65 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चषष्टितमः सर्गः

मार्गवशाद्वालमीक्याश्रमंगतेनशत्रुघ्नेन तंप्रतिसप्रणामं तत्रत्ययाज्ञियचिह्नदर्शनेन तत्कर्तृप्रश्नः ॥ १ ॥ तेन तंप्रति कल्माषपादनामकसौदासवृत्तकथनपूर्वकं तत्प्रदेशस्य तद्यज्ञभूमित्वोक्तिः ॥ २ ॥ शत्रुञ्जेन वाल्मीक्यनुज्ञया पर्णशालाप्रवेशः ॥ ३ ॥

प्रस्थाप्य तु बलं सर्वं मासमात्रोषितः पथि ।

एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।

वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ २ ॥

सोभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।

कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ३ ।।

भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।

श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ४ ।।

रामेण यथाज्ञप्तगमनं संग्रहेणोक्त्वा अयोध्यातो द्विरात्रगमनानन्तरवृत्तमाह – भगवन्निति ॥ वारुणीं वरुणपालितां । दारुणांदिशमिति पाठे दारुणां लवणाधिष्ठितत्वादितिभावः ॥ ४ ॥

 

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।

प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥

प्रहस्येति । अनिवेदितमपि शत्रुघ्नागमननिमित्तं ज्ञातव्यमित्यभिप्रायः ॥ ५ ॥

 

स्वमाश्रममिदं सौम्य राघवाणां कुलस हि ।

आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥

प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।

भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥

राघवाणां कुलस्य स्वं स्वभूतं ॥ ६-७ ॥

 

स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।

इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ८ ॥

इयं यज्ञविभूतिस्ते कस्याश्रमसमीपत इति । तवाश्रमसमीपतः इयं वर्तमाना यज्ञविभूतिः यदस्य समृद्धिः । कस्य यजमानस्य ॥ ८ ॥

 

तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।

शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥

युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।

पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥

आयतनं यज्ञायतनं ।। ९-१० ।।

 

स बाल एव सौदासो मृगयामुपचक्रमे ।

चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥

शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।

भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥

चञ्चूर्यमाणं मुहुर्मुहुश्चरन्तं । चरतेर्यङन्ताच्छानच् । उत्परस्यातः इत्युत्त्वं ॥ ११-१२ ।।

 

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।

क्रोधेन महताऽविष्टो जघानैकं महेषुणा ॥ १३ ॥

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।

विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥ १४ ॥

निर्मृगं कृतं वनं च दृष्ट्वेत्यनुकर्षः ॥ १३-१४ ॥

 

निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।

सन्तापमकरोद्धोरं सौदासं चेदमब्रवीत् ॥ १५ ॥

यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।

तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥

निरीक्षमाणं स्वसहायभूतं द्वितीयरक्षो निरीक्षमाणं प्रथमरक्षो दृष्ट्वा ॥ १५-१६ ॥

 

एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत ।

कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥

कालपर्याययोगेन बहुकालातिवाहजकर्मयोगेन । युक्तोऽभवत् ॥ १७ ॥

 

राजा तु यजते यज्ञमस्याश्रमसमीपतः ।

अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ १८ ॥

तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।

समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।

वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥

अस्य यज्ञस्य जातोन्तो सामिषं भोजनं मम ।

दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥

अस्याश्रमसमीपत इति । अस्याश्रमस्येत्यविभक्तिकनिर्देशः ।। १८-२१ ।।

 

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।

भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ २२ ॥

हविष्यं सामिपं स्वादु यथा भवति भोजनम् ।

तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ २३ ॥

शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः ।

स राक्षस: पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥

स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।

इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥

भक्ष्यसंस्कारकुशलमुवाचेति । भोजनार्थमिति शेषः ॥ २२-२५ ॥

 

स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।

मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ २६ ॥

ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।

क्रोधेन महताऽऽविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।

तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ २८ ॥

ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।

वसिष्टं शप्तुमारेभे भार्या चैनमवारयत् ॥ २९ ॥

राजन्प्रभुर्यतोस्माकं वसिष्ठो भगवानृषिः ।

प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥

ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।

व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ३१ ॥

तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।

तदाप्रभृति राजाऽसौ सौदासः सुमहायशाः ।

कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ३२ ॥

मयन्त्या राजपत्न्या ॥ २६-३२ ॥

 

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।

पुनर्वसिष्टं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥

ब्रह्मरूपिणा वसिष्ठरूपधरेण यदुक्तं तद्वचो वसिष्टं प्रति प्रोवाच ॥ ३३ ॥

 

तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।

पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३४ ॥

मया रोषपरीतेन यदिदं व्याहृतं वचः ।

नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३५ ॥

तत् पार्थिवेन्द्रस्य प्रणिपातवाक्यं रक्षोविकृतं च श्रुत्वा । रक्षसाधिकृतमिति पाठे अधिकृतं राजद्वेषमाश्रित्य कृतं ।। ३४-३५ ।।

 

कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ।

मत्प्रसादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥ ३६ ॥

एवं स राजा तं शापमुपभुज्यारिसूदनः ।

प्रतिलेभे पुना राज्यं प्रजाश्चैवान्पालयत् ।। ३७ ।।

व्यतीतं न स्मरिष्यसि । मया हठाच्छतं न मनसि कुर्वित्यर्थः ॥ ३६-३७ ॥

 

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।

आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।

विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥

कल्मापपाद इति तस्य नामान्तरं । शापानन्तरं मित्रसहः कुपितः सन् वसिष्ठं शप्तुं जलमाददे । स्वयमेव मां नियुज्य कथं पुनः स्वयमेव कुप्यतीति । तदा तद्भार्या समागत्य सर्वथा गुरुर्न प्रतिशापार्ह इति प्रतिषिद्धवती । ततो राजा तद्वचः साध्विति मत्वा शापाय गृहीतं जलं स्वपादे प्रक्षिप्तवान् । तदाप्रभृति कल्मापपादनामाभवत् । कल्माषं कोपगृहीतशाप -जलकृतनीलरूपता ॥ ३८-३९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ।।

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.