प्रक्षिप्तसर्गः उत्तरकाण्डः

॥ अथाधिकपाठलोकप्रारम्भः ॥

प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥

रामंप्रत्यगस्त्येन मेरुटङ्गनिवासिनोब्रह्मणोनेत्रांबुजातादृक्षरजोनामकवानरवराद्वालि -सुग्रीवजननप्रकारनिरूपणम् ॥ १ ॥

एतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् ।

य एषर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥

जननी का च भगवन्न त्वया परिकीर्तिता ।

वालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः ।

एतद्बह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥

स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥

शृणु राम कथामेतां यथापूर्वं समासतः ।

नारदः कथयामास ममाश्रममुपागतः ॥ ४ ॥

कदाचिदटमानोसावतिथित्वमुपागतः ।

अर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा ॥ ५ ॥

सुखासीन: कथां त्वेनां मया पृष्टः स कौतुकात् ।

कथयामास धर्मात्मा महर्षे श्रूयतामिति ॥ ६ ॥

मेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः ।

तस्य यन्मध्यमं शङ्गं सर्वदैवतपूजितम् ॥ ७ ॥

तस्मिन्दिव्या सभा रम्या ब्राह्मी या शतयोजना ।

तस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः ॥ ८ ॥

योगमभ्यसतस्तस्य नेत्राभ्यां यद्रसोस्रवत् ।

तद्गृहीतं भगवता पाणिना चर्चितं तु तत् ॥ ९ ॥

निक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा ।

तसिन्नश्रुकणे राम वानरः संबभूव ह ॥ १० ॥

उत्पन्नमात्रस्तु तदा वानरश्च नरोत्तम ।

समाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥ ११ ॥

पश्य शैलं सुविस्तीर्णं सुरैरध्युपितं तदा ।

तस्मिन्रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२ ॥

ममान्तिकचरो नित्यं भव वानरपुङ्गव ।

कंचित्कालमिहास्स्व त्वं तव श्रेयो भविष्यति ॥ १३ ॥

एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः ।

प्रणम्य शिरसा पादौ देवदेवस्य राघव ।

उक्तवाँल्लोककर्तारमादिदेवं जगद्गुरुम् ॥ १४ ॥

यथाऽऽज्ञापयसे देव स्थितोऽहं तव शासने ।

एवमुक्त्वा हरिर्देवं ययौ हृष्टमनास्तदा ॥ १५ ॥

स तदा द्रुमषण्डेषु फलपुष्पधनेषु च ।

ब्रह्मप्रतिबल: शैध्र्ये बने फलकृताशनः ॥ १६ ॥

क्वचिन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः ।

दिनेदिने च सायान्हे ब्रह्मणोन्तिकमागमत् ।। १७ ।।

गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ।

ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् ॥ १८ ॥

एवं तस्य गतः कालो बहुः पर्यटतो गिरिम् ॥ १९ ॥

कस्यचित्त्वथ कालस्य समतीतस्य राघव ।

ऋक्षराड्वानरश्रेष्ठस्तृष्णया परिपीडितः ॥ २० ॥

उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् ।

नानाविहङ्गसंघुष्टं प्रसन्नसलिलं सरः ॥ २१ ॥

चलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः ।

ददर्श तस्मिन्त्सरसि वक्त्रच्छायामथात्मनः ॥ २२ ॥

कोऽयमस्मिन्मम रिपुर्वसत्यन्तर्जले महान् ।

रूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥ २३ ॥

क्रोधाविष्टमना ह्येष नियतं माऽवमन्यते ।

तदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ॥ २४ ॥

एवं संचिन्त्य मनसा स वै वानरचापलात् ।

आप्लुत्य चापतत्तस्मिन्ह्रदे वानरसत्तमः ॥ २५ ॥

उत्प्लुत्य तस्मात्सरस उत्थितः प्लवगः पुनः ।

तस्मिन्नेव क्षणे राम स्त्रीत्वं प्राप स वानरः ॥ २६ ॥

मनोज्ञरूपा सा नारी लावण्यललिता शुभा ।

विस्तीर्णजघना सुभ्रूर्नीलकुञ्चितसूर्धजा ॥ २७ ॥

मुग्धा सस्मितवक्त्रा च पीनस्तनतटा शुभा ।

ह्रदतीरस्थिता भाति ऋजुयष्टिर्लता तथा ॥ २८ ।।

त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाधिनी ।

लक्ष्मीव पद्मरहिता चन्द्रज्योत्स्नेव निर्मला ॥ २९ ॥

रूपेणाप्यभवत्सा तु श्रीर्गीर्देवी उमा यथा ।

