08 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः

श्रीनारायणेन युद्धे माल्यवत्सुमालिनोः पराजयः ॥ १ ॥ ततस्ताभ्यां विष्णुभयाल्लङ्का -त्यागेन सकलस्वजनैः सह पाताले वासः ॥ २ ॥ ततोरक्षोजनशून्यायांलङ्कायां कुबेरेणवासः ॥ ३ ॥

हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।

माल्यवान्त्सन्निवृत्तोथ वेलामेत्य इवार्णवः ॥ १ ॥

संरक्तनयनः कोपाच्चलन्मौलिर्निशाचर: ।

पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ २ ॥

पृष्ठतः अनुद्रुत्येति शेषः ॥ १-२ ॥

 

नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।

अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ ३ ॥

पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।

स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ४ ॥

युद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर ।

अहं स्थितोस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥

यथेतरः क्षुद्रजन इव ॥ ३-५ ॥

 

माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।

उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ६ ॥

युष्मत्तो भयभीतानां देवानां वै मयाऽभयम् ।

राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥

प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।

सोहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥

देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।

शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ९ ॥

माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।

हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ १० ॥

पराङ्मुखवधोक्तदोषः स्वप्रतिज्ञापालनपरस्य नास्तीत्याह – माल्यवन्तमिति ॥ ६-१० ।।

 

ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।

माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ११ ॥

स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्द करनिःसृता ।

काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। १२ ।।

तामेव स्ववक्षोलग्नामेव । शक्तिधरप्रियः सुब्रह्मण्यप्रियः । माहेश्वरार्चनं चिन्त्यं ॥ ११-१२ ॥

 

सा तस्योरसि विस्तीर्णे हारभासावभासिते ।

अपतद्राक्षसेन्द्रस गिरिकूट इवाशनिः ॥ १३ ॥

हारभासा मुक्ताहारकान्त्या । कूटं शृङ्गं ॥ १३ ॥

 

तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।

माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥

ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वृतम् ।

प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥

तमः मोहः ।। १४-१५ ॥

 

तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।

ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥

ततोऽम्बरे महान्शब्दः साधु साध्विति चोदितः ।

आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ १७ ॥

रणेरक्तः रणप्रियः । मुष्टिना च ताडयित्वा अपक्रान्तः । पृष्ठत इति शेषः ।। १६-१७ ।।

 

वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।

व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ १८ ॥

वायुः शुष्कपर्णं यथा व्यपोहति तथा पक्षपातेन राक्षसं व्यपौहत् ॥ १८ ॥

 

द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।

सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ १९ ॥

पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।

स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ २० ॥

एवं ते राक्षसास्तेन हरिणा कमलेक्षण ।

बहुश: संयुगे भग्ना हतप्रवरनायकाः ॥ २१ ॥

दृश्य दृष्ट्वा ॥ १९-२१ ॥

 

अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।

त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। २२ ।।

सहपत्नयः सस्त्रीका इत्यर्थः ॥ २२ ॥

 

सुमालिनं समासाद्य राक्षसं रघुसत्तम ।

स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥

सालकटङ्कटे सालकटङ्कटा माल्यवदादीनां पितामही विद्युत्केशपत्नी तस्याः संबन्धी सालकटङ्कटः तस्मिन्वंशे प्रख्यातवीर्याः । वृद्धाच्छाभाव आर्षः ।। २३ ।।

 

ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ।

सुमाली माल्यवान्माली ये च तेषां पुरस्सराः ।

सर्वे तेभ्यो महाभाग रावणाद्बलवत्तराः ॥ २४ ॥

ये पौलस्त्या रावणादयो निहतास्तेभ्यः रावणाच्च माल्यवदादयो बलवत्तराः ॥ २४ ॥

 

न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।

ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥

भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।

राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ २६ ॥

नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।

उत्पद्यते दस्युवधे शरणागतवत्सलः ॥ २७ ॥

एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।

भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ ॥

चिरात्सुमाली व्यचरद्रसातलं सराक्षसो विष्णुभयार्दितस्तदा ।

पुत्रैश्च पौत्रैश्च समन्वितो वली ततस्तु लङ्कामवसद्धनेश्वरः ॥ २९ ॥

तार्हि किं मे प्राशस्त्यं भवद्भिरुच्यत इति शङ्कायां तत्प्राशस्त्यमपि तवैवेत्याह-न चान्य इति ॥ राक्षसान्हन्तेति । स त्वं ॥ २५-२९ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः ॥ ८॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.