70 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः

शत्रुघ्नेन लवणासुरेहते देवैः शत्रुघ्नप्रशंसनपूर्वकं तस्मैवरदानेन स्वावासगमनम् ॥ १ ॥ मधुपुर्यांप्रजापालनंकृतवताशत्रुघ्नेन द्वादशेवर्षे श्रीरामदिदृक्षया अयोध्यागमननिर्धारणम् ॥ २ ॥

हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।

ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ १ ॥

दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।

हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ २ ॥

वरदास्तु महावाहो सर्व एव समागताः ।

विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ३ ॥

देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।

प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ४ ।।

इयं मधुपुरी रम्या मधुरा देवनिर्मिता ।

निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः ॥ ५ ॥

मधुरा मनोहरा । निवेशं राजधानीत्वं ॥ ५ ॥

 

तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।

भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ६ ॥

ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।

शत्रुघ्नोपि महातेजास्तां सेनां समुपानयत् ॥ ७ ॥

शूरा सेना यस्यां सा शूरसेना ॥ ६-७ ॥

 

सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।

निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ८ ॥

श्रावणेन श्रावणमासालम्बनेन । निवेशनं स्थापनं । समारभत् समारभते स्म ।। ८ ।।

 

सा पुरा दिव्यसंकाशा वर्षे द्वादशमे शुभे ।

निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ९ ॥

क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।

अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ १० ॥

द्वादशमे द्वादश इत्यर्थः । पुरा पूर्वं । प्रथमे द्वादशे वर्षे सा पुरी निविष्टा । शूरसेनानां राज्ञां विषयो देशश्चाकुतोभयो जातः ॥ ९-१० ।।

 

अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।।

शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।

चातुर्वर्ण्य समायुक्ता नानावाणिज्यशोभिता ॥ ११ ॥

अर्धचन्द्रप्रतीकाशा अर्धचन्द्राकारसंस्थाना ॥ ११ ॥

 

यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।

तच्छोभयति शत्रुघ्नो नानावर्णोपशोभितम् ॥ १२ ॥

आरामैश्च विहारैश्च शोभमानां समन्ततः ।

शोभितां शोभनीयैश्च तथाऽन्यैर्देवमानुषैः ॥ १३ ॥

तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।

नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। १४ ।।

तां समृद्धां समृद्धार्थ : शत्रुघ्नो भरतानुजः ।

निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। १५ ।।

यत्पुरा तेन लवणेन कृतं तदेव शुभ्रं सुधाधवलं कृत्वा शोभयति स्म ॥ १२-१५ ॥

 

तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।

रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ॥ १६ ॥

ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।

नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ १७ ॥

रामपादाविति । द्वादशवर्षातिक्रमे भ्रातृदर्शनस्य दुष्टत्वादिति भावः ॥ १६-१७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.