द्योतयन्ती दिशः सर्वास्तत्राभूत्सा वराङ्गना ॥ ३० ॥

एतस्मिन्नन्तरे देवो निवृत्तः सुरनायकः ।

पादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा ॥ ३१ ॥

तस्यामेव च वेलायामादित्योपि परिभ्रमन् ।

तस्मिन्नेव वने सोभूद्यस्मिन्त्सा तनुमध्यमा ॥ ३२ ॥

युगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी ।

कन्दर्पवशगौ तौ तु दृष्ट्वा तां संबभूवतुः ॥ ३३ ॥

ततः क्षुभितसर्वाङ्गौ सुरेन्द्रतपनावुभौ ।

तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः ॥ ३४ ॥

ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ।

अनासाद्यैव तां नारीं सन्निवृत्तमथोऽभवत् ।

ततः सा वानरपतिं प्रासूत बलशालिनम् ॥ ३५ ॥

अमोघरेतस्त्वात्तस्य वासवस्य महात्मनः ।

वालेषु पतितं बीजं वाली नाम बभूव ह ।। ३६ ।।

भास्करेणापि तस्यां वै कन्दर्पवशवर्तिना ।

बीजं तु सिक्तं ग्रीवायां विधानमनुवर्तिना ।

तेनापि सा वरतनुर्नोक्ता किंचिद्वचः शुभम् ॥ ३७ ॥

निवृत्तमदनश्चाथ सूर्योपि समपद्यत ।

ग्रीवायां पतिते बीजे सुग्रीवः समजायत ॥ ३८ ॥

एवमुत्पादितौ वीरौ वानरेन्द्रौ महाबलौ ॥ ३९ ॥

दत्वा तु काञ्चनीं मालां वानरेन्द्रस्य बालिनः ।

अक्षय्यां गुणसंपूर्णां शक्रस्तु त्रिदिवं ययौ ॥ ४० ॥

सूर्योपि स्वसुतस्यैनं निरूप्य पवनात्मजम् ।

कृत्येषु व्यवसायेषु जगाम सविताऽम्बरम् ।। ४१ ॥

तस्यां निशायां व्युष्टायामुदिते च दिवाकरे ।

स तु वानररूपं तु प्रतिपेदे पुनर्नृप ॥ ४२ ॥

स एव वानरो भूत्वा पुत्रौ स्वस्य प्लवङ्गमौ ।

पिङ्गेक्षणी हरिवरावपश्यत्कामरूपिणौ ॥ ४३ ॥

मधून्यमृतकल्पानि पायितौ तेन तौ तदा ।

गृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागतः ॥ ४४ ॥

दृष्ट्वार्क्षवरजसं पुत्रं ब्रह्मा लोकपितामहः ।

बहुशः सान्त्वयामास पुत्राभ्यां सहितं हरिम् ॥ ४५ ॥

सान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत् ।

गच्छ मद्वचनाद्दूत किष्किन्धां नाम वै शुभाम् ॥ ४६ ॥

सा ह्यस्य गुणसंपन्ना महती च पुरी शुभा ।

तत्र वानरयूथानि बहूनि निवसन्ति च ॥ ४७ ॥

बहुरत्नसमाकीर्णा वानरैः कामरूपिभिः ।

पण्यापणवती दुर्गा चातुर्वर्ण्ययुता सदा ।

विश्वकर्मकृता दिव्या मनियोगाच्च शोभना ॥ ४८ ॥

तत्रर्क्षरजसं पुत्रं सपुत्रं वानरर्षभम् ।

यूथपालान्समाहूय यांश्चान्यान्प्राकृतान्हरीन् ॥ ४९ ॥

तेषां संभाव्य सर्वेषां मदीयं जनसंसदि ।

अभिषेचय राजानमारोप्य महदासने ॥ ५० ॥

दृष्टमात्राश्च ते सर्वे वानरेण च धीमता ।

अस्यर्क्षरजसो नित्यं भविष्यन्ति वशानुगाः ॥ ५१ ॥

इत्येवमुक्ते वचने ब्रह्मणा तु हरीश्वरम् ।

पुरतःकृत्य दूतोसौ प्रययौ तां पुरीं शुभाम् ॥ ५२ ॥

स प्रविश्यानिलगतिस्तां गुहां वानरोत्तमम् ।

स्थापयामास राजानं पितामहनियोगतः ॥ ५३ ॥

राज्याभिषेकविधिना स्नातोथाभ्यर्चितस्तदा ।

स बद्धमुकुट श्रीमानभिषिक्तः स्वलंकृतः ॥ ५४ ॥

आज्ञापयामास हरीन्सर्वान्मुदितमानसः ।

सप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवङ्गमाः ॥ ५५ ॥

वालिसुग्रीवयोरेव ह्येष त्वृक्षरजाः पिता ।

जननी चैव तु हरिरित्येतद्भद्रमस्तु ते ॥ ५६ ॥

यश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः ।

सिद्ध्यन्ति तस कार्यार्था मनसो हर्षवर्धनाः ॥ ५७ ॥

एतच्च सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव ।

उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम् ॥ ५८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥

प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥

अगस्त्येनरामंप्रति रावणेनसीताहरणेकारणकथनारंभः ॥ १ ॥ कदाचन सनत्कुमारंदृष्ट -वतारावणेन तंप्रति चराचरनियन्तृप्रश्ने तेनतंप्रति नारायणस्यतन्महिमत्वोक्तिः ॥ २ ॥ तथातेन रावणंप्रति हरिकरनिहतानां शाश्वततल्लोकप्राप्तिनिवेदनम् ॥ ३ ॥

