84 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः

लक्ष्मणेन रामंप्रत्यश्वमेधस्यसर्वार्थसाधकत्वोक्त्त्या तन्त्ररुच्युत्पादनाय वृत्रवधाख्यान -प्रस्तावः ॥ १ ॥ चिरंधर्मेणराज्यंकृतव तावृत्रेण राज्येपुत्राभिषेचनपूर्वकंवनेतपश्चरणम् ॥ २ ॥ तत्तपश्चरणसंत्रस्तेनेन्द्रेण श्रीविष्णुमेय वृत्रवधप्रार्थना ॥ ३ ॥

तथोक्तवति रामे तु भरते च महात्मनि ।

लक्ष्मणोथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥

अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् ।

पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥

रोचतामित्यादि । अनुष्ठातुमिति शेषः । सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योश्वमेधेन यजते इति श्रुतेः ॥ २ ॥

 

श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ।

ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥

पुरा किल महाबाहो देवासुरसमागमे ।

वृत्रो नाम महानासीद्दैतेयो लोकसंमतः ॥ ४ ॥

एवमश्वमेधस्य ब्रह्महत्यान्तसर्वपापशोधकत्वे पुरावृत्तकथनं – श्रूयते हीत्यादि ॥ ३-४ ॥

 

विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः ।

अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ५ ॥

धर्मज्ञश्च कृतज्ञव बुद्ध्या च परिनिष्ठितः ।

शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ ॥

तस्मिन्प्रशासति तदा सर्वकामदुधा मही ।

रसवन्ति प्रसूनानि मूलानि च फलानि च ॥ ७ ॥

अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः ।

स राज्यं तादृशं भुङ्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥

ततस्त्रिगुणमिति । योजनशतत्रयमित्यर्थः । अनुरागेण स्वीयत्वाभिमानेन हेतुना, स्नेहात् ॥ ५-८ ।।

 

तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ।

तपो हि परमं श्रेयः संमोहमितरत्सुखम् ॥ ९ ॥

इतरत्सुखमिति । वैषयिकसुखमित्यर्थः ॥ ९ ॥

 

स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ।

तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ १० ॥

मधुरः सौम्यश्वासावीश्वरश्च मधुरेश्वरः तं । मधुराया नगर्या ईश्वरं वा ॥ १० ॥

 

तपस्तप्यति वृत्रे तु वासवः परमार्तवत् ।

विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ ११ ॥

तपस्यता महाबाहो लोका वृत्रेण निर्जिताः ।

बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। १२ ।।

परमार्तवत् परमार्तः सन् ।। ११-१२ ।।

 

यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वरः ।

यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥

भूय एव अतः परमपीत्यर्थः । भूतजातमपीति शेषः ॥ १३ ॥

 

तं चैनं परमोदारमुपेक्षसि महाबलम् ।

क्षणं हि नभवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥

क्षणमपि न भवेत् न जीवेदित्यर्थः ॥ १४ ॥

 

यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ।

तदांप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ १५ ॥

उपलब्धवान् वृत्र इति शेषः॥ १५ ॥

 

स त्वं प्रसादं देवानां कुरुष्व सुसमाहितः ।

त्वत्कृतेन हि सर्वं स्यात्मशान्तमरुजं जगत् ॥ १६ ॥

स त्वमिति । रक्षणेनेति शेषः ॥ १६ ॥

 

इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः ।

वृत्रघातेन महता त्वेषां साह्यं कुरुष्व ह ॥ १७ ॥

वृत्रघातेन हेतुना साह्यं उपकारं कुरु । हशब्दः पादपूरकः ॥ १७ ॥

 

त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् ।

असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥

अन्येषामिदमसह्यं । अन्येषामसुराणां यद्यपि त्वत्साह्यमसह्यमथापि तत्कुरु । हि यस्माद्भवानेवागतीनां गतिः तस्मात् ॥ १८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.