघघोषवद्दशरथवेश्म बभूव यत् पुरा ।

विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदु:खितम् ।। 2.39.41 ।।

मुरजपणवेति । मुरजपणवा एव मेघास्तेषां घोषास्तद्वत् । यद्वा मुरजादिसहपाठात् मेघोपि वाद्यविशेष: । मुरजश्च पणवश्च मेघश्च मुरजपणवमेघम् । “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इत्येकवद्भाव: । तद्धोषात् । विलपितपरिदेवनाकुलं विविधानि लपितानि रामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानि यस्मिंस्तद्विलपितं परिदेवनं रोदनशब्द: तेनाकुलम् । व्यसनगतम् आपद्गतम् अत एव दु:खितमभूत् ।। 2.39.41 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंश: सर्ग: ।। 39 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनचत्वारिंश: सर्ग: ।। 39 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.