एतां श्रुत्वा कथां दिव्यां पौराणीं राघवस्ततः ।

भ्रातृभिः सहितो वीरो विस्मयं परमं ययौ ॥ १ ॥

राघवोथ ऋषेर्वाक्यं श्रुत्वा वचनमब्रवीत् ।

कथेयं महती पुण्या त्वत्प्रसादाच्छ्रुता मया ॥ २ ॥

बृहत्कौतूहलेनास्मि संवृतो मुनिपुङ्गव ।

उत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोर्द्विज ॥ ३ ॥

ब्रह्मर्षे मम किं चित्रं सुरेन्द्रतपनावुभौ ।

जातौ वानरशार्दूलौ बलेन बलिनां वरौ ॥ ४ ॥

एवमुक्ते तु रामेण कुम्भयोनिरभाषत ।

एवमेतन्महाबाहो वृत्तमासीत्पुरा किल ॥ ५ ॥

अथापरां कथां दिव्यां शृणु राजन्सनातनीम् ।

यदर्थं राम वैदेही रावणेन पुरा हृता ।

तत्तेऽहं कीर्तयिष्यामि समाधिं श्रवणे कुरु ॥ ६ ॥

पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् ।

सनत्कुमारमासीनं रावणो राक्षसाधिपः ।

ददर्श सूर्यसंकाशं ज्वलन्तमिव तेजसा ।। ७ ।।

विनयावनतो भूत्वा ह्यभिवाद्य कृताञ्जलिः ।

उक्तवान्रावणो राम तमृषिं सत्यवादिनम् ॥ ८ ॥

को ह्यस्मिन्प्रवरो लोके देवानां बलवत्तरः ।

यं समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥ ९ ॥

कं यजन्ति जना नित्यं कं ध्यायन्ति च योगिनः ।

एतन्मे शंस भगवन्विस्तरेण तपोधन ॥ १० ॥

विदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः ।

उवाच रावणं प्रेम्णा श्रूयतामिति पुत्रक ॥ ११ ॥

यो बिभर्ति जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे ।

सुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ॥ १२ ॥

यस्य नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः ।

येन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥ १३ ॥

तं समाश्रित्य विबुधा विधिना हरिमध्वरे ।

पिबन्ति ह्यमृतं चैव मानवाश्च यजन्ति तम् ॥ १४ ॥

पुराणेश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ।

ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥ १५ ॥

दैत्यदानवरक्षांसि ये चान्ये चामरद्विषः ।

सर्वाञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १६ ॥

श्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः ।

उवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥ १७ ॥

दैत्यदानवरक्षांसि ये हताः समरेऽरयः ।

कां गतिं प्रतिपद्यन्ते के च ते हरिणा हताः ॥ १८ ॥

रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः ।

दैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥ १९ ॥

पुनस्तस्मात्परिभ्रष्टा जायन्ते वसुधातले ।

पूर्वार्जितैः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च ॥ २० ॥

ये ये हताश्थक्रधरेण राजंस्त्रिलोकनाथेन जनार्दनेन ।

ते ते गंतास्तत्र लयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ २१ ॥

श्रुत्वा ततस्तद्वचनं निशाचर: सनत्कुमारस्य मुखाद्विनिर्गतम् ।

तथा प्रहृष्टः स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥

प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥

नारायणकरान्मरणाभिलाषिणंरावणंप्रति तन्मनोभावविदासनत्कुमारेण नारायणस्यराम -त्वेनभुव्यवतरणकथनम् ॥ १ ॥

