27 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः

रावणेन कैलासात्सुमालिप्रभृतिभिः सह स्वर्गलोकमेत्येन्द्रादिभिः सहमहासमरप्रवर्तनम् ॥ १ ॥ सुमालिनासुरसेनावमर्दने सावित्रनाम्नावसुना तेनसहयुद्ध्वा गदयातस्यहननम् ॥ २ ॥

कैलासं लङ्घयित्वाऽथ दशग्रीवः स रावणः ।

आससाद महातेजा इन्द्रलोकं निशाचरः ॥ १ ॥

तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।

देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ २ ॥

श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।

अब्रवीत्तत्र तान्देवान्त्सर्वानेव समागतान् ॥ ३ ॥

आदित्यान्सवसून्रूद्रान्विश्वान्साध्यान्मरुद्गणान् ।

सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ४ ॥

एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।

सन्नह्य सुमहासत्वा युद्धश्रद्धासमन्विताः ॥ ५ ॥

स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।

विष्णोः समीपमागम्य वाक्यमेतदुवाच ह ॥ ६ ॥

विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।

असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते ॥ ७ ॥

वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।

तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ॥ ८ ॥

तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।

त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ॥ ९ ॥

तद्यथेति । त्वद्बलमाहृत्य यथा नमुच्यादयो हतास्तथा अस्यापि हननोपायं कुर्वित्यर्थः ॥ ९ ॥

 

न ह्यन्यो देव देवेश त्वामृते मधुसूदन ।

गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ॥ १० ॥

त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।

त्वेयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥ ११ ॥

त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।

त्वामेव भगवन्त्सर्वे प्रविशन्ति युगक्षये ॥ १२ ॥

देवेति संबुद्धिः ॥ १०-१२ ॥

 

तदाचक्ष्व यथा तत्वं देवदेव मम स्वयम् ।

अपि चक्रसहायस्त्वं योत्स्यसे रावण प्रभो ॥ १३ ॥

एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।

अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे ॥ १४ ॥

न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।

हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ १५ ॥

तत्तस्मात्कारणात् । यथा मे जयः स्यात् तथा तत्त्वं उपायतत्त्वं आचक्ष्व स्वयमेव युद्ध्यस्वेति वा । ब्रूहीति शेषः ॥ १३-१५ ॥

 

सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।

राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ १६ ॥

मे महत्कर्म युद्धकर्म करिष्यन्तीत्येतत्सहजज्ञानशक्त्या दृष्टमवगतं ॥ १६ ॥

 

यत्तु मां त्वमभाषिष्ठा युध्यस्वेति सुरेश्वर ।

नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ १७ ॥

नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।

दुर्लभश्चैव कामोऽद्य वरगुप्ताद्धि रावणात् ॥ १८ ॥

प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।

भवितास्मि यथाऽस्याहं रक्षसो मृत्युकारणम् ॥ १९ ॥

अहमेव निहन्तास्मि रावणं सपुरस्सरम् ।

देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ॥ २० ॥

एतत्ते कथितं तत्वं देवराज शचीपते ।

युध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ २१ ॥

ततो रुद्रा: सहादित्या वसवो मरुतोऽश्विनौ ।

सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ॥ २२ ॥

नाहं प्रतियोत्स्यामि इदानीमिति शेषः ॥ १७-२२ ॥

 

एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।

तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ २३ ॥

प्रकृष्टं युद्धं यस्य तत्प्रयुद्धं ॥ २३ ॥

 

ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।

संग्राममेवाभिमुखा ह्यभ्यवर्तन्त हृष्टवत् ॥ २४ ॥

ततो दैवतसैन्यानां संक्षोभः समजायत ।

तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ २५ ॥

ततो युद्धं समभवद्देवदानवरक्षसाम् ।

घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ॥ २६ ॥

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।

युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥ २७ ॥

मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।

अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ २८ ॥

संह्रादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।

जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ॥ २९ ॥

हृष्टवत् हृष्टाः सन्तः ॥ २४-२९ ॥

 

सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।

त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ३० ॥

महाकायोतिकायश्च देवान्तकनरान्तकौ ।

एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ३१ ॥

रावणस्यार्यक: सैन्यं सुमाली प्रविवेश ह ।

सदैवतगणान्त्सर्वान्नानामहरणैः शितैः ।

व्यध्वंसयत्सुसंक्रुद्धो वायुर्जलचरानिव ॥ ३२ ॥

[ सुमालिभयसंत्रस्ताः सुरास्ते सर्वतो दिशि ।

प्रदुद्रुवुर्वध्यमानाः सिंहत्रस्ता मृगा इव ॥ ३३ ॥]

तद्दैवतबलं राम हन्यमानं निशाचरैः ।

प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ३४ ॥

एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।

सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ३५ ॥

सैन्यैः परिवृतो हृष्टो नानाप्रहरणोद्यतैः ।

त्रासयन्शत्रुसैन्यानि सिंह: क्षुद्रमृगानिव ॥ ३६ ॥

तथाऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।

निर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥ ३७ ॥

करवीरपुष्पवत् अक्षिणी यस्य सः करवीराक्षः ॥ ३०-३७ ।।

 

ततो युद्धं समभवत्सुराणां सह राक्षसैः ।

क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ ३८ ॥

ततस्ते राक्षसाः सर्वे विबुधान्त्समरे स्थितान् ।

नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ ३९ ॥

देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।

समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ॥ ४० ॥

एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।

नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोभ्यवर्तत ॥ ४१ ॥

स दैवतबलं सर्वं नानाप्रहरणैः शितैः ।

व्यध्वंसयत संक्रुद्धो वायुर्जलधरं यथा ॥ ४२ ॥

ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।

हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ४३ ॥

ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।

वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ४४ ॥

संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।

विक्रमेण महातेजा वारयामास संयुगे ॥ ४५ ॥

ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।

सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ॥ ४६ ॥

समरेष्वनिवर्तिनां रक्षसां कीर्तिं क्रुद्धानां सुराणां राक्षसैःसह युद्धमभवदिति योजना ॥ ३८-४६ ॥

 

ततस्तस्य महाबाणैर्वसुना सुमाहात्मना ।

निहतः पन्नगरथः क्षणेन विनिपातितः ॥ ४७ ॥

हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।

गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ४८ ॥

ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।

तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥ ४९ ॥

सा तस्योपरि चोलकाभा पतन्तीव बभौ गदा ।

इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ॥ ५० ॥

तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।

गदया भस्मतां नीतं निहतस्य रणाजिरे ॥ ५१ ॥

तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।

व्यद्रवन्त्सहिताः सर्वे क्रोशमानाः परस्परम् ।

विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ५२ ॥

तस्य सुमालिनः ॥ ४७-५२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तविंशः सर्गः ।। २७ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.