09 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवमः सर्गः

कदाचन तनययासहरसातलाद्भूतलंगतेनसुमालिनाराक्षसेन विश्रवसोदर्शनायपुष्पक -विमानेनगच्छतः कुबेरस्य दर्शनम् ॥ १ ॥ तत्तुल्यपौत्रकामेनतेन निजकन्यायाःकैकस्या विश्रवस्समीपंप्रति प्रेषणम् ॥ २ ॥ तपःप्रभावेन कैकसीभावविदातेन तांप्रति प्रदोषसमयसमा -गमनाद्धेतो रूक्षराक्षसरूपापत्यजननोक्तिः ॥ ३ ॥ ततस्तयाप्रार्थनाप्रसादितेनतेन पुनस्तांप्रति धर्मिष्ठकनिष्ठतनयजननविषयकवरदानम् ॥ ४ ॥ ततःकैकस्यां कालक्रमेणविश्रवस्सकाशा -द्रावणकुंभकर्णशूर्पणखाविभीषणानांजननम् ॥ ५ ॥ रावणेन मातृप्रेरणयाकुंभकर्णविभीषणाभ्यां -सह गोकर्णेतपश्चरणम् ॥ ६ ॥

कस्य चित्वथ कालस्य सुमाली नाम राक्षसः ।

रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ १ ॥

नीलजीमूतसंकाशस्तप्त काञ्चनकुण्डलः ।

कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥

राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।

तदाऽपश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥

गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।

तं दृष्ट्वाऽमरसंकाशं स्वच्छन्दं तपनोपमम् ॥ ४ ॥

रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।

इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ५ ॥

विना पद्मं पद्मं त्यक्त्वा स्थितां ॥ २-५ ॥

 

किंकृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।

अथाब्रवीत्सुतां रक्ष: कैकसीं नाम नामतः ॥ ६ ॥

राक्षसानां श्रेयः किंकृतं स्यात् केनोपायेन कृतं स्यात् । कथं वयं वर्धेमहीत्येवं चिन्तयामासेति योजना ॥ ६ ॥

 

पुत्रि प्रदानकालोऽयं यौवनं तेतिवर्तते ।

प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ ॥

प्रत्याख्यानात् भीतैरस्माभिस्त्वं वरैर्न प्रतिगृह्यसे । प्रतिग्रहं न प्राप्नोषीत्यर्थः ॥ ७ ॥

 

त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।

त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।

कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ८ ॥

यन्त्रिताः कृतप्रयासा: । धर्मबुद्धयः विवाहधर्मनिमित्तचिन्तावन्तः ॥ ८ ॥

 

न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ९ ॥

कन्यापितृत्वस्य दुःखत्वमेव प्रदर्शयति – न ज्ञायत इति ॥ ९ ॥

 

मातु: कुलं पितृकुलं यत्र चैव प्रदीयते ।

कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥

सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।

भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ११ ॥

ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।

तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ १२ ॥

सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।

तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ।। १३ ।।

अथ वरणानन्तरमपि विशिष्य दुःखहेतुत्वं कन्याया इत्याह – मातुरिति ॥ संशये स्थाप्य तिष्ठतीति । कथमस्याश्चारित्रभ्रंशो न भविष्यतीति कुलत्रयं चिन्ताकुलमेव सदा भवतीत्यर्थः ॥ १०-१३ ॥

 

एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।

अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ १४ ॥

उपातिष्ठत् प्रदोषे अग्निहोत्रं कृतवानित्यर्थः ॥ १४ ॥

 

अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।

उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।

विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ १५ ॥

स तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।

अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ १६ ॥

पितृगौरवात् पितरि बहुमानात् । चरणाधोमुखी चरणसमीपाधोमुखी । विलिखन्तीति चिन्तानुभावः ॥ १५-१६ ।।

 

भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।

किं कार्यं कस्य वा हेतोस्तवतो ब्रूहि शोभने ।। १७ ।।

कुतः कस्माद्देशात् । किं कार्यं मया कर्तव्यं कस्य हेतोः कस्मै प्रयोजनाय ॥ १७ ॥

 

एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।

आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १८ ॥

मे मतं त्वद्भर्तृकत्वाभिलाषित्वं ॥ १८ ॥

 

किन्तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।

कैकसी नाम नाम्नाऽहं शेषं त्वं ज्ञातुमर्हसि ॥ १९ ॥

तच्च वक्तुं लज्जावशादनुचितमिति सूचयित्वा वक्तुमुचितमाह – किन्त्विति ॥ १९ ॥

 

स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।

विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २० ॥

कारणं आगमनकारणं ॥ २० ॥

 

सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।

दारुणायां तु वेलायां यस्मान्वं मामुपस्थिता ॥ २१ ॥

तदेवाह – सुतेति ॥ २१ ।।

 

शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।

दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ २२ ॥

प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।

सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ २३ ॥

भगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः ।

नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ २४ ॥

कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।

उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २५ ॥

पश्चिमो यस्तव सुतो भविष्यति शुभानने ।

मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ २६ ॥

एवमुक्ता तु सा कन्या राम कालेन केनचित् ।

जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ २७ ॥

दशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम् ।

ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २८ ॥

दारुणान् क्रूरस्वभावान् । दारुणाकारान् कुरवेषान् । दारुणाभिजनप्रियान् दारुणाभिजने क्रूरबन्धौ राक्षसरूपे प्रियं येषां तान् ॥ २२-२८ ॥

 

तस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः ।

क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ।। २९ ।।

सज्वालकबलाः ज्वालारूपास्यान्तर्गतकबलाः । शिवाः वृद्धजम्बुकाः ॥ २९ ॥

 

ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः ।

प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ३० ॥

चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।

अक्षोभ्यः क्षुमितश्चैव समुद्रः सरितां पतिः ॥ ३१ ॥

अथ नामाकरोत्तस्य पितामहसमः पिता ।

दशग्रीव: प्रसूतोयं दशग्रीवो भविष्यति ॥ ३२ ॥

देवः पर्जन्यदेवः ॥ ३०-३२ ॥

 

तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।

प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ३३ ॥

ततः शूर्पणखा नाम संजज्ञे विकृतानना ।

विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ३४ ॥

तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ३५ ॥

नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।

वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥ ३६ ॥

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते नैवास्ति । प्रमाणभूतेष्विति शेषः ॥ ३३-३६ ॥

 

तौ तु तत्र महारण्ये ववृधाते महौजसौ ।

कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥

कुम्भकर्ण: प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।

त्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८ ॥

तत्र महारण्ये पितुराश्रमारण्ये ॥ ३७-३८ ।।

 

विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।

स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ३९ ॥

अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।

आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ४० ॥

तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।

आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥

स्वाध्यायं नियतं आहारः अहरहरिति स्वाध्यायनियताहारः ॥ ३९-४१ ॥

 

पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।

भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥

दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।

यथा त्वमसि मे पुत्र भव वैश्रवणोपमः ॥ ४३ ॥

मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।

अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ४४ ॥

सत्यं ते प्रविजानामि भ्रातृतुल्योऽधिकोपि वा ।

भविष्याम्योजसा चैव संतापं त्यज हृद्गतम् ।। ४५ ।।

ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।

चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥

प्राप्स्यामि तपसा काममिति कृत्वाऽध्यवस्य च ।

आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ४७ ॥

स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।

अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ४८ ।।

आत्मानं ईदृशं कुबेरवद्दिव्यवैभवरहितं । दरिद्रमित्यर्थः ॥ ४२-४८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवमः सर्गः ॥ ९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.