एवं चिन्तयतस्तस्य रावणस्य दुरात्मनः ।

पुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १ ॥

मनसश्चेप्सितं यत्ते भविष्यति महाहवे ।

सुखी भव महाबाहो कंचित्कालमुदीक्षय ॥ २ ॥

एवं श्रुत्वा महाबाहुस्तमृषिं प्रत्युवाच सः ।

कीदृशं लक्षणं तस्य ब्रूहि सर्वमशेषतः ॥ ३ ॥

राक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत ।

श्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥

स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।

तेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥

स भूमौ दिवि पाताले पर्वतेषु वनेषु च ।

स्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥

ओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ।

धराधरधरो देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥

अहश्च रात्रिश्च उभे च सन्ध्ये दिवाकश्चैव यमश्च सोमः ।

स एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव बालः ॥ ८ ॥

विद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति ।

क्रीडां करोत्यव्ययलोकनाथो विष्णु पुराणो भवनाशहेतुः ॥ ९ ॥

अथवा बहुना तेन किमुक्तेन दशानन ।

तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ १० ॥

नीलोत्पलदलश्यामः किञ्जल्कारुणवस्त्रकः ।

प्रावृट्काले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥

श्रीमान्मेघवपुःश्यामः पङ्कजारुणलोचनः ।

श्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः ॥ १२ ॥

तस्य नित्यं शरीरस्था मेघस्येव शतह्रदाः ।

संग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥

न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।

यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥

न हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ।

शक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ ॥

तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः ।

शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः ॥ १६ ॥

अथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि ।

कथयिष्यामि ते सर्वं श्रूयतां यदि रोचते ॥ १७ ॥

कृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु ।

हितार्थं देवमर्त्यानां भविता नृपविग्रहः ॥ १८ ॥

इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि ।

तस्य सूनुर्महातेजा रामो नाम भविष्यति ॥ १९ ॥

महातेजा महाबुद्धिर्महाबलपराक्रमः ।

महाबाहुर्महासत्त्वः क्षमया पृथिवीसमः ॥ २० ॥

आदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिः सदा ।

भविता हि तदा रामो नरो नारायणः प्रभुः ॥ २१ ॥

पितुर्नियोगात्स विभुर्दण्डके विविधे वने ।

विचरिष्यति धर्मात्मा सह भ्रात्रा महात्मना ॥ २२ ॥

तस्य पत्नी महाभागा लक्ष्मीः सीतेति विश्रुता ।

दुहिता जनकस्यैषा उत्थिता वसुधातलात् ॥ २३ ॥

रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता ।

छायेवानुगता रामं निशाकरमिव प्रभा ॥ २४ ॥

शीलाचारगुणोपेता साध्वी धैर्यसमन्विता ।

सहस्रांशो रश्मिरिव ह्येकमूर्तिरिव स्थिता ॥ २५ ॥

एवं ते सर्वमाख्यातं मया रावण विस्तरात् ।

महतो देवदेवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥

एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् ।

त्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥

[ संनत्कुमारात्तद्वाक्यं श्रुत्वा राक्षसपुङ्गवः ।

अनुज्ञातं रिपुं प्रायात्प्रणिपत्य महामुनिम् ॥ २८ ॥ ]

वाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः ।

रावणो मुमुदे श्रीमान्युद्धार्थी विचचार ह ॥ २९ ॥

श्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः ।

शिरसश्चालनं कृत्वा तमर्थं परिचिन्तयन् ।। ३० ।।

श्रुत्वा तु वाक्यं च नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः ।

पुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥

प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥

अगस्त्येनरामंप्रति तत्करान्मरणेच्छयारावणेनसीताहरणकरणोक्तिः ॥ १ ॥

ततः पुनर्महातेजाः कुम्भयोनिर्महायशाः ।

उवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १ ॥

श्रूयतामिति चामन्त्र्य रामं सत्यपराक्रमम् ।

कथाशेषं महातेजाः कथयामास स प्रभुः ॥ २ ॥

यथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा ।

प्रीतात्मा कथयामास राघवाय महामतिः ॥ ३ ।।

एतदर्थं महाबाहो रावणेन दुरात्मना ।

सुता जनकराजस्य हृता राम महामते ॥ ४ ॥

एतां कथां महाबाहो नारदः सुमहायशाः ।

कथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥ ५ ॥

देवगन्धर्वसिद्धानामृषीणां च महात्मनाम् ।

कथाशेषं पुनः सोथ कथयामास राघव ।

नारदः सुमहातेजा: प्रहसन्निव मानद ।। ६ ।।

तां कथां शृणु राजेन्द्र महापापप्रणाशिनीम् ।

यां तु श्रुत्वा महाबाहो ऋषयो दैवतैः सह ।

ऊचुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणाः ॥ ७ ॥

यश्चेमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः ।

स पुत्रपौत्रवान्राम स्वर्गलोके महीयते ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥

प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥

अगस्त्येनश्रीरामंप्रति रावणस्यश्वेतद्वीपगमनवृत्तान्तादिनिरूपणपूर्वकं तदभ्यनुज्ञयास्वा -श्रमंप्रतिगमनम् ॥ १ ॥

