61 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकषष्टितमःसर्गः

च्यवनेन रामंप्रति स्वकार्यनिवेदनोपक्रमः ॥ १ ॥ मधुनामकेनासुरवरेण तपस्तोपिता -न्महादेवाच्छूलदानपूर्वकं यावच्छूलधारणं सपुत्रस्यस्वस्यावध्यत्ववरसंपादनम् ॥ २ ॥ लवणनाम्नोनिजतनयस्यदौश्शील्यनिर्विण्णेनमधुना लवणेशूलार्पणपूर्वकं वरुणालयप्रवेशः ॥ ३ ॥ शूललाभदृप्तेनलवणेन रावणेनेवत्रैलोक्यपीडनारंभः ॥ ४ ॥ एवंच्यवनेन रामंप्रतिलवणासुरदौश्शील्यनिवेदनपूर्वकं तस्माल्लोकरक्षणप्रार्थना ॥ ५ ॥

एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।

किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥

तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।

भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥

पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।

लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ३ ॥

ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।

सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ ४ ॥

स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।

बहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ ५ ॥

रुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः ।

बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ६ ॥

लोलायाः पुत्रो लोलापुत्रः ॥ ३-६ ॥

 

शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।

ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७ ॥

त्वयाऽयमतुलो धर्मो मत्प्रसादकरः कृतः ।

प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ८ ॥

शूलाच्छूलं विनिष्कृष्येति । स्वशूलाच्छक्तिमाकृष्य सृष्ट्वेत्यर्थः ।। ७-८ ।।

 

यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।

तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति ॥ ९ ॥

यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।

तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ १० ॥

एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।

प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ११ ॥

भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।

भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ १२ ॥

तं ब्रुवाणं मधु देवः सर्वभूतपतिः शिवः ।

प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ १३ ॥

नाशं अदर्शनं ।। ९-१३ ॥

 

मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।

भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ १४ ॥

यावत्करस्थः शूलोयं भविष्यति सुतस्य ते ।

अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १५ ॥

एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।

भवनं सोसुरश्रेष्ठः कारयामास सुप्रभम् ॥ १६ ॥

मत्प्रसादकृता मत्प्रसादजसंतोषजनितेत्यर्थः ॥ १४-१६ ॥

 

तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।

विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। १७ ।।

तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।

बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। १८ ।।

तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।

मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ॥ १९ ॥

कुम्भीनसी माल्यवत्पुत्र्याः अनलायाः सुता रावणस्वसा पूर्वं मधुना हृतेति विभीषणेन रावणं प्रत्युक्ता । हिः प्रसिद्धौ ।। १७-१९ ।।

 

स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।

शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ २० ॥

स प्रभावेन शुलस्य दौरात्म्येनात्मनस्तथा ।

संतापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ २१ ।।

एवंप्रभावो लवणः शूलं चैव तथाविधम् ।

श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ २२ ॥

बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।

अभयं याचिता वीर त्रातारं न च विद्महे ॥ २३ ॥

ते वयं रावणं श्रुत्वा हृतं सबलवाहनम् ।

त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।

तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ २४ ॥

इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।

विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ २५ ॥

वरं न्यवेदयत् यावच्छूलं तव हस्ते तावदवध्यत्वं तवेत्येवंरूपं वरवृत्तान्तं ।। २०-२५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकषष्टितमःसर्गः॥ ६१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.