54 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशःसर्गः

नृगेणराज्ञा स्वस्यकृकलासत्वप्रापक ब्राह्मणशापप्राह्यनन्तरं स्वपुत्रस्थराज्येऽभिषेचन -पूर्वकं शिल्पिभिर्हिमवर्षातपनिवार कगर्तत्रयनिर्मापणेन तत्रप्रवेशनम् ॥ १ ॥

रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।

उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ ॥

रामस्येत्यादि ॥ १ ॥

 

अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।

महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥ २ ॥

श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ ।

किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ ३ ॥

अल्पेति ।। अल्पेप्यपराधे परीक्षार्थमागतत्वात् गोदानद्वारा द्विजाभ्यां नारदपर्वताभ्यां यमदण्ड इव महान् शापो दत्तः ॥ २-३ ॥

 

लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।

शृणु सौम्य यथापूर्वं स राजा शापविक्षतः ॥ ४ ॥

लक्ष्मणेनेति ॥ हे सौम्य, शापविक्षतः सन् स राजा यथा पूर्वमुवाच तच्छृण्विति योजना ॥ ४ ॥

 

अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।

आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ ५ ॥

अथेति ॥ अध्वनि व्योमाध्वनि गतौ ध्यानेन अमुकाविति विज्ञायेत्यर्थः । नैगमान् पौरान् ॥ ५ ॥

 

तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।

दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ ६ ॥

तानिति ॥ श्रूयतामिति । वचनमिति शेषः ॥ ६ ॥

 

नारद: पर्वतश्चैव मम दत्वा महद्भयम् ।

गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ ७ ॥

नारद इति ॥ त्रिभुवनं ब्रह्मलोकमित्यर्थः ॥ ७ ॥

 

कुमारोयं वसुर्नाम स देवोऽद्याभिषिच्यताम् ।

श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।

यत्राहं संक्षयिष्यामि शापं ब्राह्मणनिस्सृतम् ॥ ८ ॥

वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।

ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ ९ ॥

श्वभ्रं गर्तः ॥ ८-९ ॥

 

फलवन्तश्व ये वृक्षाः पुष्पवत्यश्च या लताः ।

विरोप्यन्तां बहुविधा श्छायावन्तश्च गुल्मिनः ॥ १० ॥

क्रियतां रमणीयं च श्वभ्राणां सर्वतो दिशम् ।

सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ ११ ॥

गुल्मिनः कक्षवृक्षाः ॥ १०-११ ॥

 

पुष्पाणि च सुगन्धीनि क्रियन्तां तेषु नित्यशः ।

परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ॥ १२ ॥

एवं कृत्वा विधानं स संदिदेश वसुं तदा ।

धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ १३ ॥

पुष्पाणि यथा अध्यर्धं योजनं परिवार्य स्युः तथा क्रियन्तामित्यर्थः ।। १२-१३ ॥

 

प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।

नरश्रेष्ठ सरोपाभ्यामपराधेऽपि तादृशे ॥ १४ ॥

तादृशे अल्पेपीत्यर्थः ॥ १४ ॥

 

मा कृथास्तनुसंतापं मत्कृतेऽपि नरर्षभ ।

कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ॥ १५ ॥

कृतान्तः ईश्वरः ॥ १५ ॥

 

प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।

लब्धव्यान्येव लभते दुःखानि च सुखानि च ।

पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ॥ १६ ॥

एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।

श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ १७ ॥

एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।

संपादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ॥ १८ ॥

पूर्वे जात्यन्तरे । प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ १६-१८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशःसर्गः॥५४॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ॥ ५४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.