ततः स रावणो राम पर्यटन्पृथिवीतलम् ।

विजयार्थी महाशूरै राक्षसैः परिवारितः ॥ १ ॥

दैत्यदानवरक्षस्सु यं शृणोति बलाधिकम् ।

तमाह्वयति युद्धार्थी रावणो बलदर्पितः ॥ २ ॥

एवं स पर्यटन्सर्वां पृथिवीं पृथिवीपते ।

ब्रह्मलोकान्निवृत्तं तमाससादाथ नारदम् ॥ ३ ॥

व्रजन्तं मेघपृष्ठस्थ मंशुमन्तमिवापरम् ।

तं चाभिसृत्य प्रीतात्मा ह्यभिवाद्य कृताञ्जलिः ।

उवाच हृष्टमनसा रावणो नारदं तथा ॥ ४ ॥

आब्रह्मभवनाँल्लोकास्त्वया दृष्टा ह्यनेकशः ।

अस्मिँल्लोके महाभाग मानवा बलवत्तराः ।

योद्धुमिच्छामि तैः सार्धं यथाकामं यथासुखम् ॥ ५ ॥

तच्छ्रुत्वा नारदो वाक्यं रावणस्य दुरात्मनः ।

चिन्तयित्वा मुहूर्तं तु महात्मा प्रत्युवाच तम् ॥ ६ ॥

अस्ति राजन्महाद्वीपः क्षीरोदस्य समीपतः ।

यत्र ते चन्द्रसंकाशा मानवाः सुमहाबलाः ॥ ७ ॥

महाकाया महावीर्या मेघस्तनितनिस्वनाः ।

महामात्रा धैर्यवन्तो महापरिघबाहवः ॥ ८ ॥

श्वेतद्वीपे मया दृष्टा मानवा राक्षसाधिप ।

बलवीर्यसमायुक्तान्यादृशांस्त्वमिहेच्छसि ॥ ९ ॥

नारदस्य वचः श्रुत्वा रावणः प्रत्युवाच ह ।

कथं नारद जायन्ते तस्मिन्द्वीपे महाबलाः ॥ १० ॥

श्वेतद्वीपे कथं वासः प्राप्तस्तैः सुमहात्मभिः ।

एतन्मे सर्वमाख्याहि प्रभो नारद तत्वतः ॥ ११ ॥

त्वया दृष्टं जगत्सर्वं हस्तामलकवत्सदा ।

रावणस्य वचः श्रुत्वा नारदः प्रत्युवाच तम् ॥ १२ ॥

अनन्यमानसा नित्यं नारायणपरायणाः ।

तदाराधनसक्ताश्च तच्चित्तास्तत्परायणाः ॥ १३ ॥

एकान्तभावानुगतास्ते नरा राक्षसाधिप ।

तच्चित्तास्तद्गतप्राणा नरा नारायणं श्रिताः ।

श्वेतद्वीपे तु तैर्वास आर्जित: पुण्यकर्तृभिः ॥ १४ ॥

ये हता लोकनाथेन शार्ङ्गमानम्य संयुगे ।

चक्रायुधेन देवेन तेषां वासस्त्रिविष्टपे ॥ १५ ॥

न हि यज्ञफलैस्तात न तपोभिर्न संयमैः ।

न च दानफलैर्मुख्यैः स लोकः प्राप्यते सुखम् ।। १६ ।।

नारदस्य वचः श्रुत्वा दशग्रीवः सुविस्मितः ।

ध्यात्वा तु सुचिरं कालं तेन योत्स्यामि संयुगे ।

आपृच्छ्य नारदं प्रायाच्छ्वेतद्वीपाय रावणः ॥ १७ ॥

नारदोपि चिरं ध्यात्वा कौतूहलसमन्वितः ।

दिदृक्षुः परमाश्चर्यं तत्रैव त्वरितं ययौ ॥ १८ ॥

स हि केलिकरो विप्रो नित्यं च समरप्रियः ॥ १९ ॥

रावणोपि ययौ तत्र राक्षसैः सह राघव ।

महता सिंहनादेन नादयन्स दिशो दश ।। २० ।।

गते तु नारदे तत्र रावणोपि महायशाः ।

प्राप श्वेतं महाद्वीपं दुर्लभं यत्सुरैरपि ॥ २१ ॥

तेजसा तस्य द्वीपस्य रावणस्य बलीयसः ।

तत्तस्य पुष्पकं यानं वातवेगसमाहतम् ।

अवस्थातुं न शक्नोति वाताहत इवाम्बुदः ॥ २२ ॥

सचिवा राक्षसेन्द्रस्य द्वीपमासाद्य दुर्दृशम् ।

अब्रुवन्रावणं भीता राक्षसा जातसाध्वसाः ॥ २३ ॥

राक्षसेन्द्र वयं मूढा भ्रष्टसंज्ञा विचेतसः ।

अवस्थातुं न शक्ष्यामो युद्धं कर्तुं कथंचन ॥ २४ ॥

एवमुक्त्वा दुद्रुवुस्ते सर्व एव निशाचराः ॥ २५ ॥

रावणोपि हि तद्यानं पुष्पकं हेमभूषितम् ।

विसर्जयामास तदा सह तैः क्षणदाचरैः ॥ २६ ॥

गते तु पुष्पके राम रावणो राक्षसाधिपः ।

कृत्वा रूपं महाभीमं सर्वराक्षसवर्जितः ॥

प्रविवेश तदा तस्मिञ्छ्वेतद्वीपे स रावणः ॥ २७ ॥

प्रविशन्नेव तत्राशु नारीभिरुपलक्षितः ॥ २८ ॥

एकया सुस्मितं कृत्वा हस्ते गृह्य स रावणः ।

पृष्टश्चागमनं ब्रूहि किमर्थमिह चागतः ॥ २९ ॥

को हि त्वं कस्य वा पुत्रः केन वा प्रहितो वद ।

इत्युक्तो रावणो राजन्क्रुद्धो वचनमब्रवीत् ॥ ३० ॥

अहं विश्रवसः पुत्रो रावणो नाम राक्षसः ।

