12 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः

शूर्पणखायाःकालकेयायविद्युजिह्वाय दानानन्तरं मृगयार्थमटवींपर्यटतादशकण्ठेन तत्रमयस्यानुमत्या तत्तनयायामन्दोदर्याः परिणयः ॥ १ ॥ तथा वैरोचनदौहित्र्यावज्रज्वालायाः शैलूषतनयायाः सरमायाश्च क्रमेणकुंभकर्णविभीषणाभ्यामुद्वाहनम् ॥ २ ॥ तथा मन्दोदर्यामिन्द्र जिदुत्पादनम् ॥ ३ ॥

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।

ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥

स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।

ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥

अथ दत्वा स्वयं रक्षो मृगयामटते स्म तत् ।

तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥

कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।

अपृच्छत्को भवानेको निर्मानुष्यमृगे वने ।

अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥ ४ ॥

मयस्त्वथाऽब्रवीद्राम पृच्छन्तं तं निशाचरम् ।

श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥

हेमा नामाप्सरा तात श्रुतपूर्वा यदि त्वया ।

दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥

तस्यां सक्तमनास्तात पञ्च वर्षशतान्यहम् ।

सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७ ॥

कालकेयाय कालकपुत्राय ।। २-७ ।।

वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।

वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ८ ॥

तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।

तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ॥ ९ ॥

वर्षं चतुर्दशमिति । चतुर्दशसंख्याविशिष्टं वर्षं च गतमित्यर्थः हेममयं पुरं हेमपुरं । मायया विचित्रनिर्माणशक्त्या ॥ ८-९ ॥

 

इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।

भर्तारमनया सार्धमस्याः प्राप्तोस्मि मार्गितुम् ॥ १० ॥

कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।

कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ।। ११ ।।

तस्याः कुक्षौ । हेमाया गर्भ इत्यर्थः । अस्या भर्तारं मार्गितुं अनया प्राप्तोस्मि ।। १०-११ ॥

 

पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह ।

मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ॥ १२ ॥

एवं ते सर्वमाख्यातं यथातत्वेन पृच्छतः ।

त्वामिदानीं कथं तात जानीयां को भवानिति ।। १३ ।।

एवमुक्तं तु तद्रक्षो विनीतमिदमब्रवीत् ।

अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।

मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ॥ १४ ॥

एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।

महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।

दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥ १५ ॥

करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।

प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १६ ॥

मायावीति । मायावी च बालिना पलायितोत्रैव प्रविष्टो नाशित इति ज्ञेयं ॥ १२-१६ ॥

 

इयं ममात्मजा राजन्हेमयाऽप्सरसा घृता ।

कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ १७ ॥

बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ।

प्रज्वालय तत्र चैवाग्निमकरोत्पाणिसंग्रहम् ॥ १८ ॥

धृतागर्भप्रसूतेत्यर्थः ॥ १७-१८ ॥

 

स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।

विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ।। १९ ।।

अमोघां तस्य शक्ति च प्रददौ परमाद्भुताम् ।

परेण तपसा लब्धां जघ्निवाँलक्ष्मणं यया ॥ २० ॥

एवं स्वीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।

गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥ २१ ॥

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।

तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥ २२ ॥

गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।

सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥ २३ ॥

शापाभिज्ञ इति । दारुणप्रकृतिर्भविष्यतीति श्रुतशापवृत्तान्त इति भावः । पुलस्त्यशापश्चेत्केवलं कुलमेव बह्वमन्यतेत्यर्थः ॥ १९-२३ ।।

 

तीरे तु सरसो वै तु संजज्ञे मानसस्य हि ।

सरस्वदा मानसं तु ववृधे जलदागमे ॥ २४ ॥

मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।

सरो मा वर्धयस्वेति ततः सा सरमाऽभवत् ॥ २५ ॥

एवं ते कृतदारा नै रेमिरे तत्र राक्षसाः ।

स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ २६ ॥

ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।

स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २७ ॥

जातमात्रेण हि पुरा तेन रावणसूनुना ।

रुदता सुमहान्मुक्तो नादी जलधरोपमः ॥ २८ ॥

जडीकृता च सा लङ्का तस्य नादेन राघव ।

पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २९ ।

सोवर्धत तदा राम रावणान्तःपुरे शुभे ।

रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।

मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥ ३० ॥

सरमाशब्द निर्वक्ति—तीरेत्यादि । सरो मा वर्धयस्वेत्युक्त्या सरमेति नामासीत् । पृषोदरादित्वात्साधुः ॥ २४-३० ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.