107 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग:

पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।

प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ।। 2.107.1 ।।

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।

जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।। 2.107.2 ।।

पुनरित्यादि । अभिसत्कृत: भरतेन स्तोत्रादिना सम्यगभिपूजित: ।। 2.107.12 ।।

पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।

मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।। 2.107.3 ।।

काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामो मोहहेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेत्वन्तरमाह–पुरेत्यादिना । राज्यशुल्कं समाश्रौषीत् तव पुत्रिकायां यो जनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञां

कृतवान् ।। 2.107.3 ।।

दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।

सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ।। 2.107.4 ।।

दैवासुर इति । दैवासुरे देवासुरसम्बन्धिनि । वरं वरद्वयम् ।। 2.107.4 ।।

तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।

अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ।। 2.107.5 ।।

तत इति । तव माता सम्प्रतिश्राव्य शपथं कारयित्वा । तत: द्वौ वरौ अयाचतेति सम्बन्ध: ।। 2.107.5 ।।

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।

तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ।। 2.107.6 ।।

याच्ञाप्रकारमाह–तवेत्यादिना । ननु कैकेयी स्वोद्वाहकाले कन्याशुल्कत्वेन भरतस्य प्राप्तं राज्यं वरविषयत्वने कथमयाचत ? उच्यते–बाल्यवृत्तान्तत्वाच्चिरकालान्तरितत्वाच्च सन्निहितं वरद्वयमेव याचितवतीति न दोष: । मध्ये प्राप्तस्यापि वरद्वयस्य “किं न स्मरसि कैकेयि” इति मन्थरया स्मारितत्वात् चिरकालवृत्तान्तस्य विस्मरणमुपपन्नमेव । ननु दशरथउद्वाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं रामायदातुं कथमुद्युक्तवान् ? सत्यम्– “उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेप्यनृतं वदेयु: पञ्चानृतान्याहुरपातकानि ।।” इति न्यायेन दोषाभावं हृदि निधाय तथा कृतवानिति न दोष:। केकयोपि रामगुणानुविद्धतया राज्यं न दौहित्राय याचितवान्। रामोपि सुमन्त्रादिभ्य इदं रहस्यं श्रुतवान् अत एव हि ते श्रृण्वन्तोऽनुमान्य स्थितवन्त इति द्रष्टव्यम् ।। 2.107.6 ।।

तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।

चतुर्दश वने वासं वर्षाणि वरदानिकम् ।। 2.107.7 ।।

तेन कैकेय्यै प्रतिश्रुतराज्येन । अत्र वने दण्डकारण्ये । वरदानिकं वरदाननिमित्तकं वासं नियुक्त इति सम्बन्ध: ।। 2.107.7 ।।

सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।

सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ।। 2.107.8 ।।

भवानपि तथेत्येव पितरं सत्यवादिनम् ।

कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ।। 2.107.9 ।।

अप्रतिद्वन्द्व: केनापि वारयितुमशक्य इति यावत् ।। 2.107.89 ।।

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।

पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ।। 2.107.10 ।।

ऋणान्मोचय राजानं स्वाभिषेचनेन कैकेय्या ऋणाद्राजानं मोचयेत्यर्थ: ।। 2.107.10 ।।

श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।

गयेन यजमानेन गयेष्वेव पितृ़न् प्रति ।। 2.107.11 ।।

स्वोक्तार्थस्यावश्यकर्त्तव्यत्वे सम्मतिमाह–श्रूयत इत्यादिना । गयेन गयाख्येन । गयेषु गयाख्येषु प्रदेशेषु ।। 2.107.11 ।।

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।

तस्मात् पुत्र इति प्रोक्त: पितृ़न् यत्पाति वा सुत: ।। 2.107.12 ।।

पुन्नाम्नो नरकात्त्रायत इति पुत्र: । पितृ़न् पाति तदुद्देशकृतेष्टापूर्त्तादिना स्वर्लोकं प्रापय्य रक्षतीत्यर्थ: ।। 2.107.12 ।।

एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।

तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ।। 2.107.13 ।।

एष्टव्या: काङ्क्षितव्या: ।। 2.107.13 ।।

एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।

तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ।। 2.107.14 ।।

अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।

शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ।। 2.107.15 ।।

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।

आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ।। 2.107.16 ।।

एवम् उक्तप्रकारेण । प्रतीता: निश्चितवन्त: ।। 2.107.1416 ।।

त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।

गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ।। 2.107.17 ।।

मृगाणां राजराट् भवामि मृगाणां रञ्जक: शिक्षकश्च भवामीत्यर्थ: । अत्र मृगशब्देन तत्तुल्या मुनयो लक्ष्यन्ते । यद्वा भाविसुग्रीवरञ्जनवालिवधादीनां बीजन्यासोयम् ।। 2.107.17 ।।

छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।

एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ।। 2.107.18 ।।

छायामिति । वर्षत्रं छत्रम् । सुखी श्रयिष्य इति पाठ: ।। 2.107.18 ।।

शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।

चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ।। 2.107.19 ।।

शत्रुघ्न इति । चराम करवामेत्यर्थ: ।। 2.107.19 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: ।। 107 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तोत्तरशततम: सर्ग: ।। 107 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.