युद्धार्थमिह संप्राप्तो न च पश्यामि कंचन ॥ ३१ ॥

एवं कथयतस्तस्य रावणस्य दुरात्मनः ।

प्राहसंस्ते ततः सर्वे सस्वनं युवतीजनाः ॥ ३२ ॥

एकया क्रुद्धया तासां बालवद्गृह्य लीलया ।

भ्रामितस्तु सखीमध्ये विक्षिप्तः स दशाननः ॥ ३३ ॥

सखीमन्यां समाहूय पश्य त्वं कीटकं धृतम् ।

दशास्यं विंशतिभुजं कृष्णाञ्जनसमप्रभम् ॥ ३४ ॥

हस्ताद्धस्तं स च क्षिप्तो भ्राम्यते श्रमलालसः ॥ ३५ ॥

भ्राम्यमाणेन बलिना राक्षसेन विपश्चिता ।

पाणावेकाऽथ संदष्टा रोषेण वनिता शुभा ॥ ३६ ॥

मुक्तस्तया शुभ: कीटो धुन्वन्त्या हस्तवेदनात् ।

गृहीत्वऽन्या राक्षसेन्द्रमुत्पपात विहायसा ।। ३७ ।।

ततस्तामपि संक्रुद्धो विददार नखैर्भृशम् ।

तया स हि विनिर्धूतः सहसैव निशाचरः ॥ ३८ ॥

पपात चाम्भसो मध्ये सागरस्य भयातुरः ।

पर्वतस्येव शिखरं यथा वज्रविदारितम् ॥ ३९ ॥

प्रापतत्सागरस्यैव जले तस्थौ निपातितः ॥ ४० ॥

एवं स रावणो राम श्वेतद्वीपनिवासिभिः ।

स्त्रीजनैर्विनिगृह्याशु भ्रमितश्च ततस्ततः ॥ ४१ ॥

नारदोपि महातेजा रावणं वीक्ष्य धर्षितम् ।

विस्मयं सुचिरं गत्वा प्रजहास ननर्त च ॥ ४२ ॥

ततः स सागरजलाज्जलक्लिन्नशिरोरुहः ।

दक्षिणं तीरमासाद्य चिन्तयामास विस्मितः ॥ ४३ ॥

ये मया निर्जिता लोका न तेषु भयमीदृशम् ।

स्वभावतोल्पवीर्याणां विरुद्धं योषितामिदम् ॥ ४४ ॥

नूनमेतस्य लोकस्य मानवाः प्रभविष्णवः ।

स्त्रीरूपविग्रहधरा यान्ममाचष्ट नारदः ॥ ४५ ॥

बलवद्भिस्तु संधेयमिति संचिन्त्य निश्चितम् ।

भूयस्तासां प्रवृत्त्यर्थं तद्वनं समलोडयत् ॥ ४६ ।।

अथापश्यन्महात्मानं पितामहसुतं प्रभुम् ।

सनत्कुमारमासीनं सर्वयोगभृतां वरम् ॥ ४७ ॥

जाज्वल्यमानं तपसा समिद्भिरिव पावकम् ।

अपश्यद्दक्षिणे पार्श्वे विचरन्तं गुहाश्रयम् ॥ ४८ ॥

स तं दृष्ट्वा तपोवृद्धमभिवाद्य कृताञ्जलिः ।

व्रीडितः परिपप्रच्छ ब्रह्मर्षिं सत्यवादिनम् ॥ ४९ ॥

भगवन्केन लोकोयं कल्पितः सुमहात्मना ।

के वा लोके वसन्त्यस्मिन्सर्वज्ञानवतां वर ॥ ५० ॥

किं च त्वं ध्यायसे ब्रह्मञ्शंस मे सुसमाधिना ।

एतन्मे ब्रूहि तत्सर्वं सर्वज्ञो ह्यसि विश्रुतः ॥ ५१ ॥

एवमुक्तो महातेजा विदित्वा तस्य हृद्गतम् ।

उवाच वाक्यं प्रहसञ्श्रूयतामिति पुत्रक ॥ ५२ ॥

यो हि वै सर्वमेवेदं बिभर्ति सचराचरम् ।

त्रैलोक्यं सर्वभूतात्मा यस्योत्पत्तिं न विद्महे ॥ ५३ ॥

यमाहुर्वेदविदुषः पुरुषं तमसः परम् ।

आदित्यरूपमजरं परमात्मानमीश्वरम् ॥ ५४ ॥

यस्य नाभिभवो ब्रह्मा पिता मम पितामहः ।

कैलासनिलयः श्रीमान्भवश्च क्रोधसंभवः ॥ ५५ ॥

यं समाश्रित्य विबुधा विधिना हरिमध्वरे ।

पिबन्ति चामृतं हृष्टाः परिभूय दितेः सुतान् ॥ ५६ ॥

यस्य श्वासानिलोद्भूताः स्त्रियस्त्वामपराजितम् ।

गृहीत्वा सुमहावेगाश्चिक्षिषुः सागराम्भसि ॥ ५७ ॥

येन दैत्या महावीर्या दानवाश्च सनैर्ऋताः ।

निहता बहुरूपेण बहवो बाहुशालिना ॥ ५८ ॥

तेनायं लोकनाथेन कल्पितः सुमहात्मना ।

गोविन्देन निवासार्थं लोको वै सुमहात्मना ॥ ५९ ॥

अर्चयन्ति जगन्नाथं नारायणपरायणाः ।

अद्वेषाः सर्वभूतेषु महायोगबलाश्रयाः ॥ ६० ॥

यजन्ति पञ्चभिर्यज्ञैः सततं मधुसूदनम् ।

एकान्तिनो महासत्त्वा वसन्ति सुसमाहिताः ॥ ६१ ॥

यः पुराणे च वेदे च पाञ्चरात्रे च पठ्यते ।

सांख्ययोगे च मुनिभिर्ध्यायते चेज्यते च यः ।। ६२ ।।

मुनिभिर्देवसङ्घैश्च स्थाप्यते भगवान्हरिः ।

मधुकैटभयोर्हन्ता यस्तमन्वेष्टुमर्हति ॥ ६३ ॥

