89 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः

बुधेन परिजनापगमानन्तरमेकाकिन्याइलायाः कलत्रीकरणेन तयासहविहरणम् ॥ १ ॥ मासान्तरेपुनः पुरुषभूतेनविस्मृतस्त्रीभावेनचइलेन बुधंप्रति निजनगरगमनायाभ्यनुज्ञानयाचनम् ॥ २ ॥ बुधेनतंप्रति ससान्त्वनमावत्सरान्तंतत्रैववासविधानम् ॥ ३ ॥ बुधाद्गर्भंधृतवत्याइलया पर्यायप्राप्तेनवमेमासि पुरूरवोनामकपुरुरवोनामकपुत्रप्रसवेन तस्यबुधहस्तएवप्रत्यर्पणम् ॥ ४ ॥

श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।

आश्रर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ १ ॥

अथ रामः कथामेतां भूय एव महायशाः ।

कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ २ ॥

किंपुरुषोत्पत्तिं किंपुरुषत्वेन तासां स्त्रीणामुत्पत्तिमित्यर्थः । अब्रूतां ॥ १-२ ॥

 

सर्वास्ता विद्रुतां दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।

उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव ॥ ३ ॥

सर्वासां इलाव्यतिरिक्तानां विद्रुतत्वात् हासः कामविकारमूल एव ॥ ३ ॥

 

सोमस्याहं सुदयितः सुतः सुरुचिरानने ।

भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ४ ॥

भक्त्या अनुरागेण । स्निग्धं स्नेहयुक्तं ॥ ४ ॥

 

तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता ।

इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ५ ॥

महाग्रहो ग्रहदेवः ॥ ५ ॥

 

अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।

प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ ॥

तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।

स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७ ॥

कामचरी स्वतन्त्रा ।। ६-७ ॥

 

बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।

गतो रमयतोत्यर्थं क्षणवत्तस्य कामिनः ॥ ८ ॥

मासो गत इत्यन्वयः ॥ ८ ॥

 

अथ मासे तु संपूर्ण पूर्णेन्दुसदृशाननः ।

प्रजापतिसुतः श्रीमान्शयने प्रत्यबुध्यत ॥ ९ ॥

सोपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।

ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ १० ॥

प्रजापतिसुतः इलः ।। ९-१० ।।

 

भगवन्पर्वतं दुर्गं प्रविष्टोस्मि सहानुगः ।

न तु पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ११ ॥

इलो विस्मृतस्वस्त्रीत्वादिवृत्तान्तः पृच्छति- भगवन्नित्यादि ॥ ११ ॥

 

तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ।

प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ १२ ॥

नष्टसंज्ञस्येति । गौरीशापवशादिति शेषः ॥ १२ ॥

 

अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।

त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ १३ ॥

समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।

फलमूलाशनो वीर निवसेह यथासुखम् ॥ १४ ।।

अश्मवर्षेणेत्यादि छद्मवचनं गिरीशशापानुरोधार्थं ॥ १३-१४ ॥

 

स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।

प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद्भृशम् ।। १५ ।।

तेन वाक्येनेति । इह यथासुखं निवसेति वाक्येनेत्यर्थः ॥ १५ ॥

 

त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।

वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ १६ ॥

भृत्यैर्विनाकृतोप्यहं स्वकं राज्यं न त्यक्ष्यामि त्यक्तुं न शक्नोमि । इह वसान इति शेषः । एतदेवाह-हे ब्रह्मन, क्षणमपि न वर्तयेयं । नञ इहानुकर्षः । तस्मान्मां गमनाय समनुज्ञातुमर्हसि ॥ १६ ॥

 

सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।

शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ १७ ॥

उक्तवृत्तान्तमेव पुनरौत्कण्ठ्य प्रदर्शनायाह-सुत इति ॥ प्रपत्स्यत इति ॥ मया गत्वा कृतादभिषेकादिति भावः ॥ १७ ॥

 

न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।

प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः ॥ १८ ॥

तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।

सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ १९ ॥

न सन्तापस्त्वया कार्य: कार्दमेय महाबल ।

संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ २० ॥

तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।

वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ २१ ॥

मासं स स्त्री तथा भूत्वा रमयत्यनिशं शुभा ।

मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ २२ ॥

सुखान्वितानिति । देशस्थानिति शेषः । हित्वा न शक्ष्यामीति । इह स्थातुमिति शेषः । अशुभं वचः इह निवासलक्षणानिष्टवचनं वक्तुं नार्हसीति शेषः ॥ १८-२२ ॥

 

ततः सा नवमे मासि इला सोमसुतात्सुतम् ।

जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ २३ ॥

इला सोमसुतात्सुतं जनयामासेति । योजनगन्ध्यादिः पराशरादेर्व्यासादिमिव निषेकानन्तरमेवेति ज्ञेयं ॥ २३ ॥

 

जातमात्रं तु सुश्रोणी पितृहस्ते न्यवेशयत् ।

बुधस्य समवर्णाभमिला पुत्रं महाबलम् ॥ २४ ॥

बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।

कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ २५ ॥

जातमात्रं तत्क्षण एव । पितृसमाकारं पितृहस्ते उपनयनादिकृत्यार्थं न्यवेशयत् ।। २४-२५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.