पितामहोपि तं देवं न च जानाति रावण ॥ ६४ ॥

यस्तु नित्यं विजानाति हरि नारायणं विभुम् ।

जगदाभरणं पुण्यं तस्य मोक्षो न संशयः ॥ ६५ ॥

एतच्छ्रुत्वा मुनेर्वाक्यं प्रसन्नेनान्तरात्मना ।

पुनरेव ततो रक्षः पप्रच्छ मुनिपुङ्गवम् ।। ६६ ॥

कथं च दृश्यते देव कथं च श्रूयते भुवि ।

कथं च क्रीडते लोके द्रष्टुं वा शक्यते कथम् ॥ ६७ ॥

कियत्कालेन वा ब्रह्मँल्लोकोयं तपसा मया ।

शक्यः प्रवेष्टुं तद्ब्रूहि सर्वं हि विदितं तव ॥ ६८ ॥

आकर्ण्य सस्पृहं तस्य वाक्यं वाक्यविशारदः ।

प्रत्युवाच मुनिर्धीमांस्तत्सर्वमनुपूर्वशः ॥ ६९ ॥

स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।

येन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ७० ॥

स भूमौ दिवि पाताले पर्वतेषु वनेषु च ।

सागरेषु च सर्वेषु वसतीह सरित्सु च ॥ ७१ ॥

अहश्व रात्रिश्च उभे च संध्ये दिवाकरश्चैव यमश्च सोमः ।

स एव कालो वरुणः स एव स ब्रह्मरुद्रेन्द्रमुखः स चाग्निः ॥ ७२ ॥

ओंकारी भूर्भुव: स्वश्च गायत्री सन्ध्य एव च ।

धराधरधरो देवः सोनन्त इति विश्रुतः ॥ ७३ ॥

विद्योतति ज्वलति वर्षति वाति पाति गर्जत्युपैति तपते दहते स चैव ।

लोकान्सृजत्यवति संहरते सदैव दैत्यान्स एव दहते जगति प्रसह्य ॥ ७४ ॥

स न शक्य: सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।

प्रसादं कुरुते यस्य स वै तं द्रष्टुमर्हति ॥ ७५ ॥

तद्गतैस्तद्गतप्राणैः शुचिभिस्तत्परायणैः ।

शक्यः प्रवेष्टुं लोकोऽयं ज्ञाननिर्घृतकिल्बिषैः ॥ ७६ ॥

एवंविधैरयं लोकः प्राप्यते पुरुषोत्तमैः ।

अकामकारिभिर्देवैरक्रोधैर्दग्धतामसैः ॥ ७७ ॥

यश्चैव सुमहाकायः प्रविष्टो लोकमव्ययम् ।

आस्ते तथैव हरिणा कृता तेन महापुरी ॥ ७८ ॥

अष्टाविंशे युगे प्राप्ते मनोरस्य विवस्वतः ।

वैष्णवीं मूर्तिमाविश्य लोकमेनं प्रवेक्ष्यसि ॥ ७९ ॥

नातः परतरं श्रोतुं मत्तो वै राक्षसेश्वर ।

उत्तिष्ट गच्छ भद्रं ते प्राप्स्यसे गतिमीप्सिताम् ॥ ८० ॥

एवमुक्तस्तथेत्युक्त्वा तं प्रणम्याभिपूज्य च ।

समासाद्य महत्सैन्यं ययौ लङ्कामशङ्कितः ॥ ८१ ॥

नारदोपि प्रहृष्टात्मादृष्ट्वा सर्वमशेषतः ।

द्रुतं मेरुमुपागम्य विशते तां शुभां सभाम् ॥ ८२ ॥

तस्यां ब्रह्माणमासीनमभिवाद्य कृताञ्जलिः ।

देवान्संभावयामास समीपे पद्मजन्मनः ॥ ८३ ॥

निशम्य सुमहत्पुण्यमाख्यानं पद्मसंभवः ।

नारदं संपरिष्वज्य प्राह भूतभविष्यवित् ॥ ८४ ॥

हिरण्यकशिपुः पूर्वं बभूवैष निशाचरः ।

अवध्यो बहुभिर्योगैर्वरदानान्महाबलः ॥ ८५ ॥

स कदाचिन्महात्मानं पद्मनाभमधोक्षजम् ।

सभायां गर्हयन्दर्पानृसिंहवपुषं हरिम् ॥ ८६ ॥

समुद्गृह्य नखैस्तेन दीर्यमाणस्य संयुगे ।

रक्तसंस्पर्शजं दिव्यं चक्षुर्दैत्यपतेरभूत् ॥ ८७ ॥

स तु तद्राक्षसं जन्म तस्मान्मानुषजन्मनः ।

भाविनीं निधनप्राप्तिं पश्यन्दिव्येन चक्षुषा ॥ ८८ ॥

श्रीवत्साङ्कं तदङ्कस्थः प्राह दैत्यः शनैरिदम् ।

नखैर्विभिन्नहृदयः क्षणं दीनः कृताञ्जलिः ॥ ८९ ॥

तप्तहाटककेशान्त ज्वलत्पावकलोचन ।

वज्रायुधनखस्पर्श दिव्यसिंह नमोस्तु ते ॥ ९० ।।

कैटभारे हरे देव विष्णो विपुलविक्रम ।

त्राहि मां भूतभव्येश शरणागतवत्सल ॥ ९९ ॥

त्वद्धते राक्षसे भावे मानुषे च पदे विभो ।

प्राप्नुयां त्वन्मयो लोकं लोकनाथ प्रसीद मे ॥ ९२ ॥

एवमुक्तस्तथेत्युक्त्वा ययौ दैत्यपतिं हरिः ।

हंसयुक्तविमानेन किङ्किणीजालमालिना ॥ ९३ ॥

स एव च पुनस्तत्र राक्षसोऽभून्महासुरः ।

राक्षसेन विधानेन सदा तद्भावभावितः ॥ ९४ ॥

मानुषत्वमुपागम्य लोकान्हन्तुं कृतोद्यमम् ।

तृतीयं च हतं तेन श्वेतद्वीपं प्रवेक्ष्यति ॥ ९५ ॥

वैष्णवं तेज आविश्य यथोक्तं ब्रह्मवादिना ।

मयाऽपि चेहसंस्थेन दृष्टमेवाक्षदर्शनात् ॥ ९६ ॥

मयाऽवलम्बितं सर्वं देवस्य परमात्मनः ।

यस्त्विदं पठते नित्यं पुण्यमाख्यानमादितः ॥ ९७ ।।

नारदोक्तं मनुष्यो वै स याति परमां गतिम् ।

वैष्णवं परमाख्यानं सर्वपापप्रणाशनम् ॥ ९८ ॥

नित्यं च शृणुयाद्यश्च सोपि पापात्प्रमुच्यते ।

जातिस्मरत्वं विप्रत्वं कुले महति संभवम् ।

सर्वज्ञतां च लभते नात्र कार्या विचारणा ॥ ९९ ॥

स च संस्तूय च हरिं प्रविष्टः कमलोद्भवः ।

अनुभाव्य सुरान्सर्वान्ययौ स्वं लोकमीश्वरः ॥ १०० ॥

नारदस्तु ततस्तस्मान्मेरुपृष्ठं परिभ्रमन् ।

स तु मामाजगामाशु दिदृक्षुर्द्वादशात्मकम् ।। १०१ ॥

स मया शास्त्रतः सम्यगभिवाद्याभिपूजितः ।

आख्यानमिदमाचष्ट ममानुग्रहकाम्यया ॥ १०२ ॥

मयाप्येतत्सदस्येत्य पावनार्थं मनोहरम् ।

भक्त्या तव महाबाहो कथामृतमुदाहृतम् ।। १०३ ।।

एतदर्थं महाबाहो रावणेन दुरात्मना ।

विज्ञाय च हृता सीता त्वत्तो मरणकाङ्क्षया ॥ १०४ ॥

भवान्नारायणो देवः शङ्खचक्रगदाधरः ।

शार्ङ्गपद्मयुधधरः सर्वदेवनमस्कृतः ॥ १०५ ॥

श्रीवत्साङ्को हृषीकेशः सर्वदेवाभिपूजितः ।

पद्मनाभो महायोगी भक्तानामभयप्रदः ॥ १०६ ॥

बधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम् ।

किं न वेत्सि त्वमात्मानं राम नारायणो ह्यहम् ॥ १० ।।

मा मुह्यस्व महाभाग स्मर चात्मानमात्मना ।

गुह्याद्गुह्यतरस्त्वं हि एवमाह पितामहः ॥ १०८ ॥

त्रिगुणश्च त्रिवेदी च त्रिधामा त्रिपदात्मकः ।

त्रिकालकर्मा त्रैविद्यस्त्रिदशारिप्रमर्दनः ॥ १०९ ॥

त्वयाऽऽक्रान्तास्त्रयो लोकाः पुराणैर्विक्रमैस्त्रिभिः ।

त्वं महेन्द्रानुजः श्रीमान्बलिबन्धन कारणात् ।। ११० ।।

अदित्या गर्भसंभूतो विष्णुस्त्वं हि सनातनः ।

लोकाननुग्रहीतुं वै प्रविष्टो मानुषीं तनुम् ॥ १११ ॥

तदिदं साधितं कार्यं सुराणां सुरसत्तम ।

निहतो रावणः पापः सपुत्रगणबान्धवः ॥ ११२ ।।

प्रहृष्टाश्च सुराः सर्वे ऋषयश्च तपोधनाः ।

प्रशान्तं च जगत्सर्वं त्वत्प्रसादात्सुरेश्वर ॥ ११३ ॥

सीता लक्ष्मीर्महाभागा संभूता वसुधातले ।

स्वदर्थमियमुत्पन्ना जनकस्य गृहे शुभा ।

लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥ ११४ ॥

एवमेतत्समाख्यातं तव राम महायशः ।

ममापि नारदेनोक्तमृषिणा दीर्घजीविना ॥ ११५ ॥

यथा सनत्कुमारेण व्याख्यातं तस्य रक्षसः ।

तेनापि च तदेवाशु कृतं सर्वमशेषतः ॥ ११६ ॥

यश्चैतच्छ्रावयेच्छ्राद्धे विद्वान्ब्राह्मणसन्निधौ ।

अनन्तमक्षयं दत्तं पितृणामुपतिष्ठति ॥ ११७ ॥

एतां श्रुत्वा कथां दिव्यां रामो राजीवलोचनः ।

परं विस्मयमापन्नो भ्रातुभिः सह राघवः ॥ ११८ ॥

वानराः सहसुग्रीवा राक्षसाः सविभीषणाः ।

राजानश्च महामात्या ये चान्येऽपि समागताः ॥ ११९ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मसमन्विताः ।

सर्वे चोत्फुल्लनयनाः सर्वे हर्षसमन्विताः ।

राममेवानुपश्यन्ति भृशमत्यन्तहर्षिताः ॥ १२० ॥

अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छ्रुतं त्वया ।

दृष्टः संभाषितश्चापि राम गच्छामहे वयम् ।

[ एवमुक्त्वा गताः सर्वे पूजितास्ते यथागतम् ॥ १२१ ॥ ]

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.